Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta Author(s): Yashovijay Upadhyay, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 9
________________ சGFSFSFGGGGாடுடுடுடுடுடு स्थापिता कवलभोजिता केवलिनां भगवतां, सिद्धानां चाष्टगुणान्विततामाविर्भाव्यान्यदीयमतेन सिद्धेषु चारित्रमित्यनूद्य चारित्रस्यैहभविकत्वमास्थाय यथास्थितपक्षमचारित्रमित्याख्याय सिद्धानामुपवर्ण्य भेदान् पञ्चदश स्त्रीणामभावे सिद्धेः क्षपणकानां चतुर्विधत्वं न स्यात् | सङ्घस्येत्यादीनि दर्शितानि बाधकानि, निराकृताश्च चारित्ररहितात्महीनत्वादयस्तदुपन्यस्ता हेतवः, पर्यन्ते चोपदिष्टमुपदेशसारमय्या सर्वमान्यया| गिरा यदुत-संयमयोगे यत्नः खर्गापवर्गास्पदाध्यात्मकनककषपट्टः, ख्यापितं च तत्र भगवद्वचः, भुक्त्वा भोगान्यत्न इति सामर्थ्याभाव इति! कालाभाव इति च निराकृता दूरभव्योदीरिताः पक्षाः, प्रायश्चित्तप्रकारेण शुद्धौ च चारित्रस्य मिथ्यादुष्कृतस्य शब्दार्थः, सुश्रावकत्वस्य श्रेष्ठता च्युतधमणः साधोः,आत्मखभावावस्थितिः संविमस्य, गीतार्थानां देशनाधिकारः, एकाकिना विहरणं तु गीतार्थेतरयोर्द्वयोरप्ययुक्तमिति निर्वर्ण्य प्रस्तुतप्रकरणनिगमनाय पर्यन्तसाध्यं रागद्वेषविलयाख्यमुपदिष्टं श्रीमद्भिर्याचितं च गीतार्थपार्थात् प्रस्तुतप्रकरणशोधन प्रशस्तौ च जैनधर्मप्रसारकपर्षत्प्रसारितश्रीमद्यशोविजयग्रन्थमालानिर्दिष्टवत्स्वगुरुपारम्पर्य निरदेशि । विशेषस्त्वेषोऽत्र यदुतैतद्विधानं विजयमाने श्रीमद्विजयदेवसूरीन्द्रे, जाते च पट्टाभिषेके श्रीमत्सुविहितानुष्ठानरागबद्धहृदयस्य श्रीमद्विजयसिंहगुरोरेष एव च महात्मा श्रीमत्प्रभृतीनामनेकेषां महापुरुषाणां क्रियोद्धारादेशको येन विजयतेऽधुना शासनमभीष्टपुरप्रापकज्ञानक्रियायुगलोपेतमिति । नोद्विजितव्यं च विदुषास्मात् कचित्कटुकवचनावताराद्यतो यदाऽन्यैरसमञ्जसतराणि वाक्यानि देवगुरुसम्बन्धानि हास्योपजनकतयाख्यातानि तदा कोऽन्यो भवेत्ताह शामृते उपाय एतादृशाइन्थाविर्भावात्सरागसंयमिनां, भवति चावज्ञानेऽपि परमाराध्यानां माध्यस्थ्ये सरागाणां मिथ्यात्वमनन्तानुबन्धिमूलं, नच का शक्नोत्यवस्थातुं तीव्रभक्तिरागरक्तः शान्ततयावज्ञाने, श्रीमन्महावीरज्ञापितनिषेधेऽपि मध्ये उत्तरप्रत्युत्तरे कुर्वाणौ गोशालेन सर्वानु-12 भूतिसुनक्षत्रमुनिपुङ्गवौ यथा, भवत्येव च तथाविधेन गतमाध्यस्थ्येन वादिना वादसमारम्भे ईदृश एव प्रसिद्धिः, अवलम्ब्य शासनो 00000000000000000000000 Jain Education na For Private Personel Use Only (HOMojainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 240