Book Title: Adhyatmasara Author(s): Yashovijay Upadhyay, Bhadrankarvijay Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra View full book textPage 5
________________ अध्यात्म सारः ॥ ५ ॥ Jain Education Internation * प्रस्तावना * ऍ - स्वतन्त्रचिच्छक्ति-मुद्रितस्व विभूतये अव्यक्तव्यक्तरूपाय, कस्मैचिन्मंत्रमूर्तये il ज्ञानविज्ञानयोगेन तपसा च आध्यात्मिकता, आनन्दप्रदा अनुभृतिभूता चित्तरंजना हि दृश्यते । आध्यात्मिक प्रकर्षेण तपःपूनः तपस्वी त्यागी मनीषी किमपि वक्ति तद् वरेण्यतां वरिष्ठतां विशिष्टतां विबुधविनोद ममलंकरोति । श्रमण संस्कृतिषु श्रीयशोविजय प्रमुख वाचकाः गीतार्थज्ञानशौर्येण क्रमेण न्यायमार्गेषु प्रमेथपु जपावनाः बभूवुः । स्याद्वाद सिद्धान्तसम्पादने तेषां प्रतिभा सदेव स्वयम्प्रभा सहजानन्दोज्ज्वला ज्योतिमती जाता । अन्योन्य दर्शनेषु पाटवं प्रतिपाद्य स्वोपज्ञग्रन्थेषु योगलतया तद्दिव्यरूपं हृदयाब्जकोशधनं शाश्वतिकं चक्रुते । श्री - वाचकवल्लभाः यशोविजयतल्लाजाः आध्यात्मिकता साहित्यमयीं विधाय ज्ञानरसपेशलेन 'अध्यात्ममारः' इति नाम्ना नूतनं ग्रन्थं निजानुभवकमानं स्वात्मभास्वररूपं श्रुतसारशुद्धं चरणकरणानुयोग-प्रथितं सम्यक्त्वसारस्वत सत्यं सम्पादयाश्चक्रिरे । नमः For Private & Personal Use Only 1 ॥ ५ ॥ www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 616