Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 7
________________ छै @ @ 0 @ @ @ @ मालातो मुद्रितायाः, शेषा इव शेषीभूताः श्रीमतां ग्रन्थमणयोऽल्पा अपि ख्यापयन्त्येव महिमोदधेर्माहात्म्यमनघं, कथंकारं च कलयामासुर-- भावं शेषण अल्पेप्यन्तरे श्रीमतां छन्दोवृत्त्यादिका इति न नियतमवस्यते, सामान्येन तु ज्ञानावरणनिदानज्ञानसाधनोपेक्षादीनि कारणानीति |चकास्याच्चतुरेतरजनजातचेतसीत्यलमतीतकालीनफलातीतविचारणया । स्मृतिमानिन्युस्तावदुपकारितया परगुरुं शठासुरकमठविहितविघ्नजलाविध्यातध्यानाग्निसाधितखात्मश्रेयांसं श्रीमत्पार्श्वप्रभुं वरीवर्त्तदनगरशतालङ्कत 'विजयशाखा' वीरुत्कन्दश्रीमद्विजयदानसूरीश्वरपट्टाचलाचलप्रभश्रीमद्धीरसूरिचरणसरोरुहसेवाषट्पदश्रीमद्विजयसेनपट्टनभोगणनभोमणि श्रीमन्तं विजयदेवसूरीन्द्रमपरगुरुं न्यायाचार्यपादाः। कृतज्ञशिरःशेखराः, निर्दिष्टं चाभिधेयनिर्देशकमभिधानं, सम्बन्धप्रयोजनयोस्तु परापरगुरुस्मरणाभिधाननिर्देशेनाभिधयनिर्देशेन च स्पष्ट || एवावगमः, अध्यात्म तद्वतो निक्षिप्य चतुर्धा निरस्तं देहादिरिवोपकरणानामध्यात्मप्रतिकूलत्वं यतो न धर्मोपकरणे रतिः परिणामो रक्षणानुबन्धी ध्यानविघ्नं शुद्धोपयोगानुपकारिता स्त्रीवदवश्यमपकारिता, रागद्वेषस्वरूपं निक्षेपचतुष्केनोपदर्य साधितं प्रवृत्तेर्योगहेतुकत्वं, फलाकाङ्क्षाया एव च रागद्वेषापादितत्वं, आहारादेरिव न वस्त्रादेविराधना, परिमाणयुते शुद्धाहारोपभोगे क्षुत्परीषह जय इव सत्यप्युपकरण उपकारके जिताचेलक्यपरिषहता, निरुपचरिताचेलता तु जिनेन्द्राणामेव, तदनुगत्वे तूपदेशादि न युक्तं छद्मस्थस्य, जिनकल्पस्तु तपःसत्त्वसूत्रैकत्वबलभावनानिणर्णीतात्मलब्धीनां, कारणिकता त्वाहारस्येव वस्त्रस्य, न च निर्मूर्छानां द्रव्यतोऽपि परिग्रहता, पापहरणं च तत्सिद्धान्तानुयायिनामित्यादिप्रबन्धेन निरस्तं धर्मोपकरणस्य परिग्रहत्वं, तादृशाध्यात्मयोग्यो व्यवहारक्रियावान्समितिगुप्तियुतो वाचंयम इति समुपक्रम्याहत्यभावकथनेन क्रियालोपका अपेतबोधिबीजाः, प्रमाणं व्यवहारनिश्चयोभयमतं, समौ च द्वावप्येतौ, व्रतादिनिबन्धनं खपरत्वव्यवहारो व्यवहारादिति व्यवहारः, कृपणानां भोगाभावाद्विषयगृद्धानां खभावोपलम्भाभावान्निःसङ्गभावनाया रागद्वेषविलय इति न तथा किन्तु @ @ @ @ 00000000 Jain Education a nal For Private & Personel Use Only HIM.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 240