SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ अध्यात्म ॥ २०॥ दशमोऽधिकारः समताया 'अन्धयादनुष्ठानं परिशुद्ध भवति । विषगराननुष्ठानतदे॒त्वमृतभेदात पञ्चविधं अनुष्ठानं । आहारादिकामनया कृतमनुष्टानं विषानुष्ठानं । सच्चितहननादैहिकभोगाऽऽशया, कृतमनुष्टानं विषानुष्ठानं । दिव्यभोगाभिलाषतः कृतमनुष्ठानं गरानुष्ठानं । विषगरनिषेधाय सर्वत्राऽ. निदानन्वं जिनेन्द्रः प्रतिपादितम् । अनध्यवमायेन ओधलोक संज्ञया कृतमननुष्ठानं । यदि शुद्धमपि भावरहितं द्रव्यावश्यकम् । गतानुगतिकत्वतः मूत्रक्रियाद्वयलोपः । गतानुगत्या, मूत्रवर्जितमोघतोलोकतः कृतमनुष्ठानमननुष्टानं । कायक्लेशतः, अकामनिर्जराया अङ्गमननुष्ठानं । चरमावर्ते मत्यानुष्ठानरागेण कृतं तद्हेतुनामानुष्ठानम् । चरमावर्तकालो धर्मयौवनकाली यत्र सतक्रियारागः । धर्मयुवकस्य धर्मगगेणाऽसतक्रिया लज्जाये । शुद्धक्रियाकारिणो दृष्टवा बहुमान-प्रशंसाभ्यां शुद्धक्रियाचिकीर्षा बीजनहेतु अनुष्ठानम् । शुद्धक्रिया-चिकीर्षाया निर्मलानुबन्धः अङकुर तहेतुअनुष्ठानम् । शुद्धक्रियासंपादकोपायानां गवेषणा स्कन्ध-तहेतुअनुष्ठानम् । मद्गुरुयोगादिपायेषु विविधा प्रवृत्तिः पत्रादितहेतु अनुष्ठानम् । गुरुयोगादिरूपहेतुप्राप्तिरूपं पुष्प-तद्हेतुअनुष्ठानम् । सद्देशनादिना सम्यक्त्वादिभावधर्मप्राप्तिरूपं फलसदहेतु अनुष्ठानम् । सहजशुद्धसम्यक्त्वादिभावधर्मगर्भितमनुष्टानमृतानुष्ठानम् । जिनाज्ञापूर्वकं चित्तशुद्धि साकृतात्यन्त-संवेग गर्भममृतानुष्ठानम् । मम्यक् सूत्रार्थविचारपूर्वकं कर्मणि प्रणिधानं कालाद्यङ्गाऽविपर्यासोऽमृतानुष्ठानम् । तद्धेतु अमृतनामकानुष्ठानद्वयं सत् , विषगराननुष्ठानत्रय A ॥३०॥ JainEducation Intemale For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy