SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसारः 'अस्मिन्नध्यात्मसारे' निम्भिकर्ता लक्ष्यीकृत्य दग्भत्यागदुष्करत्वे प्रागल्भ्यं पुरस्कृतम् - "मुत्यजं रसलाम्पटयं, सुत्यजं देहभूषनम् । मुत्यजाः कामभोगाद्या, दुस्त्यजं दम्भसेवनम् ॥" आध्यात्मिकानन्दधामनि चिदेकरसेऽद्वितीये निमग्नानाम् निग्रन्थानाम् जीवनं बन्दारुजनमान्यं लोकपूज्यं भवति । तेषां मूलोत्तरगुणपालने कृतार्थता कृतज्ञता कोविदना स्पष्टीकृता । आत्मार्थिना ततस्त्याज्यो. दम्भोऽनर्थ निबन्धनम् । शुद्धिः स्याहजुभूतस्ये-त्यागमे प्रतिपादितम् ॥१९॥ ___ यथा भगवता महावीरेण 'उत्तराध्ययने' निगदितं- 'धम्मो सुद्धस्स चिट्ठई' तथैव म्वीकृतम् वाचकवरः । संमागेऽयं न सुखमयः धृमौषमयो, वह्निमयः, कूटघटनानाम् कागगारः, प्रेतवन महशोभानि । क्षणे क्षणे ग्लानि र्जायते, मानहानि भवति विषवृक्षतुल्योऽयं मनुजलोकः, नात्र माधुर्य न च दाक्षिण्यम् ! वैराग्ये या रतिः, मा नाम आध्यात्मिकता, रम्या, रूचिपदा. हृदयंगमा, योगिजनप्रिया, बोधप्रदीपा, प्रेक्षणीया, माननीयचरिता, श्रुतसफलकामा विद्यते । तां स्वीकृत्य माधवः शुष्कतकादिकं न्यजन्ति, श्रद्धा सेवन्ते सौमनस्यम् प्रसारयन्ति गर्वोष्माणं निन्दन्ति प्रशमाऽमृतपाबनाः श्रमणाः व्यावहारिकनैश्चयिकचारित्रयोः मागें तात्विकं प्रज्ञानं गणयन्ति ॥ ६ ॥ Jain Education Interne 12 For Private & Personal Use Only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy