________________
ITEST
अध्यात्म
पक्रमः
000000000000000000000
परिणामाह्वन्धमोक्षाविति च निश्चयः । द्रव्यभावलिङ्गयोगान्मोक्षो विस्तरश्च तत्र वन्द्यत्वेतरत्रिषयो, व्यवहाराहलवान्निश्चयो यतोऽसौ फल
साधकक्रियारमणः, कार्यगुणानां कारणगुणानुरूपत्वाच्छङ्कितं ज्ञानप्राधान्यं सर्वनयमयत्वे च सकलादेशता, तद्यमपि ज्ञानस्य सारश्चरण-10 | मिति सर्वनयता सर्वमान्यतेति च समर्थ्य निराकृतं, अभेदवृत्तौ निश्चयाधीनः सकलादेश इति प्रमाणता निश्चयस्य, अनुपचार इति ||
भावविषयरतिनिश्चयबलवत्ता न युक्ता अपरोपचारात्कारणजत्वाच्च, भाववृद्ध्या यावत्केवली क्षीणाज्ञानादिदोषः, क्षुत्तृष्णे न तस्येति पक्षे सिद्धिदूषकत्वे मनुजत्वं तथा, दुःखत्वेऽस्त्येवासातं विपाकयुतं, क्षुत्तृष्णापरिषहजयश्च तत्त्वार्थे तत्सद्भावावेदकः, क्षुदादिहेतुः पयोप्या[दिनोसातं, मोहहेतुका क्षुत्तृष्णा नान्यत्वात् अवमकोष्ठत्वादिनाहारसंज्ञाभावाद्विनापीच्छामाहार इति नातिचारोपि तत्र, प्रशस्तध्यानहेतुरय[मिति नाब्रह्मवत् आहारचिन्तार्तध्यानं, क्रन्दनादि अविप्रयोगचिन्ता च न सर्वज्ञस्य, न च विना मोहं घातिवद्वेदनीयं दुःखदं, अनुकूलत्वादि च न सुखादिलक्षणमप्रमत्तादिष्वभावात् , नाज्ञानजमिन्द्रियजं दुःखं, विभोः निम्बरसलवबद्वेदनीयं न दग्धरज्जुवत् न च केवलं क्षुधादिप्रतिबन्धक, बलवीर्ययोर्मेदान्न बलहानिदोषः, योगकृतक्रियेव बन्धो निर्बीज इति शङ्कायां स्वभावत एव बन्धः कथं न, वाणी च न कथं खाभाविकी, खेदोदीरणा च न वचनप्रयत्ने, उदीरणं वीर्योद्भवं, खभावपक्षे तु सुगतगतिः केवलियोगोंदीरणा खेदस्य | प्रमादाभावात् , तथा न दुष्प्रणिधानं रागद्वेषाभावात्, अतिचारप्रसञ्जकत्वाभावान्नाहारस्तत्कथेव प्रमादः, न निद्राहेतुर्दर्शनावरणीयत्वात्तस्याः, स्तोकत्वानुज्ञा तु तत्प्रसङ्गात्, न च वीतमोहानामपवादाः, पात्रं देहवन्न ममत्वे हेतुानाभावान्न तद्व्याघात, औदारिककायावस्थानवृद्धी नान्तरेणाहारं, परमौदारिकत्वादिकल्पनं च संहननादिसत्त्वादसमञ्जसमेव, पुष्पादिवन्न मतिज्ञानोत्पाद आहारात् , इर्यापथिकी गमनादिवत् कथं आहारात् , योग्यकालविधानानोपकारहानिर्हितादेर्न व्याधिर्मोहाभावान्न जुगुप्सा पुरीषादेरित्यादि निदर्य
ॐ ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ
Jain Educational
For Private Personel Use Only
Mainelibrary.org