Book Title: Aapt Mimansa
Author(s): Lalaram Digambariya Jain
Publisher: Jain Granthratna Karyalay
Catalog link: https://jainqq.org/explore/022460/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ nagrantharatnAkarasthaM OM paJcamaM ratnam. zrIvItarAgAya namaH zrIsamantabhadrAcAryaviracitA AptamImAMsA. wesexporn zrIyutalAlArAmadigambarIyajainena saMzodhitA seyam mumbayIstha-jainagrantharatnAkarakAryAlayasyAdhipatinA karNATakayantrAlave mudrayitvA prakAzitA, prathamAvRtiH vIra sambat 2430, IsvI sana para mUlyam ANakadvayam. Page #2 -------------------------------------------------------------------------- ________________ bhUmikA. jisa stotrako sunakara pAtrakezarI sarIkhe bhinnadharmI naiyAyika dig tatkAla jainamatAvalambI ho gaye aura kucha dinameM jaina nyAya samudra, karake jainAcAyoMme parama pUjanIya vidyAnandi nAmake jainAcArya hokara aSTazatI bhASyapara bhinnadharmI naiyAyika vidvAnoMde garvako sarva..-...aSTasahasrI nAmakI ATha hajAra zlokoMmeM TIkA racI aura usa TIkApara laghusamanta bhadrAcAryane 5 hajAra zlokoMmeM padabhaMjikA nAmakA TippaNigrantha banAyA. tathA jisa stotrapara nyAya kezarI bhaTTAlaGkadevane aSTazatI nAmakA bhASya aura siddhAntacakravartI vasunandi AcAryane 1,000 zlokoMmeM TIkA racI hai vaha hI 'AptamImAMsA' nAmakA stotra jisako devAgamastotra vA devAgamanyAya bhI kahate haiM. Apake sanmukha hai. pAThaka mahAzaya! yaha devAgamanyAya kyA hai Apa jAnate haiM ? yaha kalikAlagaMNaMdharasvarUpa zrImatsamantabhadrasvAmIne tattvArthasUtrapara 84,000 zlokamayagandhahasta hamAbhASya racatesamaya jo maGgalAcaraNa kiyA thA, vahI maGgalAcaraNa ukta nAmoMse prasiddha hai. aba Apako vicAra karanA cAhiye ki, jinake banAye huye 105 zlokoMkI vA 115 zlokoMkI itanI gaMbhIratA hai ki, baDI 2 TIkAyeM bana gaI. unake race huye mahAbhASyakI kitanI gaMbhIratA hogI? parantu kheda hai ki, prAcIna kAlameM mleccharAjAvoMke atyAcAra aura jainavidveSI bhinnadharmI vidvAnoMke sadAcArase jainadharmake lakSAvadhi grantha naSTa hogaye. unameM ukta gandhahasta mahAbhASya bhI lupta ho gayA. isa mahAbhASyakA koI bhI manuSya patA lagAkara darzanamAtra karA degA usako mumbayIke zreSThivarya mANikacanda pAnAcandajIne 500) ru0 tatkAla hI inAma denekA istahAra diyA hai parantu usake darzana kahAM ? vaha to mahAbhASya hai. parantu vartamAnameM TIkAvoMke sivAya isa stotrakI prApti bhI prAyaH durlabha hai. isa kAraNa hamane isako jahAMtaka banA kaI prAcIna pratiyoMse zuddha karavAkeM chapAyA hai. dRSTidoSa vA alpajJatAse azuddha chapa gayA ho to pAThaka mahAzaya kSamApUrvaka isakI TIkAvoMse zuddha kara leveM. mumbaI, prakAzaka. tA0 8-6-1904 IkhI. J. Page #3 -------------------------------------------------------------------------- ________________ Mo Fa Shi Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Fa ,Qiu Qiu Qiu Wei Ran Xing pazcama rattama nagrantharatnAkara zrIvItarAgAya namaH zrImatsamantabhadrasvAmiviracitA AptamImAMsA. Zhu Guang Bei Chen Dong Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Tiao Zhan Wei Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Wei devAgamanabhoyAnacAmarAdivibhUtayaH / / mAyAviSvapi dRzyante nAtastvamasi no mahAn // 1 // adhyAtmaM bahirapyeSa vigrahAdimahodayaH / divyaH satyo divaukaH svapyasti rAgAdimatsu saH // 2 // tIrthakRtsamayAnAM ca parasparavirodhataH / sarveSAmAptatA nAsti kazcideva bhavedguruH // 3 // doSAvaraNayorhAniniHzeSAstyatizAyanA / kvacidyathA svahetubhyo bahirantarmalakSayaH // 4 // sUkSmAntaritadUrArthAH pratyakSaH kasyacidyathA / anumeyatvato'gnyAdiriti sarvajJasaMsthitiH // 5 // sa tvamevAsi nirdoSo yuktizAstravirodhivAk / / avirodho yadiSTante prasiddhena na vAdhyate // 6 // tvanmatAmRtabAhyAnAM sarvathaikAntavAdinAm / AptAbhimAnadagdhAnAM sveSTaM dRSTena bAdhyate // 7 // kuzalAkuzalaM karma paralokazca na kvacit / ekAntagraharakteSu nAtha svaparavairiSu // 8 // *RRRRRRRRRRRRRRRRRRRRRRRRRY Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Ke Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Ming Page #4 -------------------------------------------------------------------------- ________________ *** . c Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Wei Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Mo Mo Mo Yong Wei Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai , jainagrantharatnAkare bhAvaikAnte padArthAnAmabhAvAnAmapahavAt / sarvAtmakamanAdyantamasvarUpamatAvakam // 9 // kAryadravyamanAdi syAtprAgabhAvasya nihave / pradhvaMsasya ca dharmasya pracyave'nantatAM vrajet // 10 // sarvAtmakaM tadekaM syAdanyApohavyatikrame / anyatra samavAyena vyapadizyeta sarvathA // 11 // abhAvaikAntapakSe'pi bhAvApahnavavAdinAm / vodhavAkyaM pramANaM na kena sAdhanadUSaNam // 12 // virodhAnnobhayaikAtmyaM syAdvAdanyAyavidviSAm / avAcyataikAnte'pyukti vAcyamiti yujyate // 13 // kathaMcitte sadeveSTaM kathaMcidasadeva tat / tathobharyamavAcyaM ca navayogAnna sarvathA // 14 // sadeva sarva ko necchetsvarUpAdicatuSTayAt / asadeva viparyAsAnna cenna vyavatiSThate // 15 // kramArpitadvayAdvaitaM sahAvAcyamazaktitaH / avaktavyottarAH zeSAstrayobhaGgAHsvahetutaH // 16 // astitvaM pratiSedhyenAvinAbhAvyekadharmiNi / vizeSaNatvAtsAdhayaM yathAbhedavivakSayA // 17 // nAstitvaM pratiSedhyenAvinAbhAvyekadharmiNi / vizeSaNatvAdvaidhayaM yathAbhedavivakSayA // 18 // vidheyapratiSedhyAtmA vizeSyaH zabdagocaraH / sAdhyadharmo yathA heturahetuzcApyapekSayA // 19 // **FRRRRRRRRRRRRRRRRRRE: ******************************** a ja m anmmmm.. Page #5 -------------------------------------------------------------------------- ________________ Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lao AptamImAMsA. xttttttttttttttikk*** *ttttttt*************tattitttttttttitikaa* ******* * zeSabhaGgAzca netavyA yathoktanayayogataH / na ca kazcidvirodho'sti munIndra tava zAsane // 20 // evaM vidhiniSedhAbhyAmanavasthitamarthakRt / neti cenna yathA kArya bahirantarupAdhibhiH // 21 // dharme dharme'nya evArtho dhrminno'nntdhrmnnH| AGgatve'nyatamAntasya zeSAntAnAM tadaGgatA // 22 // ekAnekavikalpAdAvuttaratrApi yojayet / prakriyAM bhaGginImenAM nayairnayavizAradaH // 23 // iti prathamaH pricchedH| advaitaikAntapakSe'pi dRSTo bhedo virudhyate / kArakANAM kriyAyAzca naikaM svasmAtprajAyate // 24 // karmadvaitaM phaladvaitaM lokadvaitaM ca no bhavet vidyAvidyAdvayaM na syAdvandhamokSadvayaM tathA // 25 // hetoradvaitasiddhizcedvaitaM syAddhetusAdhyayoH / hetunA cedvinA siddhidvaitaM vAGmAtrato na kim // 26 // advaitaM na vinAdvaitAdaheturiva hetunA / / saGginaH pratiSedho na pratiSedhyAhate kvacit // 27 // pRthaktvaikAntapakSe'pi pRthaktvAdapRthaktu tau ! pRthaktvena pRthaktvaM syAdanekastho hyasau guNaH // 28 // santAnaH samudAyazca sAdharmya ca niraGkuzaH / pretyabhAvazca tatsarvaM na syAdekatvanihave // 29 // ***** E RTYRITE****** ***** ********** ***** * ******** ** * Page #6 -------------------------------------------------------------------------- ________________ *********************** jaina grantharatnAkare sadAtmanA ca bhinnaM cejjJAnaM jJeyAdvidhApyasat / jJAnAbhAve kathaM jJeyaM bAharantazca te dviSAm // 30 // sAmAnyArthI giro'nyeSAM vizeSo'nAbhilapyate / sAmAnyAbhAvatasteSAM mRSaiva sakalA giraH // 31 // virodhAnnobhayaikAtmyaM syAdvAdanyAyavidviSAm / avAcyataikAnte'pyuktirnAvAcyamiti yujyate // 32 // anapekSe pRthaktvaikye vastudvayahetutaH / tadevaikyaM pRthaktvaM ca svabhedaiH sAdhanaM yathA // 33 // satsAmAnyAttu sarvaikyaM pRthagdravyAdibhedataH / bhedAbhedavivakSAyAmasAdhAraNahetuvat // 34 // vivakSA cAvivakSA ca vizeSye'nantadharmiNi / sato vizeSaNasyAtra nAsatastaistathArthibhiH // 39 // pramANagocarau santau bhedAbhedau na saMvRtiH / tAvekatrAviruddha te guNamukhyavivakSayA // 36 // iti dvitIyaH paricchedaH / nityatvaikAntapakSe'pi vikriyA nopapadyate / prAgeva kArakAbhAvaH va pramANaM va tatphalam // 37 // pramANakArakairvyaktaM vyaktaM cedindriyArthavat / te ca nitye'vikAryaM kiM sAdhoste zAsanAdbahiH // 38 // yadi satsarvathA kAryyaM puMvannotpattumarhati / pariNAmaprakulRptizca nityatvaikAntavAdhinI // 39 // 1 tadaivaikyaM ityapi pAThaH Page #7 -------------------------------------------------------------------------- ________________ kitatitikkkkkkkkkkkkakakkkkkkkkkk* AptamImAMsA. skskskkkkkkkkattatokkkkkkkkkkkatttttttttikattttitut puNyapApakriyA na syAtpretyabhAvaH phalaM kutH|| bandhamokSau ca teSAM na yeSAM tvaM nAsi nAyakaH // 40 // kSaNikaikAntapakSe'pi pretyabhAvAdyasambhavaH / pratyabhijJAdyabhAvAnna kAryArambhaH kutaH phalam // 4 1 // yadyasatsarvathA kAryaM tanmAjani khapuSpavat / nopAdAnaniyAmo'bhUnmAsvAsaH kAryyajanmani // 42 // na hetuphalabhAvAdiranyabhAvAdananvayAt / santAnAntaravannaikasAntAnastadvataH pRthak // 43 // anyeSvananyazabdo'yaM saMvRtirna mRSA katham / mukhyArthaH saMvRtirna syAdvinA mukhyAnna sNvRtiH|| 44 // catuHkoTervikalpasya sarvAnteSUktayayogataH / tattvAnyatvamavAcyaM cettayoH santAnatadvatoH // 45 // avaktavyacatuHkoTivikalpo'pi na kathyatAm / asarvAntamavastusyAdavizeSyavizeSaNam // 46 // dravyAdyantarabhAvena niSedhaH saMjJinaH sataH / asadbhedo na bhAvastu sthAnaM vidhiniSedhayoH // 47 // avastvanabhilApyaM syAtsarvAntaH parivarjitam / vastvevAvastutAM yAti prakriyAyA viparyayAt // 48 // sarvAntAzcedavaktavyAsteSAM kiM vacanaM punaH / saMvRtizcenmRSaivaiSA paramArthaviparyayAt // 49 // azakyatvAdavAcyaM kimabhAvAtkimavodhataH / AdyantoktidvayaM na syAtkiM vyAjenocyatAM sphuTam // 10 // *PIRATREETTETTERPATTERY Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Zhi Ming Page #8 -------------------------------------------------------------------------- ________________ stttttttikkkkkkkkkkkkkkkkkkkkkatt.* Zu Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Jiu Lai Lai Lai Lai Qiu Ming jainagrantharatnAkare hinastyanabhisaMdhAtR na hinastyabhisandhimat / badhyate tadvayApetaM cittaM baddhaM na mucyate // 11 // ahetukatvAnnAzasya hiMsAheturna hiMsakaH / cittasantatinAzazca mokSo nASTAGgahetukaH // 12 // virUpakA-rambhAya yadi hetusamAgamaH / AzrayimyAmananyo'sAvavizeSAdayuktavat // 53 // skandhasantatayazcaiva saMvRtitvAdasaMskRtAH / sthityutpattivyayAsteSAM na syuH kharaviSANavat // 14 // virodhAnnobhayakAtmyaM syAdvAdanyAyavidviSAm / / avAcyataikAnte'pyuktirnAvAcyamiti yujyate // 55 // nityaM tatpratyabhijJAnAnnAkasmAttadavicchidA / kSaNikaM kAlabhedAtte buddhyasaJcaradoSataH // 56 // na sAmAnyAtmanodeti na vyeti vyaktamanvayAt / vyetyudeti vizeSAtte sahaikatrodayAdisat // 17 // kAryotpAdakSayo hetorniyamAllakSaNAtpRthak / na to jAtyAdyavasthAnAdanapekSA khapuSpavat // 18 // ghaTamaulisuvarNArthI nAzotpAdasthitiSvayam / zokapramodamAdhyasthyaM jano yAti sahetukam // 59 // payovrato na dadhyatti na payo'tti dadhivrataH / agorasavato nobhe tasmAttattvaM trayAtmakam // 6 // iti tRtIyaH pricchedH| #Ben Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai *karkeeeeeeeeeeee x Page #9 -------------------------------------------------------------------------- ________________ AptamImAMsA. kAryyakAraNanAnAtvaM guNaguNyanyatApi ca / sAmAnyatadvadanyatvaM caikAntena yadISyate // 61 // . ekasyAnekavRttirna bhAgAbhAvAdvahUni vA / bhAgitvAdvAsya naikatvaM doSo vRtteranArhate // 62 // dezakAlavizeSe'pi syAdvRttiryutasiddhivat / samAnadezatA na syAnmUrttikAraNakAryyayoH // 63 // AzrayAzrayibhAvAnna svAtantryaM samavAyinAm / ityayuktaH sa sambandho na yuktaH samavAyibhiH // 64 // sAmAnyaM samavAyazcApyekaikatra samAptitaH / antareNAzrayaM na syAnnAzotpAdiSu ko vidhiH // 65 // sarvathA na hi sanbandhaH sAmAnyasamavAyayoH / tAbhyAmartho na sambandhastAni trINi khapuSpavat // 66 // ananyataikAnte'NUnAM saGghAte'pi vibhAgavat / asaMhatatvaM syAdbhUtacatuSkaM bhrAntireva sA // 67 // kAryyabhrAnteraNubhrAntiH kAryyaliGgaM hi kAraNam / ubhayAbhAvatastatsthaM guNajAtItaracca na // 68 // ekatve'nyatarAbhAvaH zeSAbhAvo vinA bhuvaH / dvitvasaMkhyAvirodhazca saMvRtizcenmRSaiva sA // 69 // virodhAno bhayaikAtmyaM syAdvAdanyAyavidviSAm / avAcyataikAnte'pyuktirnAvAcyamiti yujyate // 70 // dravyaparyyAyayoraikyaM tayoravyatirekataH / pariNAmavizeSAcca zaktimacchaktibhAvataH // 71 // Page #10 -------------------------------------------------------------------------- ________________ Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai jainagrantharatnAkare wwwmmmmmmmmmmmmmmmm saMjJAsaMkhyAvizeSAca svalakSaNavizeSataH / prayojanAdibhedAca tannAnAtvaM na sarvathA // 72 // iti caturthaH paricchedaH / yadyApekSikasiddhiH syAnna dvayaM vyavatiSThate / anApekSikasiddhau ca na sAmAnyavizeSatA // 73 // virodhAnnobhayaikAtmyaM syAdvAdanyAyavidviSAm / avAcyataikAnte'pyukti vAcyamiti yujyate // 74 / dharmadharmyavinAbhAvaH sidhyatyanyonyavIkSayA / na svarUpaM svato hyetat kArakajJApakAGgavat // 75 // iti paJcamaH paricchedaH / siddhaM ceddhetutaH sarva na pratyakSAdito gatiH / siddhaM cedAgamAtsarva viruddhArthamatAnyApa // 76 // virodhAnnobhayaikAtmyaM syAdvAdanyAyavidviSAm / avAcyataikAnte'pyuktirnAvAcyamiti yujyate // 77 // vaktaryanApte yaddhetoH sAdhyaM taddhetusAdhitam / / Apte vaktAra tadvAkyAtsAdhyamAgamasAdhitam // 78 // iti SaSTaH paricchedaH / antaraGgArthataikAnte buddhivAkyaM mRSAkhilam / pramANAbhAsamevAtastatpramANAhate katham // 79 // sAdhyasAdhanavijJapteryadi vijJaptimAtratA / na sAvyaM na ca hetuzca pratijJAhetudoSataH // 8 // ittktiktikttatkakakakistakestattattttttttttttitattstattatttttttttttttti Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Peffffffffffffffffffffffx N Page #11 -------------------------------------------------------------------------- ________________ Zhe Lai Zhu Ding Wu Fa Ji Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai statiti **** *** *** titiktatti******tattatttttttttttt******* ___AptamImAMsA. bahiraGgArthataikAnte pramANAbhAsanihnavAt / sarveSAM kAryasiddhiH syAdviruddhArthAbhidhAyinAm // 81 // virodhAnnobhayakAtmyaM syAdvAdanyAyavidviSAm / avAcyataikAnte'pyukti vAcyamiti yujyate // 82 // bhAvaprameyApekSAyAM pramANAbhAsanihnavaH / bahiH prameyApekSAyAM pramANaM tannibhaM ca te // 83 // jIvazabdaH sa bAhyArthaH saMjJAtvAddhetuzabdavat / mAyAdibhrAntisaMjJAzca mAyAyaiH svaiH pramoktivat // 84 // buddhizabdArthasaMjJAstAstisro buddhyAdivAcikAH / tulyA buddhyAdibodhAzca trayastatpratibimbakAH // 85 // vaktRzrotRpramAtRRNAM bodhavAkyapramAH pRthak / . bhrAntAveva pramAbhrAntau bAhyArthoM tAdRzetarau // 86 // buddhizabdapramANatvaM bAhyArthe sati nAsati / satyAnRtavyavastheyaM yujyate'ptiyanAptiSu // 87 // ___ iti saptamaH pricchedH| daivAdevArthasiddhizcedaivaM pauruSataH katham / daivatazcedanirmokSaH pauruSaM niSphalaM bhavet // 8 // pauruSAdeva siddhizcetpauruSaM daivataH katham / pauruSAccedamoghaM syAtsarvaprANiSu pauruSam // 89 // virodhAnnobhayaikAtmyaM syAdvAdanyAyavidviSAm / __ avAcyataikAnte'pyukti vAcyamiti yujyate // 90 // ***** **** ** *** * * ** ********* ************ **** Page #12 -------------------------------------------------------------------------- ________________ htttttttttttttttttttttttttttakti *** kkkkkkkkkkatt**** Ekkkkkkkkkkkkkkkkkkkkkkkkkkk***** jainagrantharatnAkare abuddhipUrvApekSAyAmiSTAniSTaM svadaivataH / buddhipUrvavyapekSAyAmiSTAniSTAH svapauruSAt // 91 // ityaSTamaH paricchedaH / pApaM dhruvaM pare duHkhAtpuNyaM ca sukhato yadi / acetanAkaSAyau ca baMdhyeyAtAM nimittataH // 92 // puNyaM dhruvaM svato duHkhAtpApaM ca sukhato yadi / vItarAgo munividvA~stAbhyAM yuMjyAnimittataH // 93 // virodhAnnobhayekAtmyaM syAdvAdanyAyavidviSAm / avAcyataikAnte'pyuktirnAvAcyamiti yujyate // 9 // vizuddhisaMklezAGgaM cetsvaparasthaM sukhAsukham / puNyapApAsravo yukto na ceyarthastavArhataH // 95 // ___ iti navamaH pricchedH| ajJAnAcceddhRvo bandho jJeyAnantyAnnakevalI / jJAnastokAdvimokSazcedajJAnAdbahuto'nyathA // 96 // virodhAnnobhayaikAtmyaM syAdvAdanyAyavidviSAm / avAcyataikAnte'pyuktinAMvAcyAmiti yujyate // 97 // ajJAnAnmohino bandho nAjJAnAdvItamohataH / jJAnastokAcca mokSaH syAdamohAnmohino'nyathA // 98 // kAmAdiprabhavazcitraH karmabandhAnurUpataH / taca karmasvahetubhyo jIvAste zuddhayazuddhitaH // 29 // zuddhayazuddhI punaH zaktI te pAkyApAkyazaktivat / / sAdhanAdI tayorvyaktI svabhAvo'tarkagocaraH // 100 // skkk************************tati*********kkkkkkitatt**** trepreferretty Page #13 -------------------------------------------------------------------------- ________________ Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lao ___ AptamImAMsA. ****ka wwvouuuuwww * a tttitatistkkkkkkkkkkkkkkkkkkkkkkkkkkttttti tattvajJAnaM pramANaM te yugapatsarvabhAsanam / kramabhAvi ca yajjJAnaM syAdvAdanayasaMskRtam // 101 // upekSAphalamAdyasya zeSaH syAdAnahAnadhIH / pUrvA vA jJAnanAzo vA sarvasyAsya svagocare // 102 // vAkyeSvanekAntadyoti gamyaM prati vizeSaNam / syAnnipAto'rthayogitvAttava kevalinAmapi // 103 // syAdvAdaH sarvathaikAntatyAgAtkiM vRttavidvidhiH / saptabhaGganayApekSo heyAdeyavizeSakaH // 104 // syAdvAdakevalajJAne sarvatattvaprakAzane / bhedaH sAkSAdasAkSAcca dyavastvanyatamaM bhavet // 105 // sadharmeNaiva sAdhyasya sAdhAdavirodhataH / syAdvAdapravibhaktArthavizeSavyaJjako nayaH // 106 // nayopanayaikAntAnAM trikAlAnAM samuccayaH / / aviSvagbhAvasambandho dravyabhekamanekadhA // 107 // mithyAsamUho mithyAcenna mithyaikAntatAsti naH / nirapekSA nayA mithyA sApekSA vastu teto'rthakRt // 10 // niyamyate'rtho vAkyena vidhinA bAraNena vA / tathAnyathA ca so'vazyamavizeSyatvamanyathA // 109 // tadatadvastuvAgeSA tadevetyanuzAsatI / na satyA syAnmRSAvAkyaiH kathaM tattvArthadezanA // 110 // vAksvabhAvo'nyavAgarthapratiSedhaniraGkuzaH / Aha ca svArthasAmAnyaM tAdRgvAcyaM khapuSpavat // 111 // *PARIPATRAPATRITIATIRHARP Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Ben Zhi Jie Ke Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai s Page #14 -------------------------------------------------------------------------- ________________ Zu Wei Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Wei Jiu Wei Lai Qiu Qiu Qiu Qiu Qiu Qiu Qiu Wei Lai Le Dong Dong Zhi Cheng Ben Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu 14 jainagrantharatnAkare wwwwwwwwwwwwwwww sAmAnyavAgvizeSe cenna zabdArtho mRSA hi sA / abhipretavizeSApteH syAtkAraH satyalAJchitaH // 112 // vidheyamIpsitArthAGgapratiSedhyAvirodhi yat / tathaivAdeyaheyatvamiti syAdvAdasaMsthitiH // 113 // itIyamAptamImAMsA vihitA hitamicchatAm / samyagmithyopadezArthavizeSapratipattaye // 114 // jayati jagati klezAvezaprapaJcahimAMzumAn vihitaviSamaikAntadhvAntapramANanayAMzumAn / yatipatirajo yasyAdRSAnmatAmbunighelavAt. svamatamatayastIrthA nAnApare samupAsate // 115 // iti dazamaH