Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अध्यात्म
॥४॥
द्धारादि स्यात्कर्त्तव्यमपि तत्, नहि वल्लभानितापि प्रजा सप्रजस्य राज्यस्य रक्षणाय न प्रियते युद्धादौ, रक्ष्यश्च युद्धादिप्रसङ्गवत्तथाविधवाद- पक्रमः
समारम्भः इत्यलमतिप्रसङ्गेन । केनापि कारणेनावाच्येन श्रीमद्विहितानां ग्रन्थानामस्त्येवाल्पता । मुद्रणे चास्या नानेकान्युपलभ्यन्ते पुस्तकानि का ग्रन्थस्य शोधनादौ च, न ततस्तथाविधः समायोगः, तथापि श्रीमत्कान्तिविजयमुनिपुङ्गवाहितान्मूलपुस्तकसमानादपि यथामति विधाय 131
प्रयासमकारि शोधनमुद्धारश्च विहितोऽस्या जनमनोहारिण्याः श्रीमत्कृतेः, भवच्चेस्खलितमत्र शोध्यं तत्रभवद्भिराधायाभिलाषुके श्रीश्रमणसङ्घकृपा समुद्रपर्यवसानमानन्दमादधानेऽभिधानतो मयि ॥
____“ आषाढासितपञ्चम्या, नन्दादानन्दसाधुना । (१९६७ ) वसुस्वादाविध्वब्दे, सूरतेऽलेखि पावने ॥१॥"
000000000000000000000
TTTTTTTTTTTTTTTTT ngà
॥४॥
Jan Education
For Private
Personel Use Only
jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 240