________________
अध्यात्मसार:
।। २१॥
ममत । यद्येऽपि अमृतानुष्ठानं सर्वोत्तम मोहो-प्रविषनाशनात् । आदरः, करणे प्रीतिः, विध्नाभावः, सम्पदागमः, जिज्ञामा, तज्ज्ञसेवेति लक्षणं सदनुष्ठानस्य । सदनुष्ठानं इच्छादिभेदभिन्नं योगरूपं । इच्छा प्रवृत्तिस्थिरता सिद्धयो, योगसंज्ञिताः । क्षयोपशमभेदतः श्रद्धाप्रीतिधृतिधारणादियोगेन इच्छादियोगा, विविधभेद संपन्नाः इच्छायोगग्यानुकम्पा, कार्यम् । प्रवृतियोगम्य' निर्वेदः कार्यम् । स्थिरतायोगस्य संवेगः पर कार्यम् । सिद्धयोगस्य प्रशमः कार्यम् । यत्र श्रद्धादिभावाः सन्ति तत्राऽ-नुष्ठानेष्विच्छादियोगः सफलो । भवति । इच्छादिलेश रहिताना कायोत्सर्गादिसूत्राद्यनुष्ठानदाने महामृपावादः । इच्छादि योग-लेशरहितानां कार्योत्सर्गादि कारणे उन्भागोन्थापनम् । शुद्ध-चेतस्क-महात्मना त्रिधा सदनुष्ठानमादेयम् ॥
एकादशोऽधिकार. सदनुष्ठानचिकीर्षणां पूर्व मनःशुद्धिः कार्या, रक्ते व्दिष्टे परजने रत्यरतिविकारशुन्यं मनो निर्मलम् । इष्टा-ऽप्राप्तेष्टप्राप्तपदार्थे सति मनमा शोचति मनसा स्मयते । चारित्रयोग शमरमादि विषये चपलमनःकपे विचित्रं चापल्यं । मनस्तुरगो गुण-नियंत्रितोऽपि न तिष्ठति । अहह कोऽपि मनः पवनो बली । यदि भ्रमत्यति मत्तमनोगजस्तदा व कुशलं । दुष्टमनो दहनो व्रातरूम् दहति । मनोनिग्र हाभावजन्यं दुरन्त भवभ्रमणमेव । हि मनोऽनिग्रही कुविकल्पमात्रतो तन्दुलमत्स्यवन्नरकगामी । मनश्चंचलतरं स्वं वा जगद् वंचयते । मनः शुद्धिरेव शिवसुन्दयां अभेषजवशक्रिया । उदितमदज्वरविनाशो 16॥२१॥ महौषधीभूता हृदयशुद्धिः । सकलकर्म कलंक विनाशिका मनःशुद्धि । मनःशुद्धरूपायःशुभविकल्पमयव्रत
Jain Education Intera
For Private & Personal Use Only
www.jainelibrary.org