pricchedH| Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Wei banI samAptA. Page #15 -------------------------------------------------------------------------- Page #16 -------------------------------------------------------------------------- ________________ Raananaranasasanasaras sasananananananananasasaranaranasan ka praaptvyjainnyaaydrshngrnthaaH| hai tattvArthasUtraM pUjyapAdakRtasarvArthasiddhiTIkayA sahitam... ... nyAyadIpikA dharmabhUSaNayativiracitA ... ... 4 prameyaratnamAlA ( parIkSAmukhaTIkA ) anantavIryAcAryaviracitA ... AptaparIkSA zrIvidyAnandasvAminA viracitA / saptabhaGgitaraGgiNI-vimaladAsaviracitA ... ... ... saptabhaGgitaraGgiNI-zrIyutapaNDitaThAkuraprasAdazarmaNA viracitayA ___ bhASATIkayA sahitA ... ... ... ... ke syAdvAdamaJjarI hemacandrAcAryaviracitA ... ... khAmikArtikeyAnuprekSA saMskRtacchAyA bhASATIkAsahitA ca ... jainkaavyaalngkaargrnthaaH| ka yazastilakacampU: somadevaviracitA saTIkA pUrvArdhA ( mahAkAvyam ) 3) dvisandhAnakAvyaM ( rAghavapANDavIyaM ) mahAkavidhanaJjayaviracitaM saTIkam (mahAkAvyam) 1 // ) dharmazarmAbhyudayaM bhaTThAraharicandraviracitaM mUlam ( mahAkAvyam ) ... jIvandharacampU: , ( , ) ... candraprabhacaritaM vIranandiviracitaM mUlaM ... ( mahAkAvyaM ) C nemanirvANakAvyaM vAgbhaTTAcAryaviracitaM mUlam ( ) ... ) prAkRtapiGgalasUtrANi vAgbhaTTAcAryaviracitAni saTIkAni vAgbhaTTAlaGkAraH saTIkaH , ( alaGkAraH) ... // )? kAvyAnuzAsanaM saTIkam , ( , ) ... 10) gadyaciMtAmaNirvAdIbhasiMhasUriviracitA kSatracUDAmaNikAvyam , (saTippaNam ) ... 1) patA-pannAlAla jaina, vyavasthApaka-2 jainagrantharatnAkarakAryAlaya, po0 giragAMva-bambaI. . POBEDUGULUusuzerepeser susu Uvuvuzu | eeME HE Housuunsusse Page #17 -------------------------------------------------------------------------- ________________ (CN ( jainagrantharatnAkarasthaM OM zrI vItarAgAyanamaH OM caturtha ratnam. yA zrIvidyAnandasvAminA viracitA ___ AptaparIkSA. --- - zrIyutalAlArAmadigambarIyajainena saMzodhitA seyam mumbayIstha-jainagrantharatnAkarakAryAlayasyAdhipatinA karNATakayantrAlaye mudrayitvA prakAzitA. prathamAvRtiH vIrasambat 2430, IsvI sana 1904. mUlyaM ANakadvayam. Page #18 -------------------------------------------------------------------------- ________________ bhUmikA. mahAzaya! yaha AptaparIkSAstotra jinhoMne banAyA ve pahile vedamatAvalambI pAtrakezarI nAmake naiyAyika vidvAn the. inake aneka ziSya the eka dina kisI nagarameM jA rahe the. jaina maMdirake bAhara koI jainI samantabhadrasvAmIviracita tatvArthasUtrake gandhahastamahAbhASyakA maGgalAcaraNasvarUpa AptamImAMsA. stotrakA ( devarasAstotrakA ) pAThakara rahA thA. daivayogase usake do zloka jo ki unake matake khaMDana karanevAle the, sunakara cauka par3e aura khar3e hokara usa stotrako phirase AdyopAnta sunA. sunakara usa jainIse bole ki isa stotrakI koI TIkA bhI hai ki nahIM? taba usa jainIne usI vakta maMdiramese bhaTTAkalaMkadevaviracita aSTazatI nAmakI TIkA lAkara dikhAI. pAtrakezarIne usI vakta usako AdyopAnta paDhakara cittameM jainamatAvalambI honekI icchA kara lI. parantu usa samaya anumAnake lakSaNameM saMdeha raha