________________
अध्यात्मसार:
७
॥
'बहिनिवृतिमात्र स्याच्चारित्रं व्यवहारिकम् ।
अन्तः प्रवृतिसारं तु, सम्यक प्रज्ञान मेव हि ॥ जन्मविषये वाचकविबुधवरेण्यानां श्रीयशोविजयातल्लजानाम् कथनं कमनीयं वर्तते
"धतो योगोन ममता, हता न समताऽहता।
न च जिज्ञासितं तवं, गतं जन्म निरर्थकम् ॥" अध्यात्मवैरिणी ममता यदि न नाशिता समता च जीवनसंकल्प सम्यक्तया न आहता, आध्यात्मिकतायाः पीयुषमधुरं तत्त्वं न जिज्ञामितम् तर्हि मानुपं जन्म निरर्थकं निष्प्रयोजनम् ।
अध्यात्मप्रकर्षण समता शनैः शनैः साध्यते, सा समता ज्ञानविज्ञानयो दिव्याञ्जनशलाका मोक्षस्य मार्गदर्शिका समाधे र्गाम्भीर्यमयी मुद्रा । तां समतामासादयितु चित्तम्य संशोधनम् स्वाभाविक । आत्मेश्वराणां स्थैर्य निर्विकल्पस्य मनसः पारिणामिकमौदार्यम् विद्यते । अतः श्रीमहोपाध्यायेन शास्त्रागमविज्ञेन अध्यात्मसारे उक्तं
"गलितदुष्ट विकल्पपरम्परं घतविशुडिमनो भवतीहशाम् । धृतिमुपेत्य ततश्च महामतिः समधिगच्छति शुभ्रयशःश्रियम्" 11७॥ महामतिः प्रतिभापुनित विकल्पो धृतिमुपेत्य शुभ्रमशः श्रियं लभते । इत्थं 'अध्यात्मसारे' श्री
Jain Education Intera
For Private & Personal Use Only
www.jainelibrary.org