Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
दिनः मोक्षमार्गम्पर्शिनः तत्वदर्शिनः ज्ञानगर्भवैराग्यम् । मीमांमा-मांसला यस्य स्वपरागमगोचरा बुद्धिअध्यात्म-RI म्तम्य ज्ञानगर्भमुन्नतं भवति । ज्ञानगीं चारित्रम्य मा शुद्धसम्यक्त्वमेव प्राप्नोति । बहिनिवृतिमात्रं पार
व्यावहारिक चारित्रं; अन्तमुबीभ्यान्तः प्रवृत्ति मारं चारित्रं नैश्चयिकमिति तयोर्मेंदः । शुद्ध सम्यक्त्वे
मर्व-द्रव्य पर्यायालोचना । एक द्रव्यं सर्वपर्यायमयं कथमित्यालोचना । पटत्वादिपरपर्थापा अपि घटस्य ॥१७॥ स्वपर्यायीभवने युक्त-प्रक्रिया । अतादात्म्येऽपि परपर्यायाणां स्वत्वं धनस्यैव व्यज्यते । मिन्नाअपि पर्याया
उपयोगद्वारा स्वकीया एव । ययोईयोरतादात्म्यं तयोद्धयोरपि व्यवहारोपयोगिनोः सतोः सम्बन्धः । म्वाऽन्यपर्याय-सम्बन्धन प्रत्येक वस्तु सर्वपर्यायमयमस्ति । सम्यग्दृष्टि महात्मा, सम्मुखस्थं पर्यायमेकमर्थ विदन्नपि भावादखिलं वेत्ति । श्रद्धावलेन सम्यग्दृष्टिः वस्तुनिष्ठाननन्तपर्यायान् मन्यतेऽतो जानाति । आगमार्थोपनयनतः प्राज्ञस्य ज्ञानं सर्वगम् । एकान्तेन जैनामासस्य विरक्तस्याऽपि कुग्रहः पापकारी । ज्ञानगर्भ-वैराग्यविरोधी कुग्रहः । स्वागमेऽन्यागमार्थानां नावतारकौशल्यं न तदा ज्ञानगर्भता । ममम्त नयेषु माध्यस्थ्यं न तदा न ज्ञानगर्भता । आज्ञया युक्तितो वा स्थाने पदार्थयोजना न न तदा ज्ञानगर्भता । मुख्यतया गीतार्थस्यैव ज्ञानगर्भ-वैराग्यं । ज्ञानगर्भित-वैराग्यस्य लक्षणावली । निजा ध्यात्मप्रमादनः दुःखमोहयोद्रीकरणतः कदाचित् ज्ञानगर्भ वैराग्यजनने दुःखगर्भ मोहगर्भयोरुपयोगः स्यादिति ।
॥ १७॥
Jain Education Intemat
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 616