Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta Author(s): Yashovijay Upadhyay, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 6
________________ अध्यात्म ॥२ ॥ 0000000000000000000000 न विद्यमानेऽपि श्रीमति परमेश्वरे भास्वत्युलूकानामिव प्रकाशः खपरप्रकाशकः भवेदन्यथा स्युरेव तत्कालीना अशेषा अपि सत्त्वाः सत्पदभाजो, न चैतदिष्टमपि मतं केनापि, तथा च कार्य एव यथार्थतयाधिगमाय तत्त्वानामायासः, नखयथावद् भुक्तं रसायनमप्यपहरेद्वचाधिलेशमपि तु कुर्यादेव व्याधिशतानि दुरुद्धराणि, न चर्ते धर्म विद्यते सकलानादिरूढमूलादृष्टामयविनाशकं रसायनमपरं, कृतमऽप्यायास निर्णयाय तत्त्वानां परोपकारपरायणा विना निबन्धं तीर्थप इव गणभृत्प्रतिष्ठा परार्थसंपत्तिद्वारा न तं सफलयितुं पारयन्ति, ततश्च युक्त एव श्रीमन्न्यायाचार्याणामायासो यथार्थतत्त्वनिर्णये तदुपनिबन्धे च, अनुसारिणश्च पूज्याः पूज्यतमचरणानां श्रीमदुमाखातिवाचकजिनभद्रक्षमाश्रमणकलिकालसर्वज्ञशब्दानुशासनशासनसर्वतन्त्रस्वतन्त्रहमचन्द्रप्रभूणां पारगतगदितागमानां च विद्यमानानामाचारादीनां तीर्थप्रवृत्तिनदीभूधराणां, परे तु यद्यप्यनुसरन्ति खाराध्यतमान्कुन्दकुन्दामरचन्द्रप्रभाचन्द्रादीन्वाराणसीदासाद्यास्तत्कालीना नमाटाने|सरा अध्यात्मव्याजेन मोषकाः श्वेताम्बराध्वन इतिख्याताः, परं नावलम्बयत्यागमं पारगतगदिततया, तन्मतं हि व्युच्छिन्नमेवागमकदम्बकं श्रीमद्गणभृत्प्रणीतं समूलं, तिष्ठते धर्मखरूपे इन्द्रनन्यादिप्रणीत आगम इति, सत्यपि च चतुरशीतिजल्पपट्टकोल्लिखितेष्वनेकशी विवादसंभवे मुख्यतयात्र तन्मूलभूता धर्मोपकरणधारितादिकाः साधिता न्यायाचार्यैरत्र व्यक्तो हेतुर्दिगम्बरपृच्छाध्यात्मिकोपहासश्चेति द्वय-10 मत्र निर्माणे, स्पष्टश्चासौ गाथायामेकचत्वारिंशत्तमायां, तथा च यः कश्चित्परुषवाक्प्रसरोऽत्र स तदीयपृच्छावैचित्र्योपहासमूलक एव भविष्यति इत्यनुमातुं सुलभमेव मध्यस्थानां, न्यायाचार्यपादाश्च कदा कतमं भूमण्डलं मण्डयामासुः का च श्रीमतामुपकारिता का च जन्मादिपाविता भूरसाधारणविद्याव्रततिवृन्दारकद्रुनिभश्रीमद्वृद्धिनिदानामरवनायमाना के तत्रभवत्पूज्याः पूज्याः के च ततोभवद्भिर्विहिता मिथ्याज्ञानान्धतम-10 ॥२॥ सतिरस्कारतत्परकल्पान्ततरणिविधानवेधसः सदालोका ग्रन्थालोकाः इत्यादि वेद्यं विद्यावदातचक्षुष्कैत्रिंशद्वात्रिंशिकेक्षिभिरिव श्रीमहन्थ 30000000000000000 Jain Education nettonal For Private Personel Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 240