________________
சGFSFSFGGGGாடுடுடுடுடுடு
स्थापिता कवलभोजिता केवलिनां भगवतां, सिद्धानां चाष्टगुणान्विततामाविर्भाव्यान्यदीयमतेन सिद्धेषु चारित्रमित्यनूद्य चारित्रस्यैहभविकत्वमास्थाय यथास्थितपक्षमचारित्रमित्याख्याय सिद्धानामुपवर्ण्य भेदान् पञ्चदश स्त्रीणामभावे सिद्धेः क्षपणकानां चतुर्विधत्वं न स्यात् | सङ्घस्येत्यादीनि दर्शितानि बाधकानि, निराकृताश्च चारित्ररहितात्महीनत्वादयस्तदुपन्यस्ता हेतवः, पर्यन्ते चोपदिष्टमुपदेशसारमय्या सर्वमान्यया| गिरा यदुत-संयमयोगे यत्नः खर्गापवर्गास्पदाध्यात्मकनककषपट्टः, ख्यापितं च तत्र भगवद्वचः, भुक्त्वा भोगान्यत्न इति सामर्थ्याभाव इति! कालाभाव इति च निराकृता दूरभव्योदीरिताः पक्षाः, प्रायश्चित्तप्रकारेण शुद्धौ च चारित्रस्य मिथ्यादुष्कृतस्य शब्दार्थः, सुश्रावकत्वस्य श्रेष्ठता च्युतधमणः साधोः,आत्मखभावावस्थितिः संविमस्य, गीतार्थानां देशनाधिकारः, एकाकिना विहरणं तु गीतार्थेतरयोर्द्वयोरप्ययुक्तमिति निर्वर्ण्य प्रस्तुतप्रकरणनिगमनाय पर्यन्तसाध्यं रागद्वेषविलयाख्यमुपदिष्टं श्रीमद्भिर्याचितं च गीतार्थपार्थात् प्रस्तुतप्रकरणशोधन प्रशस्तौ च जैनधर्मप्रसारकपर्षत्प्रसारितश्रीमद्यशोविजयग्रन्थमालानिर्दिष्टवत्स्वगुरुपारम्पर्य निरदेशि । विशेषस्त्वेषोऽत्र यदुतैतद्विधानं विजयमाने श्रीमद्विजयदेवसूरीन्द्रे, जाते च पट्टाभिषेके श्रीमत्सुविहितानुष्ठानरागबद्धहृदयस्य श्रीमद्विजयसिंहगुरोरेष एव च महात्मा श्रीमत्प्रभृतीनामनेकेषां महापुरुषाणां क्रियोद्धारादेशको येन विजयतेऽधुना शासनमभीष्टपुरप्रापकज्ञानक्रियायुगलोपेतमिति । नोद्विजितव्यं च विदुषास्मात् कचित्कटुकवचनावताराद्यतो यदाऽन्यैरसमञ्जसतराणि वाक्यानि देवगुरुसम्बन्धानि हास्योपजनकतयाख्यातानि तदा कोऽन्यो भवेत्ताह
शामृते उपाय एतादृशाइन्थाविर्भावात्सरागसंयमिनां, भवति चावज्ञानेऽपि परमाराध्यानां माध्यस्थ्ये सरागाणां मिथ्यात्वमनन्तानुबन्धिमूलं, नच का शक्नोत्यवस्थातुं तीव्रभक्तिरागरक्तः शान्ततयावज्ञाने, श्रीमन्महावीरज्ञापितनिषेधेऽपि मध्ये उत्तरप्रत्युत्तरे कुर्वाणौ गोशालेन सर्वानु-12
भूतिसुनक्षत्रमुनिपुङ्गवौ यथा, भवत्येव च तथाविधेन गतमाध्यस्थ्येन वादिना वादसमारम्भे ईदृश एव प्रसिद्धिः, अवलम्ब्य शासनो
00000000000000000000000
Jain Education
na
For Private Personel Use Only
(HOMojainelibrary.org