Page #1
--------------------------------------------------------------------------
________________
नग्रन्थरत्नाकरस्थं ॐ पञ्चमं रत्नम्.
श्रीवीतरागाय नमः श्रीसमन्तभद्राचार्यविरचिता
आप्तमीमांसा.
wesexporn श्रीयुतलालारामदिगम्बरीयजैनेन
संशोधिता
सेयम् मुम्बयीस्थ-जैनग्रन्थरत्नाकरकार्यालयस्याधिपतिना कर्णाटकयन्त्रालवे मुद्रयित्वा
प्रकाशिता,
प्रथमावृतिः वीर सम्बत् २४३०, ईस्वी सन पर मूल्यम्
आणकद्वयम्.
Page #2
--------------------------------------------------------------------------
________________
भूमिका. जिस स्तोत्रको सुनकर पात्रकेशरी सरीखे भिन्नधर्मी नैयायिक दिग् तत्काल जैनमतावलम्बी हो गये और कुछ दिनमें जैन न्याय समुद्र, करके जैनाचायोंमे परम पूजनीय विद्यानन्दि नामके जैनाचार्य होकर अष्टशती भाष्यपर भिन्नधर्मी नैयायिक विद्वानोंदे गर्वको सर्व..-...अष्टसहस्री नामकी आठ हजार श्लोकोंमें टीका रची और उस टीकापर लघुसमन्त भद्राचार्यने ५ हजार श्लोकोंमें पदभंजिका नामका टिप्पणिग्रन्थ बनाया. तथा जिस स्तोत्रपर न्याय केशरी भट्टालङ्कदेवने अष्टशती नामका भाष्य और सिद्धान्तचक्रवर्ती वसुनन्दि आचार्यने १,००० श्लोकोंमें टीका रची है वह ही 'आप्तमीमांसा' नामका स्तोत्र जिसको देवागमस्तोत्र वा देवागमन्याय भी कहते हैं. आपके सन्मुख है.
पाठक महाशय! यह देवागमन्याय क्या है आप जानते हैं ? यह कलिकालगंणंधरस्वरूप श्रीमत्समन्तभद्रस्वामीने तत्त्वार्थसूत्रपर ८४,००० श्लोकमयगन्धहस्त हमाभाष्य रचतेसमय जो मङ्गलाचरण किया था, वही मङ्गलाचरण उक्त नामोंसे प्रसिद्ध है. अब आपको विचार करना चाहिये कि, जिनके बनाये हुये १०५ श्लोकोंकी वा ११५ श्लोकोंकी इतनी गंभीरता है कि, बडी २ टीकायें बन गई. उनके रचे हुये महाभाष्यकी कितनी गंभीरता होगी? परन्तु खेद है कि, प्राचीन कालमें म्लेच्छराजावोंके अत्याचार और जैनविद्वेषी भिन्नधर्मी विद्वानोंके सदाचारसे जैनधर्मके लक्षावधि ग्रन्थ नष्ट होगये. उनमें उक्त गन्धहस्त महाभाष्य भी लुप्त हो गया. इस महाभाष्यका कोई भी मनुष्य पता लगाकर दर्शनमात्र करा देगा उसको मुम्बयीके श्रेष्ठिवर्य माणिकचन्द पानाचन्दजीने ५००) रु० तत्काल ही इनाम देनेका इस्तहार दिया है परन्तु उसके दर्शन कहां ? वह तो महाभाष्य है. परन्तु वर्तमानमें टीकावोंके सिवाय इस स्तोत्रकी प्राप्ति भी प्रायः दुर्लभ है. इस कारण हमने इसको जहांतक बना कई प्राचीन प्रतियोंसे शुद्ध करवाकें छपाया है. दृष्टिदोष वा अल्पज्ञतासे अशुद्ध छप गया हो तो पाठक महाशय क्षमापूर्वक इसकी टीकावोंसे शुद्ध कर लेवें.
मुम्बई,
प्रकाशक.
ता० ८-६-१९०४ ईखी. J.
Page #3
--------------------------------------------------------------------------
________________
末法是求求求求求求求求求求求求求求求求求法,求求求未然形
पश्चम रत्तम
नग्रन्थरत्नाकर
श्रीवीतरागाय नमः श्रीमत्समन्तभद्रस्वामिविरचिता
आप्तमीमांसा.
珠光北陈东来来来来来来来来来来来来来来来来来来来来来来来来来来来来挑战未来来来来来来来来来来来来来来为
देवागमनभोयानचामरादिविभूतयः ।। मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् ॥ १ ॥ अध्यात्मं बहिरप्येष विग्रहादिमहोदयः । दिव्यः सत्यो दिवौकः स्वप्यस्ति रागादिमत्सु सः ॥२॥ तीर्थकृत्समयानां च परस्परविरोधतः । सर्वेषामाप्तता नास्ति कश्चिदेव भवेद्गुरुः ॥ ३ ॥ दोषावरणयोर्हानिनिःशेषास्त्यतिशायना । क्वचिद्यथा स्वहेतुभ्यो बहिरन्तर्मलक्षयः ॥ ४ ॥ सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षः कस्यचिद्यथा । अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः ॥ ५ ॥ स त्वमेवासि निर्दोषो युक्तिशास्त्रविरोधिवाक् ।। अविरोधो यदिष्टन्ते प्रसिद्धेन न वाध्यते ॥ ६ ॥ त्वन्मतामृतबाह्यानां सर्वथैकान्तवादिनाम् । आप्ताभिमानदग्धानां स्वेष्टं दृष्टेन बाध्यते ॥ ७ ॥ कुशलाकुशलं कर्म परलोकश्च न क्वचित् ।
एकान्तग्रहरक्तेषु नाथ स्वपरवैरिषु ॥ ८ ॥ *RRRRRRRRRRRRRRRRRRRRRRRRRY
来来来来来来来来来来来来来客来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来名
Page #4
--------------------------------------------------------------------------
________________
***
.
c 来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来为
求求求求求求求求求末末末永未来来来来来来来来来来来来来来来来来来,
जैनग्रन्थरत्नाकरे भावैकान्ते पदार्थानामभावानामपहवात् । सर्वात्मकमनाद्यन्तमस्वरूपमतावकम् ॥९॥ कार्यद्रव्यमनादि स्यात्प्रागभावस्य निहवे । प्रध्वंसस्य च धर्मस्य प्रच्यवेऽनन्ततां व्रजेत् ॥ १० ॥ सर्वात्मकं तदेकं स्यादन्यापोहव्यतिक्रमे । अन्यत्र समवायेन व्यपदिश्येत सर्वथा ॥ ११ ॥ अभावैकान्तपक्षेऽपि भावापह्नववादिनाम् । वोधवाक्यं प्रमाणं न केन साधनदूषणम् ॥ १२ ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्ति वाच्यमिति युज्यते ॥१३॥
कथंचित्ते सदेवेष्टं कथंचिदसदेव तत् । तथोभर्यमवाच्यं च नवयोगान्न सर्वथा ॥ १४ ॥ सदेव सर्व को नेच्छेत्स्वरूपादिचतुष्टयात् । असदेव विपर्यासान्न चेन्न व्यवतिष्ठते ॥ १५ ॥ क्रमार्पितद्वयाद्वैतं सहावाच्यमशक्तितः । अवक्तव्योत्तराः शेषास्त्रयोभङ्गाःस्वहेतुतः ॥ १६ ॥ अस्तित्वं प्रतिषेध्येनाविनाभाव्येकधर्मिणि । विशेषणत्वात्साधयं यथाभेदविवक्षया ॥ १७ ॥ नास्तित्वं प्रतिषेध्येनाविनाभाव्येकधर्मिणि । विशेषणत्वाद्वैधयं यथाभेदविवक्षया ॥ १८ ॥ विधेयप्रतिषेध्यात्मा विशेष्यः शब्दगोचरः ।
साध्यधर्मो यथा हेतुरहेतुश्चाप्यपेक्षया ॥ १९ ॥ **FRRRRRRRRRRRRRRRRRRE:
********************************
अ
ज
m anmmmm..
Page #5
--------------------------------------------------------------------------
________________
来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来老
आप्तमीमांसा.
xttttttttttttttikk***
*ttttttt*************tattitttttttttitikaa*
*******
*
शेषभङ्गाश्च नेतव्या यथोक्तनययोगतः । न च कश्चिद्विरोधोऽस्ति मुनीन्द्र तव शासने ॥ २० ॥ एवं विधिनिषेधाभ्यामनवस्थितमर्थकृत् । नेति चेन्न यथा कार्य बहिरन्तरुपाधिभिः ॥ २१ ॥ धर्मे धर्मेऽन्य एवार्थो धर्मिणोऽनन्तधर्मणः। आङ्गत्वेऽन्यतमान्तस्य शेषान्तानां तदङ्गता ॥ २२ ॥ एकानेकविकल्पादावुत्तरत्रापि योजयेत् । प्रक्रियां भङ्गिनीमेनां नयैर्नयविशारदः ॥ २३ ॥
इति प्रथमः परिच्छेदः। अद्वैतैकान्तपक्षेऽपि दृष्टो भेदो विरुध्यते । कारकाणां क्रियायाश्च नैकं स्वस्मात्प्रजायते ॥ २४ ॥ कर्मद्वैतं फलद्वैतं लोकद्वैतं च नो भवेत् विद्याविद्याद्वयं न स्याद्वन्धमोक्षद्वयं तथा ॥ २५ ॥ हेतोरद्वैतसिद्धिश्चेद्वैतं स्याद्धेतुसाध्ययोः । हेतुना चेद्विना सिद्धिद्वैतं वाङ्मात्रतो न किम् ॥ २६ ॥ अद्वैतं न विनाद्वैतादहेतुरिव हेतुना । । सङ्गिनः प्रतिषेधो न प्रतिषेध्याहते क्वचित् ॥ २७ ॥ पृथक्त्वैकान्तपक्षेऽपि पृथक्त्वादपृथक्तु तौ ! पृथक्त्वेन पृथक्त्वं स्यादनेकस्थो ह्यसौ गुणः ॥ २८ ॥ सन्तानः समुदायश्च साधर्म्य च निरङ्कुशः । प्रेत्यभावश्च तत्सर्वं न स्यादेकत्वनिहवे ॥ २९ ॥ ***** E RTYRITE******
*****
**********
*****
*
********
**
*
Page #6
--------------------------------------------------------------------------
________________
***********************
जैन ग्रन्थरत्नाकरे
सदात्मना च भिन्नं चेज्ज्ञानं ज्ञेयाद्विधाप्यसत् । ज्ञानाभावे कथं ज्ञेयं बाहरन्तश्च ते द्विषाम् ॥ ३० ॥ सामान्यार्थी गिरोऽन्येषां विशेषोऽनाभिलप्यते । सामान्याभावतस्तेषां मृषैव सकला गिरः ॥ ३१ ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ३२॥ अनपेक्षे पृथक्त्वैक्ये वस्तुद्वयहेतुतः । तदेवैक्यं पृथक्त्वं च स्वभेदैः साधनं यथा ॥ ३३ ॥ सत्सामान्यात्तु सर्वैक्यं पृथग्द्रव्यादिभेदतः । भेदाभेदविवक्षायामसाधारणहेतुवत् ॥ ३४ ॥ विवक्षा चाविवक्षा च विशेष्येऽनन्तधर्मिणि । सतो विशेषणस्यात्र नासतस्तैस्तथार्थिभिः ॥ ३९ ॥ प्रमाणगोचरौ सन्तौ भेदाभेदौ न संवृतिः । तावेकत्राविरुद्ध ते गुणमुख्यविवक्षया ॥ ३६ ॥ इति द्वितीयः परिच्छेदः । नित्यत्वैकान्तपक्षेऽपि विक्रिया नोपपद्यते ।
प्रागेव कारकाभावः व प्रमाणं व तत्फलम् ॥ ३७ ॥ प्रमाणकारकैर्व्यक्तं व्यक्तं चेदिन्द्रियार्थवत् ।
ते च नित्येऽविकार्यं किं साधोस्ते शासनाद्बहिः ॥३८॥ यदि सत्सर्वथा कार्य्यं पुंवन्नोत्पत्तुमर्हति । परिणामप्रकुलृप्तिश्च नित्यत्वैकान्तवाधिनी ॥ ३९ ॥ १ तदैवैक्यं इत्यपि पाठः
Page #7
--------------------------------------------------------------------------
________________
kitatitikkkkkkkkkkkkakakkkkkkkkkk*
आप्तमीमांसा.
skskskkkkkkkkattatokkkkkkkkkkkatttttttttikattttitut
पुण्यपापक्रिया न स्यात्प्रेत्यभावः फलं कुतः।। बन्धमोक्षौ च तेषां न येषां त्वं नासि नायकः ॥४०॥ क्षणिकैकान्तपक्षेऽपि प्रेत्यभावाद्यसम्भवः । प्रत्यभिज्ञाद्यभावान्न कार्यारम्भः कुतः फलम् ॥ ४ १ ॥ यद्यसत्सर्वथा कार्यं तन्माजनि खपुष्पवत् । नोपादाननियामोऽभून्मास्वासः कार्य्यजन्मनि ॥ ४२ ॥ न हेतुफलभावादिरन्यभावादनन्वयात् । सन्तानान्तरवन्नैकसान्तानस्तद्वतः पृथक् ॥ ४३ ॥ अन्येष्वनन्यशब्दोऽयं संवृतिर्न मृषा कथम् । मुख्यार्थः संवृतिर्न स्याद्विना मुख्यान्न संवृतिः॥ ४४ ॥ चतुःकोटेर्विकल्पस्य सर्वान्तेषूक्तययोगतः । तत्त्वान्यत्वमवाच्यं चेत्तयोः सन्तानतद्वतोः ॥ ४५ ॥ अवक्तव्यचतुःकोटिविकल्पोऽपि न कथ्यताम् । असर्वान्तमवस्तुस्यादविशेष्यविशेषणम् ॥ ४६ ॥ द्रव्याद्यन्तरभावेन निषेधः संज्ञिनः सतः । असद्भेदो न भावस्तु स्थानं विधिनिषेधयोः ॥ ४७ ॥ अवस्त्वनभिलाप्यं स्यात्सर्वान्तः परिवर्जितम् । वस्त्वेवावस्तुतां याति प्रक्रियाया विपर्ययात् ॥ ४८ ॥ सर्वान्ताश्चेदवक्तव्यास्तेषां किं वचनं पुनः । संवृतिश्चेन्मृषैवैषा परमार्थविपर्ययात् ॥ ४९॥ अशक्यत्वादवाच्यं किमभावात्किमवोधतः ।
आद्यन्तोक्तिद्वयं न स्यात्किं व्याजेनोच्यतां स्फुटम् ॥१०॥ *PIRATREETTETTERPATTERY
来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来志名
Page #8
--------------------------------------------------------------------------
________________
stttttttikkkkkkkkkkkkkkkkkkkkkatt.*
族来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来就来来来来求名
जैनग्रन्थरत्नाकरे हिनस्त्यनभिसंधातृ न हिनस्त्यभिसन्धिमत् । बध्यते तद्वयापेतं चित्तं बद्धं न मुच्यते ॥ ११ ॥ अहेतुकत्वान्नाशस्य हिंसाहेतुर्न हिंसकः । चित्तसन्ततिनाशश्च मोक्षो नाष्टाङ्गहेतुकः ॥ १२ ॥ विरूपका-रम्भाय यदि हेतुसमागमः । आश्रयिम्यामनन्योऽसावविशेषादयुक्तवत् ॥ ५३ ॥ स्कन्धसन्ततयश्चैव संवृतित्वादसंस्कृताः । स्थित्युत्पत्तिव्ययास्तेषां न स्युः खरविषाणवत् ॥ १४ ॥ विरोधान्नोभयकात्म्यं स्याद्वादन्यायविद्विषाम् ।। अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥५५॥ नित्यं तत्प्रत्यभिज्ञानान्नाकस्मात्तदविच्छिदा । क्षणिकं कालभेदात्ते बुद्ध्यसञ्चरदोषतः ॥ ५६ ॥ न सामान्यात्मनोदेति न व्येति व्यक्तमन्वयात् । व्येत्युदेति विशेषात्ते सहैकत्रोदयादिसत् ॥ १७ ॥ कार्योत्पादक्षयो हेतोर्नियमाल्लक्षणात्पृथक् । न तो जात्याद्यवस्थानादनपेक्षा खपुष्पवत् ॥ १८ ॥ घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥ ५९॥ पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः । अगोरसवतो नोभे तस्मात्तत्त्वं त्रयात्मकम् ॥ ६ ॥
इति तृतीयः परिच्छेदः।
#本来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来
*karkeeeeeeeeeeee
x
Page #9
--------------------------------------------------------------------------
________________
आप्तमीमांसा.
कार्य्यकारणनानात्वं गुणगुण्यन्यतापि च ।
सामान्यतद्वदन्यत्वं चैकान्तेन यदीष्यते ॥ ६१ ॥ . एकस्यानेकवृत्तिर्न भागाभावाद्वहूनि वा ।
भागित्वाद्वास्य नैकत्वं दोषो वृत्तेरनार्हते ॥ ६२ ॥ देशकालविशेषेऽपि स्याद्वृत्तिर्युतसिद्धिवत् । समानदेशता न स्यान्मूर्त्तिकारणकार्य्ययोः ॥ ६३ ॥ आश्रयाश्रयिभावान्न स्वातन्त्र्यं समवायिनाम् । इत्ययुक्तः स सम्बन्धो न युक्तः समवायिभिः ॥ ६४ ॥ सामान्यं समवायश्चाप्येकैकत्र समाप्तितः । अन्तरेणाश्रयं न स्यान्नाशोत्पादिषु को विधिः ॥ ६५ ॥ सर्वथा न हि सन्बन्धः सामान्यसमवाययोः । ताभ्यामर्थो न सम्बन्धस्तानि त्रीणि खपुष्पवत् ॥६६॥ अनन्यतैकान्तेऽणूनां सङ्घातेऽपि विभागवत् । असंहतत्वं स्याद्भूतचतुष्कं भ्रान्तिरेव सा ॥ ६७ ॥ कार्य्यभ्रान्तेरणुभ्रान्तिः कार्य्यलिङ्गं हि कारणम् । उभयाभावतस्तत्स्थं गुणजातीतरच्च न ॥ ६८ ॥ एकत्वेऽन्यतराभावः शेषाभावो विना भुवः । द्वित्वसंख्याविरोधश्च संवृतिश्चेन्मृषैव सा ॥ ६९ ॥ विरोधानो भयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ७० ॥ द्रव्यपर्य्याययोरैक्यं तयोरव्यतिरेकतः । परिणामविशेषाच्च शक्तिमच्छक्तिभावतः ॥ ७१ ॥
Page #10
--------------------------------------------------------------------------
________________
来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来
जैनग्रन्थरत्नाकरे
wwwmmmmmmmmmmmmmmmm संज्ञासंख्याविशेषाच स्वलक्षणविशेषतः । प्रयोजनादिभेदाच तन्नानात्वं न सर्वथा ॥ ७२ ॥
इति चतुर्थः परिच्छेदः । यद्यापेक्षिकसिद्धिः स्यान्न द्वयं व्यवतिष्ठते ।
अनापेक्षिकसिद्धौ च न सामान्यविशेषता ॥ ७३ ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्ति वाच्यमिति युज्यते ॥७४। धर्मधर्म्यविनाभावः सिध्यत्यन्योन्यवीक्षया । न स्वरूपं स्वतो ह्येतत् कारकज्ञापकाङ्गवत् ॥ ७५ ॥
इति पञ्चमः परिच्छेदः । सिद्धं चेद्धेतुतः सर्व न प्रत्यक्षादितो गतिः ।
सिद्धं चेदागमात्सर्व विरुद्धार्थमतान्याप ॥ ७६ ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥७७॥ वक्तर्यनाप्ते यद्धेतोः साध्यं तद्धेतुसाधितम् ।। आप्ते वक्तार तद्वाक्यात्साध्यमागमसाधितम् ॥ ७८ ॥
इति षष्टः परिच्छेदः । अन्तरङ्गार्थतैकान्ते बुद्धिवाक्यं मृषाखिलम् । प्रमाणाभासमेवातस्तत्प्रमाणाहते कथम् ॥ ७९ ॥ साध्यसाधनविज्ञप्तेर्यदि विज्ञप्तिमात्रता । न साव्यं न च हेतुश्च प्रतिज्ञाहेतुदोषतः ॥ ८ ॥
ittktiktikttatkakakakistakestattattttttttttttitattstattatttttttttttttti
来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来
Peffffffffffffffffffffffx
N
Page #11
--------------------------------------------------------------------------
________________
这来注定无法击来来来来来来来来来来来来来来来来来来来来来来
statiti
****
***
***
titiktatti******tattatttttttttttt*******
___आप्तमीमांसा. बहिरङ्गार्थतैकान्ते प्रमाणाभासनिह्नवात् ।
सर्वेषां कार्यसिद्धिः स्याद्विरुद्धार्थाभिधायिनाम् ॥ ८१ ॥ विरोधान्नोभयकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्ति वाच्यमिति युज्यते ॥८२॥ भावप्रमेयापेक्षायां प्रमाणाभासनिह्नवः । बहिः प्रमेयापेक्षायां प्रमाणं तन्निभं च ते ॥ ८३ ॥ जीवशब्दः स बाह्यार्थः संज्ञात्वाद्धेतुशब्दवत् । मायादिभ्रान्तिसंज्ञाश्च मायायैः स्वैः प्रमोक्तिवत् ॥ ८४॥ बुद्धिशब्दार्थसंज्ञास्तास्तिस्रो बुद्ध्यादिवाचिकाः । तुल्या बुद्ध्यादिबोधाश्च त्रयस्तत्प्रतिबिम्बकाः ॥ ८५ ॥ वक्तृश्रोतृप्रमातॄणां बोधवाक्यप्रमाः पृथक् । . भ्रान्तावेव प्रमाभ्रान्तौ बाह्यार्थों तादृशेतरौ ॥ ८६ ॥ बुद्धिशब्दप्रमाणत्वं बाह्यार्थे सति नासति । सत्यानृतव्यवस्थेयं युज्यतेऽप्तियनाप्तिषु ॥ ८७ ॥
___ इति सप्तमः परिच्छेदः। दैवादेवार्थसिद्धिश्चेदैवं पौरुषतः कथम् । दैवतश्चेदनिर्मोक्षः पौरुषं निष्फलं भवेत् ॥ ८ ॥ पौरुषादेव सिद्धिश्चेत्पौरुषं दैवतः कथम् ।
पौरुषाच्चेदमोघं स्यात्सर्वप्राणिषु पौरुषम् ॥ ८९ ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । __ अवाच्यतैकान्तेऽप्युक्ति वाच्यमिति युज्यते ॥९०॥ ***** **** ** ***
* * **
*********
************
****
Page #12
--------------------------------------------------------------------------
________________
htttttttttttttttttttttttttttakti
***
kkkkkkkkkkatt****
Ekkkkkkkkkkkkkkkkkkkkkkkkkkk*****
जैनग्रन्थरत्नाकरे अबुद्धिपूर्वापेक्षायामिष्टानिष्टं स्वदैवतः । बुद्धिपूर्वव्यपेक्षायामिष्टानिष्टाः स्वपौरुषात् ॥ ९१ ॥
इत्यष्टमः परिच्छेदः । पापं ध्रुवं परे दुःखात्पुण्यं च सुखतो यदि । अचेतनाकषायौ च बंध्येयातां निमित्ततः ॥ ९२ ॥ पुण्यं ध्रुवं स्वतो दुःखात्पापं च सुखतो यदि ।
वीतरागो मुनिविद्वाँस्ताभ्यां युंज्यानिमित्ततः ॥ ९३ ॥ विरोधान्नोभयेकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥९॥ विशुद्धिसंक्लेशाङ्गं चेत्स्वपरस्थं सुखासुखम् । पुण्यपापास्रवो युक्तो न चेयर्थस्तवार्हतः ॥ ९५ ॥
___ इति नवमः परिच्छेदः। अज्ञानाच्चेद्धृवो बन्धो ज्ञेयानन्त्यान्नकेवली ।
ज्ञानस्तोकाद्विमोक्षश्चेदज्ञानाद्बहुतोऽन्यथा ॥ ९६ ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिनांवाच्यामिति युज्यते ॥९७॥
अज्ञानान्मोहिनो बन्धो नाज्ञानाद्वीतमोहतः । ज्ञानस्तोकाच्च मोक्षः स्यादमोहान्मोहिनोऽन्यथा ॥ ९८॥ कामादिप्रभवश्चित्रः कर्मबन्धानुरूपतः । तच कर्मस्वहेतुभ्यो जीवास्ते शुद्धयशुद्धितः ॥ २९ ॥ शुद्धयशुद्धी पुनः शक्ती ते पाक्यापाक्यशक्तिवत् ।। साधनादी तयोर्व्यक्ती स्वभावोऽतर्कगोचरः ॥ १०० ॥
skkk************************tati*********kkkkkkitatt****
trepreferretty
Page #13
--------------------------------------------------------------------------
________________
来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来老
___ आप्तमीमांसा.
****क
wwvouuuuwww
*
a tttitatistkkkkkkkkkkkkkkkkkkkkkkkkkkttttti
तत्त्वज्ञानं प्रमाणं ते युगपत्सर्वभासनम् । क्रमभावि च यज्ज्ञानं स्याद्वादनयसंस्कृतम् ॥ १०१॥ उपेक्षाफलमाद्यस्य शेषः स्यादानहानधीः । पूर्वा वा ज्ञाननाशो वा सर्वस्यास्य स्वगोचरे ॥ १०२॥ वाक्येष्वनेकान्तद्योति गम्यं प्रति विशेषणम् । स्यान्निपातोऽर्थयोगित्वात्तव केवलिनामपि ॥ १०३ ॥ स्याद्वादः सर्वथैकान्तत्यागात्किं वृत्तविद्विधिः । सप्तभङ्गनयापेक्षो हेयादेयविशेषकः ॥ १०४ ॥ स्याद्वादकेवलज्ञाने सर्वतत्त्वप्रकाशने । भेदः साक्षादसाक्षाच्च द्यवस्त्वन्यतमं भवेत् ॥ १०५ ॥ सधर्मेणैव साध्यस्य साधादविरोधतः । स्याद्वादप्रविभक्तार्थविशेषव्यञ्जको नयः ॥ १०६ ॥ नयोपनयैकान्तानां त्रिकालानां समुच्चयः ।। अविष्वग्भावसम्बन्धो द्रव्यभेकमनेकधा ॥ १०७ ॥ मिथ्यासमूहो मिथ्याचेन्न मिथ्यैकान्ततास्ति नः । निरपेक्षा नया मिथ्या सापेक्षा वस्तु तेतोऽर्थकृत् ॥१०॥ नियम्यतेऽर्थो वाक्येन विधिना बारणेन वा । तथान्यथा च सोऽवश्यमविशेष्यत्वमन्यथा ॥ १०९ ॥ तदतद्वस्तुवागेषा तदेवेत्यनुशासती । न सत्या स्यान्मृषावाक्यैः कथं तत्त्वार्थदेशना ॥११०॥ वाक्स्वभावोऽन्यवागर्थप्रतिषेधनिरङ्कुशः ।
आह च स्वार्थसामान्यं तादृग्वाच्यं खपुष्पवत् ॥ १११॥ *PARIPATRAPATRITIATIRHARP
求求求求求求求求求求求求求求求求求求求求求求求求求求求求求本志杰克来来来来来来来来来来来来来来来来来来来来来来
s
Page #14
--------------------------------------------------------------------------
________________
族未来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来未就未来求求求求求求求未来
乐东东志成本求求求求求求求求求求求求求求求求求求求求求求求求求求 १४
जैनग्रन्थरत्नाकरे wwwwwwwwwwwwwwww
सामान्यवाग्विशेषे चेन्न शब्दार्थो मृषा हि सा । अभिप्रेतविशेषाप्तेः स्यात्कारः सत्यलाञ्छितः ॥ ११२॥ विधेयमीप्सितार्थाङ्गप्रतिषेध्याविरोधि यत् । तथैवादेयहेयत्वमिति स्याद्वादसंस्थितिः ॥ ११३ ॥ इतीयमाप्तमीमांसा विहिता हितमिच्छताम् । सम्यग्मिथ्योपदेशार्थविशेषप्रतिपत्तये ॥ ११४ ॥ जयति जगति क्लेशावेशप्रपञ्चहिमांशुमान् विहितविषमैकान्तध्वान्तप्रमाणनयांशुमान् । यतिपतिरजो यस्यादृषान्मताम्बुनिघेलवात्. स्वमतमतयस्तीर्था नानापरे समुपासते ॥ ११५ ॥
इति दशमः परिच्छेदः।
来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来为
बनी समाप्ता.
Page #15
--------------------------------------------------------------------------
Page #16
--------------------------------------------------------------------------
________________
Raananaranasasanasaras
sasananananananananasasaranaranasan
क प्राप्तव्यजैनन्यायदर्शनग्रन्थाः। है तत्त्वार्थसूत्रं पूज्यपादकृतसर्वार्थसिद्धिटीकया सहितम्... ...
न्यायदीपिका धर्मभूषणयतिविरचिता ... ... 4 प्रमेयरत्नमाला ( परीक्षामुखटीका ) अनन्तवीर्याचार्यविरचिता ...
आप्तपरीक्षा श्रीविद्यानन्दस्वामिना विरचिता । सप्तभङ्गितरङ्गिणी-विमलदासविरचिता ... ... ... सप्तभङ्गितरङ्गिणी-श्रीयुतपण्डितठाकुरप्रसादशर्मणा विरचितया
___ भाषाटीकया सहिता ... ... ... ... के स्याद्वादमञ्जरी हेमचन्द्राचार्यविरचिता ... ... खामिकार्तिकेयानुप्रेक्षा संस्कृतच्छाया भाषाटीकासहिता च ...
जैनकाव्यालङ्कारग्रन्थाः। क यशस्तिलकचम्पू: सोमदेवविरचिता सटीका पूर्वार्धा ( महाकाव्यम् ) ३) द्विसन्धानकाव्यं ( राघवपाण्डवीयं ) महाकविधनञ्जयविरचितं सटीकम्
(महाकाव्यम्) १॥) धर्मशर्माभ्युदयं भट्ठारहरिचन्द्रविरचितं मूलम् ( महाकाव्यम् ) ... जीवन्धरचम्पू:
, ( , ) ... चन्द्रप्रभचरितं वीरनन्दिविरचितं मूलं ... ( महाकाव्यं ) C नेमनिर्वाणकाव्यं वाग्भट्टाचार्यविरचितं मूलम् ( ) ... ) प्राकृतपिङ्गलसूत्राणि वाग्भट्टाचार्यविरचितानि सटीकानि वाग्भट्टालङ्कारः सटीकः , ( अलङ्कारः) ... ॥)? काव्यानुशासनं सटीकम् , ( , ) ... 10) गद्यचिंतामणिर्वादीभसिंहसूरिविरचिता क्षत्रचूडामणिकाव्यम् , (सटिप्पणम् ) ... १) पता-पन्नालाल जैन, व्यवस्थापक-2 जैनग्रन्थरत्नाकरकार्यालय,
पो० गिरगांव-बम्बई.
. POBEDUGULUusuzerepeser susu Uvuvuzu
| eeME HE
Housuunsusse
Page #17
--------------------------------------------------------------------------
________________
(CN
(
जैनग्रन्थरत्नाकरस्थं
ॐ श्री वीतरागायनमः
ॐ
चतुर्थ रत्नम्.
या
श्रीविद्यानन्दस्वामिना विरचिता ___ आप्तपरीक्षा. ---
- श्रीयुतलालारामदिगम्बरीयजैनेन
संशोधिता
सेयम् मुम्बयीस्थ-जैनग्रन्थरत्नाकरकार्यालयस्याधिपतिना कर्णाटकयन्त्रालये मुद्रयित्वा
प्रकाशिता.
प्रथमावृतिः
वीरसम्बत् २४३०, ईस्वी सन १९०४. मूल्यं
आणकद्वयम्.
Page #18
--------------------------------------------------------------------------
________________
भूमिका. महाशय! यह आप्तपरीक्षास्तोत्र जिन्होंने बनाया वे पहिले वेदमतावलम्बी पात्रकेशरी नामके नैयायिक विद्वान् थे. इनके अनेक शिष्य थे एक दिन किसी नगरमें जा रहे थे. जैन मंदिरके बाहर कोई जैनी समन्तभद्रस्वामीविरचित तत्वार्थसूत्रके गन्धहस्तमहाभाष्यका मङ्गलाचरणस्वरूप आप्तमीमांसा. स्तोत्रका ( देवरसास्तोत्रका ) पाठकर रहा था. दैवयोगसे उसके दो श्लोक जो कि उनके मतके खंडन करनेवाले थे, सुनकर चौक पड़े और खड़े होकर उस स्तोत्रको फिरसे आद्योपान्त सुना. सुनकर उस जैनीसे बोले कि इस स्तोत्रकी कोई टीका भी है कि नहीं? तब उस जैनीने उसी वक्त मंदिरमेसे भट्टाकलंकदेवविरचित अष्टशती नामकी टीका लाकर दिखाई. पात्रकेशरीने उसी वक्त उसको आद्योपान्त पढकर चित्तमें जैनमतावलम्बी होनेकी इच्छा कर ली. परन्तु उस समय अनुमानके लक्षणमें संदेह रह गया था. उस संदेह सहितही अपने स्थानपर चले गये. रात्रिको भलेप्रकार विचार करकें जिनेन्द्र भगवान्के चरणोंकी शरण होनेका संकल्प कर लिया परन्तु वह सन्देह नहिं गया. तब रात्रिको जिनशासन देवतावोंने स्वप्नमें सूचित किया कि "प्रातःकाल ही नब तुम जिनमंदिरमें दर्शन करनेको जावोगे तो तुमको पार्श्वनाथ भगवान्की मूर्तिके छत्रमय फनपर अनुमानविषयक संदेह निवारक उत्तर मिलेगा" सो प्रातःकाल ही दर्शन करते समय नाचें लिखा श्लोक पात्रकेशरीके दृष्टिगत हुवा.
अन्यथानुपपन्नत्वं यत्र किं तत्र पञ्चभिः ।
नान्यथानुपपन्नत्वं यत्र किं तत्र पञ्चभिः ॥१॥ फिर क्या था सर्व सन्देह दूर हो गये और शुद्धान्तःकरणसे परम श्रद्धास्पद जैन होकर भक्तिपूर्वक भगवान्की स्तुति करकें नमस्कार पूजनादि किया. शेषमें जैनन्यायसमुद्रमें अवगाहन करके जैनमतके परम पूजनीय एक दिग्गज विद्यानन्दि नामके आचार्यश्रेष्ठ हो गये. उसी समय यह 'आप्तपरीक्षा' नामका स्तोत्र बनाया तथा अनेक शास्त्र रचे. जिनमेंसे 'आप्तमीमांसा' पर ८ हजार श्लोकोंमें अष्टसहस्री नामकी टीका और तत्त्वार्थसूत्रपर शोलहहजार श्लोकोंमें श्लोकवार्तिकालंकार नामका भाष्य रचा है. सो अभी उपलब्ध है. इसके शिवाय इत आप्तपरीक्षाको अतिशय क्लिष्ट देखकर इसपर भी आपहीने ३,००० श्लोकोंमें टीका रची है, सो नैयायिक विद्वानोंके देखने योग्य है. परन्तु उसके संशोधन करनेवाले विद्वानोंकी अप्राप्तिके कारण जैनी विद्वानों और जैनी विद्यार्थियोंको प्रतिदिन पाठ करनेके लिये हमने यह मूलमात्र ही छपाया है. इसके भी शोधनेका पूरा साधन न होनेके कारण अनेक अशुद्धियें रह गई होंगी सो पाठकगण टीका देखकर शुद्ध कर लें. ता० ३-६-१९०४ ईवी.
प्रकाशक.
Page #19
--------------------------------------------------------------------------
________________
求求求求求求求求求求求求求求东东末法末或末法末流成本法未来走动多
जैनग्रन्थरत्नाकरस्थं
चतुर्थ
रत्नम्.
श्रीवीतरागाय नमः
आचार्यचर्यश्रीविद्यानन्दस्वामिविरचिता
आप्तपरीक्षा.
来求求求求求求求求求求求求速速来来来求求求求求求求求求求去求求求求求求求求求志成本求求求求求求求求求求求求
प्रबुद्धाशेषतत्त्वार्थबोधदीधितिमालिने । नमः श्रीजिनचन्द्राय मोहध्वान्तप्रभे दिने ॥ १ ॥ श्रेयोमार्गस्य संसिद्धिः प्रसादात्परमेष्ठिनः । इत्याहुस्तद्गुणस्तोत्रं शास्त्रादौ मुनिपुङ्गवाः ॥ ५ ॥ मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृताम् । ज्ञातारं विश्वतत्त्वानां वन्दे तद्गुणलब्धये ॥ ३॥ इत्यसाधारणं प्रोक्तं विशेषणमशेषतः । परसङ्कल्पिताप्तानां व्यवच्छेदप्रसिद्धये ॥ ४ ॥ अन्ययोगव्यवच्छेदान्निश्चिते हि महात्मनि । तस्योपदेशसामर्थ्यानुष्ठानं प्रतिष्ठितम् ॥ ५ ॥ तत्रासिद्धं मुनीन्द्रस्य भेत्तुत्वं कर्मभूभृताम् । ये वदन्ति विपर्यासात्तान्प्रत्येवं प्रचक्ष्महे ॥ ६ ॥ प्रसिद्धः सर्वशास्त्रज्ञस्तेषां तावत्प्रमाणतः । सदा विध्वस्तनिःशेषवाधकात्खसुखादिवत् ॥ ७ ॥ ज्ञाता यो विश्वतत्त्वामां स भेत्ता कर्मभूभृताम् ।
भवत्येवान्यथा तस्य विश्वतत्त्वज्ञता कुतः ॥ ८॥ ******
*** ARPATAPTER
%将外外补外外外邦納种外补升升升升升升升外升升升升升升升升升升升升升升升升升升升升升升升升升升升外外升林邦外孙*
Page #20
--------------------------------------------------------------------------
________________
***
stittttttit********titattiktakat
जैनग्रन्थरत्नाकरे.
***********************************************
नास्पृष्टः कर्मभिः शश्वद्विश्वदृश्वास्ति कश्चनः । तस्यानुपायसिद्धस्य सर्वथानुपपत्तितः ॥९॥ प्रणीतिर्मोक्षमार्गस्य न विना नादिसिद्धितः । सर्वज्ञादिति तत्सिद्धिर्न परीक्षासहा स हि ॥ १० ॥ प्रणेता मोक्षमार्गस्य नाशरीरोज्यमुक्तवत् । सशरीरस्तु नाका सम्भवत्यज्ञनन्तुवत् ॥ ११ ॥ न चेच्छाशक्तिरीशस्य काभावेऽपि युज्यते ।। तदिच्छ वानभिव्यक्ता क्रिया हेतुःकुतोऽज्ञवत् ॥ १२ ॥ ज्ञानशक्त्यैव निःशेषकार्योत्पत्तौ प्रभुः किल । सदेश्वर इति ख्यातेऽनुमानमनिदर्शनम् ॥ १३ ॥ समीहामन्तरेणापि यथा वक्ति जिनेश्वरः । तथेश्वरोऽपि कार्याणि कुर्यादित्यप्यपेशलम् ॥ १४ ॥ सति धर्मविशेषे हि तीर्थकृत्त्वत्समाहुये। ब्रूयाजिनेश्वरो मार्ग न ज्ञानादेव केवलात् ॥ १५ ॥ सिद्धस्यापास्तनिःशेषकर्मणो वागसम्भवात् । विना तीर्थकरत्वेन नाम्ना नार्थोपदेशता ॥ १६ ॥ तथा धर्मविशेषोऽस्य योगश्च यदि शाश्वतः । तदेश्वरस्य देहोऽस्तु योग्यन्तरवदुत्तमः ॥ १७ ॥ विग्रहानुग्रहो देहं स्वं निर्मायान्यदेहिनाम् । करोतीश्वर इत्येतन्न परीक्षाक्षम वचः ॥ १८ ॥ देहान्तराद्विना तावत्स्वदेहं जनयेद्यदि ॥
तदा प्रकृतकार्येऽपि देहाधानमनर्थकम् ॥ १९ ॥ *RRRRRRRRRRRRRRRRRRRRRRRRRIPS
就是求生求求求求求求求求末革末来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来
*
Page #21
--------------------------------------------------------------------------
________________
未来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来者
आप्तपरीक्षा.
wwwwwwwwwww.
来来来来来来来来来来来来来来来客来来来来来来来来来来来来来来来来来来来来来来走走来来来来来来来来来来来来来私
देहान्तरात्स्वदेहस्य विधाने चानवस्थितिः । तथा च प्रकृतं कायं कुर्य्यादीशो न जातुचित् ॥ २० ॥ स्क्यं देहाविधाने तु तेनैव व्यभिचारिता । कार्यत्वादेः प्रयुक्तस्य हेतोरीश्वरसाधने ॥ २१ ॥ यथानीशः स्वदेहस्य कर्त्ता देहान्तरात्मनः । पूर्वस्मादित्यनादित्वान्नानवस्था प्रसज्यते ॥ २२ ॥ तथेशस्यापि पूर्वस्माइहादेहान्तरोद्भवात् ।। नानवस्थेति यो ब्रूयात्तस्यानीशस्त्वमीशितुः ॥ २३ ॥ अनीशः कर्मदेहेनानादिसन्तानवर्तिना । यथैव हि सकानस्तदवन्न कथमीश्वरः ॥ २४ ॥ ततो नेशस्य देहोऽस्ति प्रोक्तदोषानुषङ्गतः । नापि धर्मविशेषोऽस्य देहाभावे विरोधतः ॥ २५ ॥ येनेच्छामन्तरेणापि तस्य कार्ये प्रवर्तनम् । जिनेन्द्रवद् घटेतेति नोदाहरणसम्भवः ॥ २६ ॥ ज्ञानमीशः स्वं नित्यश्चेदशरीरस्य न क्रमः । कार्याणामक्रमाद्धेतोः कार्याक्रमविरोधतः ॥ २७ ॥ तद्वोधस्य प्रमाणत्वे फलाभावः प्रसज्यते । ततः फलाववोधस्येष्टौ च स्वस्य मतक्षतिः ॥ २८ ॥ फलत्वे तस्य नित्यत्वं न स्यान्मानात्समुद्भवात् । ततोऽनुद्भवने तस्य फलत्वं प्रतिहन्यते ॥ २९ ॥ अनित्यत्वे तु तज्ज्ञानस्यानेन व्यभिचारिता । कार्यत्वादेर्महेशेनाकरणेऽस्य स्वबुद्धितः ॥ ३० ॥ FFARPATT **** * ****
来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来
Kath
*
Page #22
--------------------------------------------------------------------------
________________
东志末法末末未来未来走走来走走东未来卖东本末法末末法末末本东东本
जैनग्रन्थरत्नाकरे.
titkat
t tttttta
i
老老法本末法末法末本法未违法本法未来来来来走来走去去去去走走太太本本基本就生来来来来来来来来来来来来来
बुद्धचन्तरेण तद्बुद्धेः करणे चानवस्थितिः। नानादिसन्ततिर्युक्ता कर्मसन्तानतो विना ॥ ३१ ॥ अव्यापि च यदि ज्ञानमीश्वरस्य तदा कथम् ! सकृत्सर्वत्र कार्याणामुत्पत्तिर्घटते ततः ॥ ३२ ॥ पधेकत्र स्थितं देशे ज्ञानं सर्वत्र कार्यकृत् । तदा सर्वत्र कार्याणां सकृत्किन्न समुद्भवः ॥ ३३ ॥ कारणान्तरवैकल्यात्तथानुत्पत्तिरित्यपि । कार्याणामीश्वरज्ञानाहेतुकत्वं प्रसाधयेत् ॥ ३४ ॥ सर्वत्र सर्वदा तस्य व्यतिरेकाप्रसिद्धितः । अन्वयस्यापि सन्देहात्कार्य तद्धेतुकं कथम् ॥ ३५ ॥ एतेनैवेश्वरज्ञानव्यापिनित्यमपाकृतम् । तस्येशवत्सदाकार्यक्रमहेतुत्वहानितः ॥ ३६ ॥ अस्वसंविदितं ज्ञानमीश्वरस्य यदीष्यते । तदा सर्वज्ञता न स्यात्वज्ञानस्याप्रवेदनात् ॥ ३७ ॥ ज्ञानान्तरेण तद्वित्तौ तस्याप्यन्येन वेदनम् । वेदनेन भवेदेवमनवस्था महीयसी ॥ ३८ ॥ गत्वा सुदूरमप्येवं स्वसंविदितवेदने । इष्यमाणे महेशस्य प्रथमं तादृगस्तु वः ॥ ३९ ॥ तत्स्वार्थव्यवसायात्मज्ञानं भिन्नं महेश्वरात् । कथं तस्येति निर्देश्यमाकाशादिवदञ्जसा ॥ ४० ॥ समवायेन तस्यापि तद्भिन्नस्य कुतो गतिः । इहेदमिति विज्ञानादवाध्याद्व्यभिचारितम् ॥ ४१॥
*********
**
****
****************
*
Page #23
--------------------------------------------------------------------------
________________
接本本基花志末末末未来主本本求求未来来来来来来来来来来来来来
__ आप्तपरीक्षा.
xkkkkkkkkatttikakkatta
族来求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求未来走走来求求求求求求求求求求求求求求求求未来影
इह कुण्डे दधीत्यादिविज्ञानेन स विद्विषा । साध्ये सम्बन्धमात्रे तु परेषां सिद्धसाधनम् ॥ ४२ ॥ सत्यामयुतसिद्धौ चेन्नेदं साधुविशेषणम् । शास्त्रीयायुतसिद्धत्वविरहात्समवायिनोः ॥ ४३ ॥ द्रव्यं स्वावयवाधारं गुणो द्रव्याश्रयो यतः । लौकिक्ययुतसिद्धिस्तु न भवेदुग्धाम्भसोरपि ॥ ४४ ॥ पृथगाश्रयवृत्तित्वं युतसिद्धिर्न चानयोः । सास्तीशस्य विभुत्वेन परद्रव्याश्रितिच्युतेः ॥ ४५ ॥ ज्ञानस्यापीश्वरादन्यद्रन्यवृत्तित्वहानितः।। इति येऽपि समादध्युस्तांश्च पर्यनुयुंज्महे ॥ ४६ ॥ विभुद्रव्यविशेषाणामन्याश्रयविवेकतः । युतसिद्धिः कथं नु स्यादेकद्रव्यगुणादिषु ॥ ४७ ॥ समवायः प्रसज्येतायुतसिद्धौ परस्परम् । तेषां तद्वितयासत्त्वे स्याव्याघातो दुरुत्तरः ॥ ४८ ॥ युतप्रत्ययहेतुत्वाद्युतसिद्धिरितीरणे । विभुद्रव्यगुणादीनां युतासद्धिः समागता ॥ ४९ ॥ ततो नायुतसिद्धिः स्यादित्यसिद्धं विशेषणम् । हेतोर्विपक्षतस्तावयवच्छेदं न साधयेत् ॥ ५० ॥ सिद्धेऽपि समवायस्य समवायिषु दर्शनात् । इदेहमिति संवित्तेः साधनं व्यभिचारि तत् ॥ ५१॥ समवायान्तरावृत्तौ समवायस्य तत्त्वतः ।
समवायिषु तस्यापि परस्मादित्यनिष्ठितः ॥ १२ ॥ *TTTTTTT
¥¥¥¥¥*
t計計計計計計計計計升升升升升升升升升升升升升升升升升升升外外科外外补外并为
Page #24
--------------------------------------------------------------------------
________________
求求求求求求求求求来来来来来来来来来来来来来来来来来来来来来
जैनग्रन्थरत्नाकरे.
Attttttakitattattkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkktaktakket"
तद्वाधास्तीत्यवाधत्वं नाम नेह विशेषणम् । हेतोः सिद्धमनेकान्तो यतोऽनेनेति ये विदुः ॥ ५३ ॥ तेषामिहेति विज्ञानाद्विशेषणविशेष्यता । समवायस्य तद्वत्सु तत एव न सिध्यति ॥ १४ ॥ विशेषणविशेष्यत्वसम्बन्धोऽप्यन्यतो यदि । खसम्बन्धिषु वर्तेत तदा वाधानवस्थितिः ॥ ५५ ॥ विशेषणविशेष्यत्वप्रत्ययादवगम्यते । विशेषणविशेष्यत्वमित्यप्येतेन दूषितम् ॥ १६ ॥ तस्यानन्त्यात्प्रपहणामाकांक्षा क्षयतोऽपि वा । न दोष इति चेदेवं समवायादिनापि किम् ॥ १७ ॥ गुणादिद्रव्ययोभिन्नद्रव्ययोश्च परस्परम् । विशेषणविशेष्यत्वसम्बन्धोऽस्तु निरङ्कशः ॥ ५८ ॥ संयोगः समवायो वा तद्विशेषोऽस्त्वनेकधा। स्वातन्त्र्ये समवायस्य सर्वथैक्ये च दोषतः ॥ ५९॥ स्वतन्त्रस्य कथं तावदाश्रितत्वं स्वयं मतम् । तस्याश्रित्रत्ववचने स्वातन्त्र्यं प्रतिहन्यते ॥ ३० ॥ समवायिषु सत्स्वेव समवायस्य वेदनात् । आश्रितत्वे दिगादीनां मूर्त्तद्रव्याश्रितिर्न किम् ॥ ६१ ॥ कथं चानाश्रितः सिद्धयेत्सम्बन्धः सर्वथा क्वचित् ।। खसम्बन्धिषु येनातः सम्भवेन्नियमस्थितिः ॥ ६२ ॥ एक एव च सर्वत्र समवायो यदीष्यते ।
तदा महेश्वरे ज्ञानं समवैति न खे कथम् ॥ ६३॥ *TRITIRATRAPATIPATIPATTI
Mittakstatekakkkkk****kakkat***************
***********
**ktikkA
Page #25
--------------------------------------------------------------------------
________________
在未来本来东未来主本本末末法末法末革末末来来来来来来来来来来来来,
本来来走走走走走走走来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来走走走
आप्तपरीक्षा. इहेति प्रत्ययोऽप्येष शङ्करे न तु खादिषु । इति भेदः कथं सिध्येन्नियामकमपश्यत ॥ ६४ ॥ न चाचेतनता तत्र सम्भाव्येत नियामिका ।. शम्भावपि तदा स्थानात्खादेस्तदविशेषतः ॥ ६५ ॥ नेशो ज्ञाता न चाज्ञाता स्वयं ज्ञानस्य केवलम् । समवायात्सदा ज्ञाता यद्यात्मैव स किं स्वतः ॥ ६६ ॥ नायमात्मां न चानात्मा स्वात्मत्वसमवायतः। समवायेति चेदेवं द्रव्यमेव स्वतोऽसिधत् ॥ ६७ ॥ नेशो द्रव्यं न चाद्रव्यं द्रव्यत्वसमवायतः । सर्वदा द्रव्यमेवेति यदि सन्नेव स स्वतः ॥ ६८ ॥ न स्वतः सन्नसन्नापि सत्त्वेन समवायतः । सन्नेव शश्वदित्युक्तौ व्याघातः केन वार्यते ॥ ६९॥ स्वरूपेणासतः सत्वसमावाये च खाम्बुजे । स स्यात्किन्न विशेषस्याभावात्तस्य ततोऽञ्जसा ॥ ७० ॥ स्वरूपेण सतः सत्त्वसमवायेऽपि सर्वदा । सामान्यादौ भवेत्सत्त्वसमवायो विशेषतः ॥ ७१ ॥ स्वतः सतो यथा सत्त्वसमवायस्तथास्तु सः। द्रव्यत्वात्मत्ववोद्धृत्वसमवायोऽपि तत्त्वतः ॥ ७२ ॥ द्रव्यस्यैवात्मनो वोद्धः स्वयं सिद्धस्य सर्वदा । न हि स्वतो तथाभूतस्तथात्वसमवायभाक् ॥ ७३ ॥
Kakkakkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkakakakaki
१ 'सदात्मैवेति' इत्यपि पाठः
Xfffffffffffffffer
PRTS
Page #26
--------------------------------------------------------------------------
________________
东主流述法求求求求求求求求求求求求求求求求求求求求求求求求求求求法
जैनग्रन्थरत्नाकरे.
xtttttttttttai
**kkkkkkkkkkkkkkkkkkkkkkattttttttttt**ktaktisattttttttttx
स्वयंज्ञत्वे च सिद्धेऽस्य महेशस्य निरर्थकम् । ज्ञानस्य समवायेन ज्ञत्वस्य परिकल्पनम् ॥ ७४ ॥ तत्स्वार्थव्यवसायात्मज्ञानतादात्म्यमृच्छतः । कथंचिदीश्वरस्यास्ति जिनेशत्वमसंशयम् ॥ ७५ ॥ स एव मोक्षमार्गस्य प्रणेता व्यवतिष्ठते । सदेहः सर्वविन्नष्टमोहो धर्मविशेषभाक् ॥ ७६ ॥ ज्ञानादन्यस्तु निर्देहः सदेहो वा न युज्यते । शिवः कत्र्तोपदेशस्य सोऽभेत्ता कर्मभूभृताम् ॥ ७७ ॥ एतेनैव प्रतिव्यूढः कपिलोऽप्युपदेशकः । ज्ञानादर्थान्तरत्वस्याविशेषात्सर्वथा स्वतः ॥ ७८ ॥ ज्ञानसंसर्गतो ज्ञत्वमज्ञस्यापि न तत्त्वतः । व्योमवच्चेतनस्यापि नोपपद्येत मुक्तवत् ॥ ७९ ॥ प्रधानं ज्ञत्वतो मोक्षमार्गस्यास्तूपदेशकम् । तस्यैव विश्ववेदित्वात्तृित्वात्कर्मभूभृताम् ॥ ८० ॥ इत्यसम्भाव्यमेवास्याचेतनत्वात्पटादिवत् । तदसम्भवतो नूनमन्यथा निष्फलः पुमान् ॥ ८१ ॥ भोक्तात्मा चेत्स एवास्तु कर्ता तदविरोधतः । विरोधे तु तयोर्भोक्तुः स्याद्भुजौ कर्तृता कथम् ॥ ८२ ॥ प्रधानं मोक्षमार्गस्य प्रणेता स्तूयते पुमान् । मुमुक्षुभिरिति ब्रूयात्कोऽन्योऽकिञ्चित्करात्मनः ॥ ८३ ॥ सुगतोऽपि न निर्वाणमार्गस्य प्रतिपादकः ।
विश्वतत्त्वज्ञतापायात्तत्त्वतः कपिलादिवत् ॥ ८४ ॥ *#PRAKRITERAPYAARITY
*****tt ***************
********
*******
*
Page #27
--------------------------------------------------------------------------
________________
sattttttttttttakkkkkkkkkkkkkkkkattity
आप्तपरीक्षा.
AAAAAA
来求求求求求求求求求求求求求求求求求求求求求求求求求未成本未求求求求求求求求求求求求求求求求求求求求未来来来来第
संवृत्या विश्वतत्त्वज्ञः श्रेयो मार्गोपदेश्यपि । बुद्धो वन्द्यो न तु स्वप्नम्तादृगित्यज्ञचेष्टितम् ॥ ८५ ॥ यत्तु संवेदनाद्वैतं पुरुषाद्वैतवन्न तत् । सियेत्स्वतोऽन्यतो वापि प्रमाणात्स्वेष्टहानितः ॥ ८६ ॥ सोऽर्हन्नेव मुनीन्द्राणां वन्धः समवतिष्ठते । तत्सद्भावे प्रमाणस्य निर्वाधस्य विनिश्चयात् ॥ ८७ ॥ ततोऽन्तरिततत्त्वानि प्रत्यक्षाण्यहतोऽजसा । प्रमेयत्वाद्यथास्मादृक् प्रत्यक्षार्थाः सुनिश्चिताः ॥ ८ ॥ हेतोर्न व्यभिचारोऽत्र दूरार्थैर्मन्दरादिभिः । सूक्ष्मैर्वा परमाण्वाद्यैस्तेषां पक्षीकृतत्वतः ॥ ८९ ॥ तत्त्वान्यन्तरितानीह देशकालस्वभावतः । धर्मादीनि हि साध्यन्ते प्रत्यक्षाणि जिनेशिनः ॥ ९ ॥ न चास्मादृक् समक्षाणामेवमर्हत्समक्षता । न सिद्धेदिति मन्तव्यमविवादाद्वयोरपि ॥ ९१ ॥ न चासिद्धं प्रेमयत्वं काय॑तो भागतोऽपि वा । सर्वथाप्यप्रमेयस्य पदार्थस्याव्यवस्थितेः ॥ ९२ ॥ यदि षड्भिः प्रमाणैः स्यात्सर्वज्ञः केन वार्य्यते। इति ब्रुवन्नशेषार्थप्रमेयत्वमिहेच्छति ॥ ९३ ॥ चोदनातश्च निःशेषपदार्थज्ञानसम्भवे । सिद्धमन्तरितार्थानां प्रमेयत्वं समक्षवत् ॥ ९४ ॥ यन्नार्हतः समक्षं तन्न प्रमेयं वहिर्गतः । मिथ्यैकान्तो यथेत्येवं व्यतिरेकोऽपि निश्चितः ॥ ९५ ॥
