________________
अध्यात्म
॥ २०॥
दशमोऽधिकारः समताया 'अन्धयादनुष्ठानं परिशुद्ध भवति । विषगराननुष्ठानतदे॒त्वमृतभेदात पञ्चविधं अनुष्ठानं । आहारादिकामनया कृतमनुष्टानं विषानुष्ठानं । सच्चितहननादैहिकभोगाऽऽशया, कृतमनुष्टानं विषानुष्ठानं । दिव्यभोगाभिलाषतः कृतमनुष्ठानं गरानुष्ठानं । विषगरनिषेधाय सर्वत्राऽ. निदानन्वं जिनेन्द्रः प्रतिपादितम् । अनध्यवमायेन ओधलोक संज्ञया कृतमननुष्ठानं । यदि शुद्धमपि भावरहितं द्रव्यावश्यकम् । गतानुगतिकत्वतः मूत्रक्रियाद्वयलोपः । गतानुगत्या, मूत्रवर्जितमोघतोलोकतः कृतमनुष्ठानमननुष्टानं । कायक्लेशतः, अकामनिर्जराया अङ्गमननुष्ठानं । चरमावर्ते मत्यानुष्ठानरागेण कृतं तद्हेतुनामानुष्ठानम् । चरमावर्तकालो धर्मयौवनकाली यत्र सतक्रियारागः । धर्मयुवकस्य धर्मगगेणाऽसतक्रिया लज्जाये । शुद्धक्रियाकारिणो दृष्टवा बहुमान-प्रशंसाभ्यां शुद्धक्रियाचिकीर्षा बीजनहेतु अनुष्ठानम् । शुद्धक्रिया-चिकीर्षाया निर्मलानुबन्धः अङकुर तहेतुअनुष्ठानम् । शुद्धक्रियासंपादकोपायानां गवेषणा स्कन्ध-तहेतुअनुष्ठानम् । मद्गुरुयोगादिपायेषु विविधा प्रवृत्तिः पत्रादितहेतु अनुष्ठानम् । गुरुयोगादिरूपहेतुप्राप्तिरूपं पुष्प-तद्हेतुअनुष्ठानम् । सद्देशनादिना सम्यक्त्वादिभावधर्मप्राप्तिरूपं फलसदहेतु अनुष्ठानम् । सहजशुद्धसम्यक्त्वादिभावधर्मगर्भितमनुष्टानमृतानुष्ठानम् । जिनाज्ञापूर्वकं चित्तशुद्धि साकृतात्यन्त-संवेग गर्भममृतानुष्ठानम् । मम्यक् सूत्रार्थविचारपूर्वकं कर्मणि प्रणिधानं कालाद्यङ्गाऽविपर्यासोऽमृतानुष्ठानम् । तद्धेतु अमृतनामकानुष्ठानद्वयं सत् , विषगराननुष्ठानत्रय
A
॥३०॥
JainEducation Intemale
For Private & Personal use only
www.jainelibrary.org