________________
族未来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来未就未来求求求求求求求未来
乐东东志成本求求求求求求求求求求求求求求求求求求求求求求求求求求 १४
जैनग्रन्थरत्नाकरे wwwwwwwwwwwwwwww
सामान्यवाग्विशेषे चेन्न शब्दार्थो मृषा हि सा । अभिप्रेतविशेषाप्तेः स्यात्कारः सत्यलाञ्छितः ॥ ११२॥ विधेयमीप्सितार्थाङ्गप्रतिषेध्याविरोधि यत् । तथैवादेयहेयत्वमिति स्याद्वादसंस्थितिः ॥ ११३ ॥ इतीयमाप्तमीमांसा विहिता हितमिच्छताम् । सम्यग्मिथ्योपदेशार्थविशेषप्रतिपत्तये ॥ ११४ ॥ जयति जगति क्लेशावेशप्रपञ्चहिमांशुमान् विहितविषमैकान्तध्वान्तप्रमाणनयांशुमान् । यतिपतिरजो यस्यादृषान्मताम्बुनिघेलवात्. स्वमतमतयस्तीर्था नानापरे समुपासते ॥ ११५ ॥
इति दशमः परिच्छेदः।
来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来为
बनी समाप्ता.