Book Title: Aapt Mimansa
Author(s): Lalaram Digambariya Jain
Publisher: Jain Granthratna Karyalay

View full book text
Previous | Next

Page 8
________________ stttttttikkkkkkkkkkkkkkkkkkkkkatt.* 族来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来就来来来来求名 जैनग्रन्थरत्नाकरे हिनस्त्यनभिसंधातृ न हिनस्त्यभिसन्धिमत् । बध्यते तद्वयापेतं चित्तं बद्धं न मुच्यते ॥ ११ ॥ अहेतुकत्वान्नाशस्य हिंसाहेतुर्न हिंसकः । चित्तसन्ततिनाशश्च मोक्षो नाष्टाङ्गहेतुकः ॥ १२ ॥ विरूपका-रम्भाय यदि हेतुसमागमः । आश्रयिम्यामनन्योऽसावविशेषादयुक्तवत् ॥ ५३ ॥ स्कन्धसन्ततयश्चैव संवृतित्वादसंस्कृताः । स्थित्युत्पत्तिव्ययास्तेषां न स्युः खरविषाणवत् ॥ १४ ॥ विरोधान्नोभयकात्म्यं स्याद्वादन्यायविद्विषाम् ।। अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥५५॥ नित्यं तत्प्रत्यभिज्ञानान्नाकस्मात्तदविच्छिदा । क्षणिकं कालभेदात्ते बुद्ध्यसञ्चरदोषतः ॥ ५६ ॥ न सामान्यात्मनोदेति न व्येति व्यक्तमन्वयात् । व्येत्युदेति विशेषात्ते सहैकत्रोदयादिसत् ॥ १७ ॥ कार्योत्पादक्षयो हेतोर्नियमाल्लक्षणात्पृथक् । न तो जात्याद्यवस्थानादनपेक्षा खपुष्पवत् ॥ १८ ॥ घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥ ५९॥ पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः । अगोरसवतो नोभे तस्मात्तत्त्वं त्रयात्मकम् ॥ ६ ॥ इति तृतीयः परिच्छेदः। #本来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来 *karkeeeeeeeeeeee x

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32