________________
अध्यात्म
॥४॥
द्धारादि स्यात्कर्त्तव्यमपि तत्, नहि वल्लभानितापि प्रजा सप्रजस्य राज्यस्य रक्षणाय न प्रियते युद्धादौ, रक्ष्यश्च युद्धादिप्रसङ्गवत्तथाविधवाद- पक्रमः
समारम्भः इत्यलमतिप्रसङ्गेन । केनापि कारणेनावाच्येन श्रीमद्विहितानां ग्रन्थानामस्त्येवाल्पता । मुद्रणे चास्या नानेकान्युपलभ्यन्ते पुस्तकानि का ग्रन्थस्य शोधनादौ च, न ततस्तथाविधः समायोगः, तथापि श्रीमत्कान्तिविजयमुनिपुङ्गवाहितान्मूलपुस्तकसमानादपि यथामति विधाय 131
प्रयासमकारि शोधनमुद्धारश्च विहितोऽस्या जनमनोहारिण्याः श्रीमत्कृतेः, भवच्चेस्खलितमत्र शोध्यं तत्रभवद्भिराधायाभिलाषुके श्रीश्रमणसङ्घकृपा समुद्रपर्यवसानमानन्दमादधानेऽभिधानतो मयि ॥
____“ आषाढासितपञ्चम्या, नन्दादानन्दसाधुना । (१९६७ ) वसुस्वादाविध्वब्दे, सूरतेऽलेखि पावने ॥१॥"
000000000000000000000
TTTTTTTTTTTTTTTTT ngà
॥४॥
Jan Education
For Private
Personel Use Only
jainelibrary.org