SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ अध्यान्म मार ॥२४॥ हिमाऽप्युत्तरकालीन विशिष्टगुणा संक्रमात, त्यक्ताऽविध्यनुबन्धवादहिमेवाऽतिभक्तितः । शतमेद भिन्न शुद्धाऽहिंसा यत्र तत्सवांश-परिशुद्धं जिनशामनं प्रमाणं । सम्यक्त्वस्याऽऽस्तिक्यं परमं चिहनम् । शमादि- . परिष्कृतमविच्छिन्नमास्तिक्यक्त्वं स्थिरसम्यक्त्वं । चतुर्थ प्रबन्धः त्रयोदशोऽधिकारः मिथ्यात्वत्यागतः सम्यक्त्वं शुद्धं, मिथ्या त्वस्य षट् स्थानानि । मिथ्यात्व षस्थानः शुद्धव्यवहारविलंधनम्,सद्पषट-पदैः मिथ्यान्वध्वंसः, शुद्धव्यवहार संप्राप्तिः। नास्ति स्वादि ग्रहे उपदेशोपदेशकाभावपूर्वकोपकाराभावः निश्चयनयाभिप्रायदर्शनपूर्वक व्यवहारनयाभिप्राय-दर्शनम्। दानादिशुद्धव्यवहार लोपे नास्तित्वविशिष्टानां पण्णां पदानां मिथ्यात्वरूपत्वं । नास्त्येवात्मेति वादिचार्वाक मत प्रतिपादनम् । चार्वाक-मत खण्डनम् । अहंता न शरीरस्य धर्मः । शरीरं नात्मद्रव्यं । इन्द्रियाणि नात्मा गजग्डकादि । वैचित्र्यं न स्वाभाविकमपित्वात्मकृत-कर्मजन्यं । मद्याऽगेभ्यो मदव्यक्तिरपि मेलक विनानो. आगमादात्मा गम्यते । अभ्रान्तानां प्रवृत्तयो, न विफलाः । संशयादेवात्मनः सिद्धिः । जीव निषेधकाजीवशब्दत आत्मत्व सिद्धिः । वस्तुःपदार्थः सर्वथा निषिध्यते न किन्तुनत्तमयोगादि निषिध्यते । शुद्ध जीवपदन जीवसिद्धिः । बौद्धमतस्य प्रतिपादनम् । बौद्धमतस्य खण्डनम् । एकद्रव्यान्वयाऽभावान्न वासना संक्रमः । कुर्वद्रुप- विशेषे न प्रवृत्तिनानुमा । एकता विषयकं । प्रत्यभिज्ञानं क्षणिकत्वं बाधत एव । एकान्ता ऽनित्यवादे बहुन् दोषान् प्रदय कथं चिन्नित्यात्मेति स्वीकारोपदेशः । बुद्धदर्शनमपि त्याज्यम् । सांख्य ॥२४॥ For Private & Personal use only Jan Education in www.sainibrary.oru
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy