________________
अध्यात्म-15 सार:
तद्विपरीते, आध्यात्मिक-मुखे रमन्ते । जगदभयदाने शमसुखनिदाने भवस्वरूपचिन्नने स्थिरो भवेत्यन्ते उपदेशः॥
पञ्चमाधिकारे, द्वितीयप्रवन्धः भवस्वरूपवित्रानजन्य-निगुणताजन्य-तद् द्वेषरूप हेतुद्वयात भवेच्छाया उच्छेदरूपं वैगम्यं जायते । सर्वविषया-प्रसिद्धितः विषयसुखस्य सिद्धया वैराग्य प्राप्ति खंडनम् । अनन्तशः प्राप्त कामभोगेषु (अपेक्षया सर्वविषय प्राप्त्याऽपि) अप्राप्तत्व भ्रान्तितो मूढानां समीहा-शान्ति ने भवति । विषयेन्धनः कामपावकी वर्धमान शक्ति यएव वर्धते । विषयेषु प्रवृत्तानां बैंगग्यं सुदुर्लभम् । विषयत्यागाऽपथ्य त्यागं विना वैराग्याऽऽरोग्यं कुतः ? विषयविषारते चित्ते वैराग्यामृतं कुतः १, अमावास्यायां यदीन्दुः स्यात्तदा विषयलग्नचित्तै वैराग्य सङ्क्रमः स्यात् । भव-नैगुण्यदर्शन जन्यविषयाऽप्रवृत्तितः। भवहेतून प्रति दृढद्वेषान् निराबाध वैराग्यम् । वैराग्यक्रमः भवनैगुण्यदर्शनम् , ततो भवद्वेषः, विषयेषु अप्रवृत्तिः । विशिष्टदशासम्पन्न सम्यग्दृष्टिप्रमातायनासक्तिरूप वैराग्य सम्भवः । विच्छिन्न भवेच्छस्य विरक्तस्य कर्म भावजन्य प्रवृत्तिर्वर्तते । निकाचित-भोग्यावलि-शुभकमों दयतो विषयेषु बाह्यतः प्रवर्तते न तु मनसा रमते । माया जलममान भोगान तत्वतः पश्यन निरासकती भुञ्जानोऽपि परं पदं प्रयाति । मोग तत्वस्य न भवोदधिलनम् । भोगकर्दममग्नस्यमनागगि मोक्ष मार्गे न गतिः । भोगयोगो बलीयसी धर्मशक्ति न हन्त्येव । कर्म बन्धे आत्यन्तिक विषयासक्ति हेतु न विषयाः । कर्मणां बन्धेऽज्ञानमबन्धे ज्ञानं
1
॥१५॥
Jain Education International
For Private & Personal Use Only
lainelibrary.org