SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥१४॥ ऽसमर्थस्य साधोः सुश्रावकता युक्ता न तु दम्भेन जीवनम् । दम्मिनां साधनां नामाऽपि पापाय । ये यतना न कुर्वते यति-नस्ते कथं ? सर्वथा हीनोऽपि धृतदम्भः विश्वं तृणाय मन्यते । स्वोत्करतश्च परनिन्दातो दम्भी योगबाधकं निकाचितं कर्म वध्नाति । शुद्धिः स्यादृजुभृतस्यातोऽनर्थ हेतु दम्भस्त्याज्यः। जिन किश्चिन्नानुमतं न निषिद्धयपि तु कार्येऽदल्भेन भाव्यमिति पारमेश्वरीत्याज्ञा । दम्भाशोऽपि नोचितः सम्यगगादीनां ॥ चतुर्थाधिकारे=भवस्वरूपचिन्तनस्यमाहात्म्यं । सागर-बहिन-सूनास्थान-निशाचर-वन-कूटघटना कारागार-श्मशान-विपतरु-भिन्नभिन्नविषमतापूर्णस्थान-सुखस्थितिशून्यगृह ग्रीष्मतु -इत्युपमाभिः संसारस्य तोलनम् , स्वार्थरतजने संसारे भवसुखरसिकता का ? विश्वासघातको भवः । आश्चर्यरूपा मोहकृता भवभानवेषम्यघटना । अपूर्वाऽध्यात्मिककुटुम्बयोजना। भवेऽस्मिन प्रेमविषये आदिमध्यावमानाऽवस्थासु दुःखान्येव मोहमहाराजस्य युद्धभृमिर्भवः । भवे मोहोन्माद निर्मित विरुद्ध विविधहमनादि प्रकारविकाराः । अपूर्णविद्यादिवद् ब्रीडात्मक भवीयक्रीडा ताचिका हृदयं दहनि । विकल्पविरतानां स्थितप्रज्ञानां माधूनां स्वप्न वद् भवोऽयं मिथ्यारूप: पूर्व मवरसेन सुधाघटितो भव इति बुद्धिगमीदिदानी ज्ञात-तत्वरहस्यानामस्माकं भवेऽरतिः स्वात्मनि रतिर्जाताऽस्ति । अविद्याजन्य-भवप्रपञ्चेभ्यः पूर्णविरामोऽस्तु । ततः स्वाधीनं कस्त्यजति ॥१४॥ सम्वमिनछत्यथ परम । कति भवीय पराधीन यिणि विषयतष्णाप्रवाहमलिने भयस्थाने सखे रमन्ते बधा- AI Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy