________________
अध्यात्म
सार:
॥२२॥
सेवयाऽशभविकल्प-निवृत्तिः । पूर्वोक्तदेशनिवृत्तिरपि मनसाप्रथमं स्फुटा गुणकरी | मनो यत्र शभप्रतिमादौ लगति तदालम्बनं शुभं मतम् । तदनु काचन निश्चयकल्पना भवति सर्वनिवृत्ति-समाधये । ततो निर्विकल्पकं हदयं प्रसरति । ततोऽसंगमन्तःकरणं भवति । ततो मनोऽनुभवत्यहो गलितमोहतमःपरमं महः। ततो निर्विकल्पशुद्ध मनसःशुभ्र यशः श्रीः ।।
द्वादशोऽधिकार:वास्तवी मनः शुद्धिः सम्यक्त्वे सत्येव । सम्यक्त्व सहिता, दानादि क्रियाःशुद्धाः। नान्धो जयति वैरिणम् । मिथ्याष्टिन सिद्धयति । सर्व-धर्म-कर्मणां सम्यक्त्वं सारः। जिनशासने तत्त्व श्रद्धानं सम्यक्त्वं, सूत्रे सर्वे जीवान हन्तव्या इति तत्त्वमिष्टम् । धर्म रुच्यात्मकं सम्यक्त्वं । ज्ञेयत्वाद्यर्थापेक्षया नवतत्व विषयक श्रद्धा सम्यक्त्वम् । जैनशामने शुद्धाऽहिमापि तत्वमुच्यतेथात सूत्रप्रामाण्य स्वीकारः सम्यक्त्वम् । अहिंसायां सर्वदर्शनानामेकवाक्यता, तच्छूद्धता ज्ञानं संभवादि विचारतः । अहिंसायां सर्वद निनामेकवाक्यता नवभिःश्लोकःमाध्यते । शन्दमेदेऽपि अहिंसादि धर्मेषु ऐकवाक्यत्वात सर्वदर्शनशास्त्रं धर्मशास्त्रं कथ्यते । कुत्रग्रन्थे शुद्धाऽहिमा संभव इति विचारणीयम् । शुद्धाहिंसानिश्चये प्रमाणलक्षणादेरुप योगो न ।प्रमाणानि प्रसिद्धानि व्यवहारश्च तत्कृतः प्रसिद्धः । एकान्तात्म नित्यत्वगदि सारख्यदर्शने हिंसादयः कथं धटन्ते ।। सांख्यमताऽभिमत विशिष्ट मनोयोगध्वंसरूप मरणस्य खंडनम । बद्धिगतदःखोत्पाद हिंसापदार्थस्य खण्डनम् । नाशाऽपरपर्यायं हिंसापदं एकान्त- नित्यात्मनि न घटतेऽनुभव.
1
। २२॥
Jain Education Intern
For Private & Personal use only
www.jainelibrary.org