SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥२३॥ चापाकत्वात । आत्मन एकान्त नित्यत्वे शरीरेणापि सम्बन्धोऽसम्भवी विभुत्वे च संसाराभावः । अदृष्टजन्य शरीर संबन्धादि जन्मोपपपयादि कल्पना-खण्डनम् । आत्मनि क्रियां विना मिताणुग्रहण संयोगभे दादि कल्पना कथं? । कथंचिन्मूर्ततास्वीकारे वपुः मंक्रमव्यापारयोगावात्मनः । आत्मनो निष्क्रियत्वेनहननाघमावेन हिंसाद्यनुपपत्तिः । अनिन्यै कान्तपक्षेऽपि हिंसादीनाम-ऽसंभवः । सन्तानविचित्रताया जनको हिंसको न । अहिंसाया अभावेऽवशिष्टसत्यादीनि कुतः। जैनेन्द्रशासनेऽहिंसादि सर्व तत्त्वतो घटते । द्रव्यार्थत आत्मा नित्योऽस्ति पर्यायार्थ आत्मा-ऽनित्योऽस्ति, हिंसक हिंस्य-तत्तज्जन्यफलान्यनुभवत्मात्मेत्यादि सर्व स्याद्वादे धटते । स्याद्वादे अन्वयव्यतिरेक विषयकोऽनुभवः साक्षी विद्यते जैन- धर्मे त्रिधा हिंसा न कल्पिताऽपितु सहेतुका । हन्तुहिमनीयहिंसायाः पापं कथं लगेन ? । हिंसकाहिंसा पदार्थस्य सिद्धिः । श्री जैनशासन एव हिंसानिवृत्तिरूपाऽहिंसा कथं घटते ? । अपवर्गतरो बीज मुख्याऽहिंसा । जैनशासन एवं शुद्धाऽहिंसासम्भवस्तथाऽहिंसाया अनुबन्धादिशुद्धिरप्यत्रेव वास्तवी । सम्यग्दृष्टे महात्मनो ज्ञानयोगेन हिंमा न हिंसानुबन्धिनी । यतनाभक्ति शालिनां जिनपूजादिकर्मणि अहिंसाया अनुबन्धः । मिथ्याप्टेरज्ञानशक्ति योगेन, हिंसाऽहिंसे हिंसानुबन्धिन्यौ स्तः । निह्नवादि नाम हिमाऽपि हिंसानुबन्धिनी । अप्रमत्तसाधनां हिंसाप्यहिंसानु बन्धिनी । एकस्यामपि हिंसायामहिंसायां सुमहदन्तरम् । हिंसा हिंसयोर्विविध-बन्धमपेक्ष्य भेदास्तथा विपाकमपेक्ष्य भेदाःपतन्ति । जिनपूजादिकर्मणि ॥२३॥ Jain Education innale Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy