SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ अध्यात्म ॥४॥ द्धारादि स्यात्कर्त्तव्यमपि तत्, नहि वल्लभानितापि प्रजा सप्रजस्य राज्यस्य रक्षणाय न प्रियते युद्धादौ, रक्ष्यश्च युद्धादिप्रसङ्गवत्तथाविधवाद- पक्रमः समारम्भः इत्यलमतिप्रसङ्गेन । केनापि कारणेनावाच्येन श्रीमद्विहितानां ग्रन्थानामस्त्येवाल्पता । मुद्रणे चास्या नानेकान्युपलभ्यन्ते पुस्तकानि का ग्रन्थस्य शोधनादौ च, न ततस्तथाविधः समायोगः, तथापि श्रीमत्कान्तिविजयमुनिपुङ्गवाहितान्मूलपुस्तकसमानादपि यथामति विधाय 131 प्रयासमकारि शोधनमुद्धारश्च विहितोऽस्या जनमनोहारिण्याः श्रीमत्कृतेः, भवच्चेस्खलितमत्र शोध्यं तत्रभवद्भिराधायाभिलाषुके श्रीश्रमणसङ्घकृपा समुद्रपर्यवसानमानन्दमादधानेऽभिधानतो मयि ॥ ____“ आषाढासितपञ्चम्या, नन्दादानन्दसाधुना । (१९६७ ) वसुस्वादाविध्वब्दे, सूरतेऽलेखि पावने ॥१॥" 000000000000000000000 TTTTTTTTTTTTTTTTT ngà ॥४॥ Jan Education For Private Personel Use Only jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy