Book Title: Aapt Mimansa
Author(s): Lalaram Digambariya Jain
Publisher: Jain Granthratna Karyalay
View full book text
________________
***
stittttttit********titattiktakat
जैनग्रन्थरत्नाकरे.
***********************************************
नास्पृष्टः कर्मभिः शश्वद्विश्वदृश्वास्ति कश्चनः । तस्यानुपायसिद्धस्य सर्वथानुपपत्तितः ॥९॥ प्रणीतिर्मोक्षमार्गस्य न विना नादिसिद्धितः । सर्वज्ञादिति तत्सिद्धिर्न परीक्षासहा स हि ॥ १० ॥ प्रणेता मोक्षमार्गस्य नाशरीरोज्यमुक्तवत् । सशरीरस्तु नाका सम्भवत्यज्ञनन्तुवत् ॥ ११ ॥ न चेच्छाशक्तिरीशस्य काभावेऽपि युज्यते ।। तदिच्छ वानभिव्यक्ता क्रिया हेतुःकुतोऽज्ञवत् ॥ १२ ॥ ज्ञानशक्त्यैव निःशेषकार्योत्पत्तौ प्रभुः किल । सदेश्वर इति ख्यातेऽनुमानमनिदर्शनम् ॥ १३ ॥ समीहामन्तरेणापि यथा वक्ति जिनेश्वरः । तथेश्वरोऽपि कार्याणि कुर्यादित्यप्यपेशलम् ॥ १४ ॥ सति धर्मविशेषे हि तीर्थकृत्त्वत्समाहुये। ब्रूयाजिनेश्वरो मार्ग न ज्ञानादेव केवलात् ॥ १५ ॥ सिद्धस्यापास्तनिःशेषकर्मणो वागसम्भवात् । विना तीर्थकरत्वेन नाम्ना नार्थोपदेशता ॥ १६ ॥ तथा धर्मविशेषोऽस्य योगश्च यदि शाश्वतः । तदेश्वरस्य देहोऽस्तु योग्यन्तरवदुत्तमः ॥ १७ ॥ विग्रहानुग्रहो देहं स्वं निर्मायान्यदेहिनाम् । करोतीश्वर इत्येतन्न परीक्षाक्षम वचः ॥ १८ ॥ देहान्तराद्विना तावत्स्वदेहं जनयेद्यदि ॥
तदा प्रकृतकार्येऽपि देहाधानमनर्थकम् ॥ १९ ॥ *RRRRRRRRRRRRRRRRRRRRRRRRRIPS
就是求生求求求求求求求求末革末来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来
*

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32