SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ சGFSFSFGGGGாடுடுடுடுடுடு स्थापिता कवलभोजिता केवलिनां भगवतां, सिद्धानां चाष्टगुणान्विततामाविर्भाव्यान्यदीयमतेन सिद्धेषु चारित्रमित्यनूद्य चारित्रस्यैहभविकत्वमास्थाय यथास्थितपक्षमचारित्रमित्याख्याय सिद्धानामुपवर्ण्य भेदान् पञ्चदश स्त्रीणामभावे सिद्धेः क्षपणकानां चतुर्विधत्वं न स्यात् | सङ्घस्येत्यादीनि दर्शितानि बाधकानि, निराकृताश्च चारित्ररहितात्महीनत्वादयस्तदुपन्यस्ता हेतवः, पर्यन्ते चोपदिष्टमुपदेशसारमय्या सर्वमान्यया| गिरा यदुत-संयमयोगे यत्नः खर्गापवर्गास्पदाध्यात्मकनककषपट्टः, ख्यापितं च तत्र भगवद्वचः, भुक्त्वा भोगान्यत्न इति सामर्थ्याभाव इति! कालाभाव इति च निराकृता दूरभव्योदीरिताः पक्षाः, प्रायश्चित्तप्रकारेण शुद्धौ च चारित्रस्य मिथ्यादुष्कृतस्य शब्दार्थः, सुश्रावकत्वस्य श्रेष्ठता च्युतधमणः साधोः,आत्मखभावावस्थितिः संविमस्य, गीतार्थानां देशनाधिकारः, एकाकिना विहरणं तु गीतार्थेतरयोर्द्वयोरप्ययुक्तमिति निर्वर्ण्य प्रस्तुतप्रकरणनिगमनाय पर्यन्तसाध्यं रागद्वेषविलयाख्यमुपदिष्टं श्रीमद्भिर्याचितं च गीतार्थपार्थात् प्रस्तुतप्रकरणशोधन प्रशस्तौ च जैनधर्मप्रसारकपर्षत्प्रसारितश्रीमद्यशोविजयग्रन्थमालानिर्दिष्टवत्स्वगुरुपारम्पर्य निरदेशि । विशेषस्त्वेषोऽत्र यदुतैतद्विधानं विजयमाने श्रीमद्विजयदेवसूरीन्द्रे, जाते च पट्टाभिषेके श्रीमत्सुविहितानुष्ठानरागबद्धहृदयस्य श्रीमद्विजयसिंहगुरोरेष एव च महात्मा श्रीमत्प्रभृतीनामनेकेषां महापुरुषाणां क्रियोद्धारादेशको येन विजयतेऽधुना शासनमभीष्टपुरप्रापकज्ञानक्रियायुगलोपेतमिति । नोद्विजितव्यं च विदुषास्मात् कचित्कटुकवचनावताराद्यतो यदाऽन्यैरसमञ्जसतराणि वाक्यानि देवगुरुसम्बन्धानि हास्योपजनकतयाख्यातानि तदा कोऽन्यो भवेत्ताह शामृते उपाय एतादृशाइन्थाविर्भावात्सरागसंयमिनां, भवति चावज्ञानेऽपि परमाराध्यानां माध्यस्थ्ये सरागाणां मिथ्यात्वमनन्तानुबन्धिमूलं, नच का शक्नोत्यवस्थातुं तीव्रभक्तिरागरक्तः शान्ततयावज्ञाने, श्रीमन्महावीरज्ञापितनिषेधेऽपि मध्ये उत्तरप्रत्युत्तरे कुर्वाणौ गोशालेन सर्वानु-12 भूतिसुनक्षत्रमुनिपुङ्गवौ यथा, भवत्येव च तथाविधेन गतमाध्यस्थ्येन वादिना वादसमारम्भे ईदृश एव प्रसिद्धिः, अवलम्ब्य शासनो 00000000000000000000000 Jain Education na For Private Personel Use Only (HOMojainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy