SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ ITEST अध्यात्म पक्रमः 000000000000000000000 परिणामाह्वन्धमोक्षाविति च निश्चयः । द्रव्यभावलिङ्गयोगान्मोक्षो विस्तरश्च तत्र वन्द्यत्वेतरत्रिषयो, व्यवहाराहलवान्निश्चयो यतोऽसौ फल साधकक्रियारमणः, कार्यगुणानां कारणगुणानुरूपत्वाच्छङ्कितं ज्ञानप्राधान्यं सर्वनयमयत्वे च सकलादेशता, तद्यमपि ज्ञानस्य सारश्चरण-10 | मिति सर्वनयता सर्वमान्यतेति च समर्थ्य निराकृतं, अभेदवृत्तौ निश्चयाधीनः सकलादेश इति प्रमाणता निश्चयस्य, अनुपचार इति || भावविषयरतिनिश्चयबलवत्ता न युक्ता अपरोपचारात्कारणजत्वाच्च, भाववृद्ध्या यावत्केवली क्षीणाज्ञानादिदोषः, क्षुत्तृष्णे न तस्येति पक्षे सिद्धिदूषकत्वे मनुजत्वं तथा, दुःखत्वेऽस्त्येवासातं विपाकयुतं, क्षुत्तृष्णापरिषहजयश्च तत्त्वार्थे तत्सद्भावावेदकः, क्षुदादिहेतुः पयोप्या[दिनोसातं, मोहहेतुका क्षुत्तृष्णा नान्यत्वात् अवमकोष्ठत्वादिनाहारसंज्ञाभावाद्विनापीच्छामाहार इति नातिचारोपि तत्र, प्रशस्तध्यानहेतुरय[मिति नाब्रह्मवत् आहारचिन्तार्तध्यानं, क्रन्दनादि अविप्रयोगचिन्ता च न सर्वज्ञस्य, न च विना मोहं घातिवद्वेदनीयं दुःखदं, अनुकूलत्वादि च न सुखादिलक्षणमप्रमत्तादिष्वभावात् , नाज्ञानजमिन्द्रियजं दुःखं, विभोः निम्बरसलवबद्वेदनीयं न दग्धरज्जुवत् न च केवलं क्षुधादिप्रतिबन्धक, बलवीर्ययोर्मेदान्न बलहानिदोषः, योगकृतक्रियेव बन्धो निर्बीज इति शङ्कायां स्वभावत एव बन्धः कथं न, वाणी च न कथं खाभाविकी, खेदोदीरणा च न वचनप्रयत्ने, उदीरणं वीर्योद्भवं, खभावपक्षे तु सुगतगतिः केवलियोगोंदीरणा खेदस्य | प्रमादाभावात् , तथा न दुष्प्रणिधानं रागद्वेषाभावात्, अतिचारप्रसञ्जकत्वाभावान्नाहारस्तत्कथेव प्रमादः, न निद्राहेतुर्दर्शनावरणीयत्वात्तस्याः, स्तोकत्वानुज्ञा तु तत्प्रसङ्गात्, न च वीतमोहानामपवादाः, पात्रं देहवन्न ममत्वे हेतुानाभावान्न तद्व्याघात, औदारिककायावस्थानवृद्धी नान्तरेणाहारं, परमौदारिकत्वादिकल्पनं च संहननादिसत्त्वादसमञ्जसमेव, पुष्पादिवन्न मतिज्ञानोत्पाद आहारात् , इर्यापथिकी गमनादिवत् कथं आहारात् , योग्यकालविधानानोपकारहानिर्हितादेर्न व्याधिर्मोहाभावान्न जुगुप्सा पुरीषादेरित्यादि निदर्य ॐ ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ Jain Educational For Private Personel Use Only Mainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy