________________
मतरय प्रतिपादनम् । साउख्यमताऽभिमत पञ्चविंशतिस्तत्त्वानि । पुरूषस्य प्रकृतेश्च तत्त्वस्य सिद्धिः । अध्यात्म-18
बुद्धितचमान्यताया अनिर्वार्यावश्यकता | अहङकार-तत्वम्य तन्मात्रादि षोडशगणस्य सिद्धिः । बुद्धा सार:
पारः कृतिकरणरूपोऽस्ति एतस्मा बुद्धेस्त्रयोंऽशाः सन्ति । अनवच्छिन्नं चैतन्यं मोक्षः, कत्त बुद्धिगते सुखदःखे पुरुषे उपचारतः । कती भोक्ता च नो तस्मादात्मा नित्यो निरज्जनः । साङख्यमतस्य खण्डनम् । X जडप्रकृतौ धादिस्वीकारे घटादो तादृग् धौन्वयः कथं न ? । कृति भोगी बुद्धेश्चद् बन्धमोक्षौ नात्मनः । पुरुषे बन्धमोक्षयोरुपचरितत्वे मोक्षशास्त्रं वृथाऽखिलम् । तम्मात्कापिलानां मते रति चिता । नास्ति नि वीणमिति याज्ञिकमत प्रतिपादनम् । जीवकर्मणोरनादित्वे नानन्तत्वेनात्मनो मोक्षो न । याज्ञिकमत खण्डनम् मन्तानाऽनादिता बीजांकुरवत् । अनादि सन्तते नाशः स्वर्णमलयोरिख । जीवकर्मणोः सम्बन्धो भव्येषुअनादिसान्तोऽभव्येष्वनाद्यनन्तः । जीवत्वेममानेऽपि भव्याभव्यभेदःद्रव्यत्व समानेऽपि जीवाऽजीवत्वभेदो यथा । स्वाभाविकं भव्यत्वं तन्नाशो मोक्षे । भव्योच्छेदो न चैवस्याद्गुर्वानन्न्यान्नभोंशवत् । यस्तु सिद्धयति सोऽवश्यं भव्य एवेति । प्रध्वंसवन्मोक्षस्य वर्तमानस्थिति जन्यत्वेऽप्यनन्ता । ज्ञानादेः कर्मनाशे नात्मनो जायतेऽधिकम् । कर्माणुसम्बन्धान्मुक्तस्य कथं मुक्तता ? । यस्य तारतम्यं तेन प्रकर्पण भाव्यम् । पष्टपदं-मोक्षोपायो नास्तीति माण्डलिकमतमण्डनम् । नियताऽवधौ समाप्ते, कस्मादेव मोक्ष इति मतस्य खण्डनम् । मोक्षो पायो रत्नत्रयीरूप एव सुनिर्णीतोऽस्ति । भवतत्कारणयोविरोधि मोक्षतत्कारण निश्चयः।
॥२५॥
Jain Education Interat
For Private & Personal Use Only
www.jainelibrary.org