________________
अध्यात्म
सार
नवमोऽविकार:-ममतान्यागजन्या समता स्वतः प्रथमाना भवति । अर्थगतेष्टानिष्टत्व-व्यवहारकल्पनानाशेन स्नैमिन्यं समता । अर्थान् प्रति विकल्पजन्यन्वे रागादेः सत्ता, तदभावे रागादेरभावः । सकार्य मिद्धिः स्वाधीना तदा बाह्यार्थगतमंकल्पसमुत्थानं हतम् । स्वभावे लब्धे भ्रमक्षयात् रागद्वेषाभाव जन्य ममता, अविच्छिन्ना। जगज्जीवेषु कर्मनिर्मितद्वविध्यं नो भाति तदा साम्य मनाहतम् । कूटस्थ-नित्येकान्माऽभिन्नगुणादिध्यानतः साम्यमनुत्तरम् । समतापरिपाके विषयग्रह शून्यतया निन्दकम्तावकयोस्तुल्य-मनोवृत्तः । नित्य-वैरिबैर-शामक समता साधोः स्तुमः । एकैव समता सेव्या किमन्यैः । समतायाः सुखं स्पष्टं प्रत्यक्षं । समताऽमृत मज्जनेन कामविषक्रोधतापाविनयमलादिदोषनाशः । एकैव समतासुधा शान्तिजनिका । एकसमताऽऽलम्बना मोक्षावाप्तिः । नरकद्वार प्रतिबन्धमोक्षमार्ग प्रकाश-गुणरत्नमग्रहफला ममता। आत्मरूप-साक्षात्कार विरोधि दोषनाशिका समता । समता वाचामगोचर सुखप्रापिका । लोको योगिनां समता-सुखं न वेत्ति । समता कवचरूपेण रक्षिका । ममता जन्मजन्मान्तरनिचित कर्मक्षय कारिका क्षणात् । समता रत्नत्रयफल जननद्वारा भावजनता-जनिका। नयस्थानावतारि-ज्ञानस्य फलं समतैव । चारित्र पुरुषस्य प्राणाः समतेव । ममतां विना कृतमकृतं कष्टं वा भवति । मुक्तरूपाय एका समतैव । समतायाः स्वानुभवः सामध्य नामा पारं प्रापयति । 15॥१९॥ पगत्परं निगूढं तचमात्मनः ममतैव ।
Jan Education Inteme
For Private & Personal use only