Book Title: Adhyatmasara
Author(s): Yashovijay Upadhyay, Bhadrankarvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 21
________________ अध्यात्मसार: ।। २१॥ ममत । यद्येऽपि अमृतानुष्ठानं सर्वोत्तम मोहो-प्रविषनाशनात् । आदरः, करणे प्रीतिः, विध्नाभावः, सम्पदागमः, जिज्ञामा, तज्ज्ञसेवेति लक्षणं सदनुष्ठानस्य । सदनुष्ठानं इच्छादिभेदभिन्नं योगरूपं । इच्छा प्रवृत्तिस्थिरता सिद्धयो, योगसंज्ञिताः । क्षयोपशमभेदतः श्रद्धाप्रीतिधृतिधारणादियोगेन इच्छादियोगा, विविधभेद संपन्नाः इच्छायोगग्यानुकम्पा, कार्यम् । प्रवृतियोगम्य' निर्वेदः कार्यम् । स्थिरतायोगस्य संवेगः पर कार्यम् । सिद्धयोगस्य प्रशमः कार्यम् । यत्र श्रद्धादिभावाः सन्ति तत्राऽ-नुष्ठानेष्विच्छादियोगः सफलो । भवति । इच्छादिलेश रहिताना कायोत्सर्गादिसूत्राद्यनुष्ठानदाने महामृपावादः । इच्छादि योग-लेशरहितानां कार्योत्सर्गादि कारणे उन्भागोन्थापनम् । शुद्ध-चेतस्क-महात्मना त्रिधा सदनुष्ठानमादेयम् ॥ एकादशोऽधिकार. सदनुष्ठानचिकीर्षणां पूर्व मनःशुद्धिः कार्या, रक्ते व्दिष्टे परजने रत्यरतिविकारशुन्यं मनो निर्मलम् । इष्टा-ऽप्राप्तेष्टप्राप्तपदार्थे सति मनमा शोचति मनसा स्मयते । चारित्रयोग शमरमादि विषये चपलमनःकपे विचित्रं चापल्यं । मनस्तुरगो गुण-नियंत्रितोऽपि न तिष्ठति । अहह कोऽपि मनः पवनो बली । यदि भ्रमत्यति मत्तमनोगजस्तदा व कुशलं । दुष्टमनो दहनो व्रातरूम् दहति । मनोनिग्र हाभावजन्यं दुरन्त भवभ्रमणमेव । हि मनोऽनिग्रही कुविकल्पमात्रतो तन्दुलमत्स्यवन्नरकगामी । मनश्चंचलतरं स्वं वा जगद् वंचयते । मनः शुद्धिरेव शिवसुन्दयां अभेषजवशक्रिया । उदितमदज्वरविनाशो 16॥२१॥ महौषधीभूता हृदयशुद्धिः । सकलकर्म कलंक विनाशिका मनःशुद्धि । मनःशुद्धरूपायःशुभविकल्पमयव्रत Jain Education Intera For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 616