xtattatatatttttttttttttttttttttttttttttitatitattitkatx
fffffffffffffffffff
Page #28
--------------------------------------------------------------------------
________________
ままままままままままままままままままままままままままままままま本名
___ जैनग्रन्थरत्नाकरे.
htttttttttttttik***********************tkkattkakkar
सुनिश्चितान्वयाद्धेतोः प्रसिद्धन्यतिरेकतः । ज्ञाताहन्विश्वतत्त्वानामेवं सिध्येदवाधितः ॥ ९६ ।। प्रत्यक्षमपरिच्छिन्दत्रिकालं भुवनत्रयम् । रहितं विश्वतत्त्वज्ञैर्न हि तद्वाधकं भवेत् ॥ ९७ ॥ नानुमानोपमानार्थापत्त्यागमबलादपि । विश्वज्ञाभावसंसिद्धिस्तेषां सद्विषयत्वतः ॥ ९८ ॥ नाहन्निःशेषतत्त्वज्ञो वक्तृत्वपुरुषत्वतः । ब्रह्मादिवदिति प्रोक्तमनुमानं न वाधकम् ॥ ९९ ॥ हतोरस्य विपक्षेण विरोधाभावनिश्चयात् । वक्तृत्वादेः प्रकर्षेऽपि ज्ञानानिहर्हाससिद्धितः ॥ १०० नोपमानमशेषाणां नृणामनुपलम्भतः । उपमानोपमेयानां तद्वाधकमसम्भवात् ॥ ॥ १०१ ॥ नार्थापत्तिरसर्वज्ञं जगत्साधयितुं क्षमा । क्षीणत्वादन्यथाभावाभावात्तत्तदवाधिका ॥ १०२ ॥ नागमोऽपौरुषेयोऽस्ति सर्वज्ञाभावसाधनः । तस्य कार्येप्रमाणत्वादन्यथानिष्टसिद्धितः ॥ १०३ ॥ पौरुषेयोऽप्यसर्वज्ञप्रणीतो नास्य वाधकः । तत्र तस्याप्रमाणत्वाद्धर्मादाविव तत्त्वतः ॥ १०४ ॥ अभावोऽपि प्रमाणं ते निषेध्याधारवेदने । निषेध्यस्मरणे च स्यान्नास्तिता ज्ञानमञ्जसा ॥ १०५ ॥ न चाशेषजगज्ज्ञानं कुतश्चिदुपपद्यते ।
नापि सर्वज्ञसंवित्तिः पूर्व तत्स्मरणं कुतः ॥ १०६ ॥ *FFFFFFTTERPRETARY ***
这就速速来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来名
Page #29
--------------------------------------------------------------------------
________________
www.mannaam
乐东法求求求求求求求求求求求东东志成本法求求求求求求求求求求东东光
____ आतपरीक्षा. येनाशेषजगत्यस्य सर्वज्ञस्य निषेधनम् । परोपगमतस्तस्य निषेधे वेष्टवाधनम् ॥ १०७ ॥ मिथ्यैकान्तनिषेधस्तु युक्तोऽनेकान्तसिद्धितः । नासर्वज्ञजगत्सिद्धेः सर्वज्ञप्रतिषेधनम् ॥ १०८ ॥ एवं सिद्धः सुनिर्णेतासम्भवद्वाधकत्वतः। सुखवद्विश्वतत्त्वज्ञः सोऽहन्नेव भवानिह ॥ १०९ ॥ स कर्मभूभृतां भेत्ता तद्विपक्षप्रकर्षतः । यथा शीतस्य भेत्तेह कश्चिदुष्णप्रकर्षतः ॥ ११० ॥ तेषामागमिनां तावद्विपक्ष: संवरो मतः । तपसा सञ्चितानान्तु निर्जरा कर्मभूभृताम् ॥ १११ ॥ तत्प्रकर्षः पुनः सिद्धः परमः परमात्मनि । तारतम्यविशेषस्य सिद्धरुष्णप्रकर्षवत् ॥ ११२ ॥ कर्माणि द्विविधान्यत्र द्रव्यभावविकल्पतः । द्रव्यकर्माणि जीवस्य पुद्गलात्मन्यनेकधा ॥ ११३ ॥ भावकाणि चैतन्यविवर्त्तात्मनि भाति तु । क्रोधादीनि स्ववेद्यानि कथंचिच्चिदभेदतः ॥ ११४ ॥ तत्स्कन्धराशयः प्रोक्ता भूभृतोऽत्र समाधितः । जीवाद्विश्लेषणं भेदः सन्तानात्यन्तसंक्षयः ॥ ११५ ॥ स्वास्मलाभस्ततो मोक्षः कृत्स्नकर्मक्षयात्मनः । निर्जरात्संवराभ्यां नुः सर्वसद्वादिनामिह ॥ ११६ ॥ नास्तिकानान्तु नैवास्ति प्रमाणं तन्निराकृतौ ।
प्रलापमात्रकं तेषां न वाधेयं महात्मनाम् ॥ ११७ ॥ ****TRIPATRAPARTY
tattatistskstatistatistikkakkattttttttttttttttakitatistiatiktattattattattt*
求求求求求求求求求未来求求求求求求求求求求求求求求求求求求求求求求求求求来来来来来来来来来客来来来来来来来来来
Page #30
--------------------------------------------------------------------------
________________
林志主本本本末末法末末击击末末或末未成本末末未来未求求求求本末末末书
जैनग्रन्थरलाकरे. मार्गो मोक्षस्य वै सम्यग्दर्शनादित्रयात्मकः । विशेषेण प्रपत्तव्यो नान्यथा तद्विरोधतः ॥ ११८ ॥ प्रणेता मोक्षमार्गस्यावाध्यमानस्य सर्वथा । साक्षाद्य एव स ज्ञेयो विश्वतत्त्वज्ञताश्रयः॥ ११९ ॥ वीतनिःशेषदोषोऽतः प्रवन्धोऽर्हन् गुणाम्बुधिः । तद्गुणप्राप्तये सद्भिरिति संक्षेपतोऽन्वयः ॥ १२० ॥ मोहाक्रान्तान्न भवति गुरो मोक्ष्यमार्गप्रणीति नर्ते तस्याः सकलकलुषध्वंसजा स्वात्मलब्धिः । तस्यै वन्द्यः परगुरुरिह क्षीणमोहस्त्वमहन् साक्षात्कुर्वन्नमलकमिवाशेषतत्त्वानि नाथः ॥ १२१॥ न्यक्षेणाप्तरीक्षाप्रतिपक्षं क्षपयितुंक्षमेयमाक्षेपाः ।
प्रेक्षावतामभीक्ष्णं विमोक्षलक्ष्मीः क्षणाय संलक्ष्या ॥१२२॥ श्रीमत्तत्त्वार्थशास्त्राद्भुतसलिलनिधेरिद्धरत्नोद्भवस्य प्रोत्थानारम्भकाले सकलमलभिदे शास्त्रसारैः कृतं यत् । स्तोत्रं तीर्थोपमानं प्रथितप्रथुपथं स्वामिमीमांसितं तद्विद्यानन्दैः स्वशक्तचा कथमपि कथितं सत्यवाक्यार्थसिद्धये ॥१२३
इति तत्वार्थशास्त्रादौ मुनीन्द्रस्तोत्रगोचरा। प्रणीताप्तपरीक्षेयं कुविवादनिवृत्तये ॥ १२४ ॥
tattttttatkaa*********
民族基本法太多木木木未来来来来来来来来未来来来来来来来来来来求求求求求求求求求求求求求求求求求求求求求求者
***kataaa
*
*****
***
**
इत्याप्तपरीक्षा समाप्ता।
*******
REETTARTUPTAPAR*****
*
*
Page #31
--------------------------------------------------------------------------
Page #32
--------------------------------------------------------------------------
________________ EnAnAnaSananananananak Ras easeas RasRasRG Eastrastaseraprastastarasnaseranastaste प्राप्तव्य-जैनन्यायदर्शनग्रन्थाः / तत्त्वार्थसूत्रं-पूज्यपादकृतसर्वार्थसिद्धिटीकया सहितम्... ... न्यायदीपिका धर्मभूषणयतिविरचिता ... प्रमेयरत्नमाला ( परीक्षामुखटीका ) अनन्तवीर्याचार्यविरचिता ... . आप्तमीमांसा ( देवागमस्तोत्रं ) स्वामिसमन्तभद्रविरचिता ... सप्तभङ्गितरङ्गिणी-विमलदासविरचिता ... ... सप्तभङ्गितरङ्गिणी-श्रीयुतपण्डितठाकुरप्रसादशर्मणा विरचिता र भाषाटीकासहिता ... ... ... ... स्याद्वादमजरी हेमचन्द्राचार्यविरचिता ... ... खामिकार्तिकेयानुप्रेक्षा संस्कृतच्छाया भाषाटीकासहिता च ... - जैनकाव्यालङ्कारग्रन्थाः। 6 यशस्तिलकचम्पू सोमदेवविरचिता सटीका पूर्वार्धा ( महाकाव्य ) द्विसन्धानकाव्यं ( राघवपाण्डवीयं) महाकविधनञ्जयविरचितम् / सटीकम् (महाकान्यं)... ... ... ... धर्मशर्माभ्युदयं भट्टार हरिचन्द्रविरचितं मूलं (महाकाव्यं )... जीवन्धरचम्पू , , ( , )... चन्द्रप्रभचरितं वीरनन्दिविरचितं मूलं ... ( महाकाव्यं )... नेमनिर्वाणकाव्यं वाग्भट्टाचार्यविरचितं मूलं ( , )... के प्रतिपिङ्गलसूत्राणि सटीकानि वाग्भट्टाचार्यविरचितानि (,)... वाग्भट्टालङ्कारसटीकः (अलङ्कारः)... कान्यानुशासनं सटीकं " ( , )... गद्यचिंतामणिः वादीभसिंहसूरिविरचिता .... ... क्षत्रचूडामाणिकाव्यं , . (सटिप्पणं)... पत्ता-पन्नालाल जैन, व्यवस्थापद. जैनग्रन्थरत्नाकरकार्यालय, पो० गिरगांव-वा rasaaneer As ancora dasaranaAnanasrasa Hevossos seresuscrsuauguseus