________________
વૈરાગ્યશતકમ્ ગા.૧૯
૧૪
छा.: चतुरशीतिः किल लोकेयोनीनां प्रमुखशतसहस्त्राणि । एकैकस्यां च जीवो अनन्तकृत्वः समुत्पन्नः ॥१८॥ અર્થ લોકમાં (જીવન) ઉત્પત્તિનાં સ્થાન રૂપ યોનિ ચોરાશી લાખ छ.ते मे भqअनंतीवार उत्पन्न थयोछे.॥ १८ ॥
मायापियबंधूहिं, संसारत्थेहिं पूरिओ लोओ। बहुजोणिनिवासीहिं, न य ते ताणं च सरणं च ॥१९॥
[महा. ४३ म. प.२२४२] माया - माता
पिय - पिता (अने) बंधूहि - स्व४नो व संसारत्थेहिं - संसारमा २३८i पूरिओ - पूरायेलो छ लोओ - सोड बहुजोणि - योरशीद योनिमा निवासीहिं - वसत न - नथी य - अने.
ते - तमो ताणं च - रक्षए। ७२ना। सरणं च - श२९। सपनार छा.: मातापितबन्धभिः संसारस्थैः परितो लोकः । बहुयोनिनिवासिभिः न च ते त्राणं च शरणं च ॥१९॥ અર્થ: સંસારમાં રહેનારા અને ચોરાશી લાખ યોનિમાં વસતાં એવા માતા-પિતા અને સ્વજનોવડે આ લોક ५२॥येतो छ. ते (मोडी) २६५। ६२।२। (3) १२९॥ सपना। नथी॥ १८॥