gayA thA. usa saMdeha sahitahI apane sthAnapara cale gaye. rAtriko bhaleprakAra vicAra karakeM jinendra bhagavAnke caraNoMkI zaraNa honekA saMkalpa kara liyA parantu vaha sandeha nahiM gayA. taba rAtriko jinazAsana devatAvoMne svapnameM sUcita kiyA ki "prAtaHkAla hI naba tuma jinamaMdirameM darzana karaneko jAvoge to tumako pArzvanAtha bhagavAnkI mUrtike chatramaya phanapara anumAnaviSayaka saMdeha nivAraka uttara milegA" so prAtaHkAla hI darzana karate samaya nAceM likhA zloka pAtrakezarIke dRSTigata huvA. anyathAnupapannatvaM yatra kiM tatra paJcabhiH / nAnyathAnupapannatvaM yatra kiM tatra paJcabhiH // 1 // phira kyA thA sarva sandeha dUra ho gaye aura zuddhAntaHkaraNase parama zraddhAspada jaina hokara bhaktipUrvaka bhagavAnkI stuti karakeM namaskAra pUjanAdi kiyA. zeSameM jainanyAyasamudrameM avagAhana karake jainamatake parama pUjanIya eka diggaja vidyAnandi nAmake AcAryazreSTha ho gaye. usI samaya yaha 'AptaparIkSA' nAmakA stotra banAyA tathA aneka zAstra race. jinameMse 'AptamImAMsA' para 8 hajAra zlokoMmeM aSTasahasrI nAmakI TIkA aura tattvArthasUtrapara zolahahajAra zlokoMmeM zlokavArtikAlaMkAra nAmakA bhASya racA hai. so abhI upalabdha hai. isake zivAya ita AptaparIkSAko atizaya kliSTa dekhakara isapara bhI ApahIne 3,000 zlokoMmeM TIkA racI hai, so naiyAyika vidvAnoMke dekhane yogya hai. parantu usake saMzodhana karanevAle vidvAnoMkI aprAptike kAraNa jainI vidvAnoM aura jainI vidyArthiyoMko pratidina pATha karaneke liye hamane yaha mUlamAtra hI chapAyA hai. isake bhI zodhanekA pUrA sAdhana na honeke kAraNa aneka azuddhiyeM raha gaI hoMgI so pAThakagaNa TIkA dekhakara zuddha kara leM. tA0 3-6-1904 IvI. prakAzaka. Page #19 -------------------------------------------------------------------------- ________________ Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Dong Dong Mo Fa Mo Huo Mo Fa Mo Liu Cheng Ben Fa Wei Lai Zou Dong Duo jainagrantharatnAkarasthaM caturtha ratnam. zrIvItarAgAya namaH AcAryacaryazrIvidyAnandasvAmiviracitA AptaparIkSA. Lai Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Su Su Lai Lai Lai Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Zhi Cheng Ben Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu prabuddhAzeSatattvArthabodhadIdhitimAline / namaH zrIjinacandrAya mohadhvAntaprabhe dine // 1 // zreyomArgasya saMsiddhiH prasAdAtparameSThinaH / ityAhustadguNastotraM zAstrAdau munipuGgavAH // 5 // mokSamArgasya netAraM bhettAraM karmabhUbhRtAm / jJAtAraM vizvatattvAnAM vande tadguNalabdhaye // 3 // ityasAdhAraNaM proktaM vizeSaNamazeSataH / parasaGkalpitAptAnAM vyavacchedaprasiddhaye // 4 // anyayogavyavacchedAnnizcite hi mahAtmani / tasyopadezasAmarthyAnuSThAnaM pratiSThitam // 5 // tatrAsiddhaM munIndrasya bhettutvaM karmabhUbhRtAm / ye vadanti viparyAsAttAnpratyevaM pracakSmahe // 6 // prasiddhaH sarvazAstrajJasteSAM tAvatpramANataH / sadA vidhvastaniHzeSavAdhakAtkhasukhAdivat // 7 // jJAtA yo vizvatattvAmAM sa bhettA karmabhUbhRtAm / bhavatyevAnyathA tasya vizvatattvajJatA kutaH // 8 // ****** *** ARPATAPTER %Jiang Wai Wai Bu Wai Wai Wai Bang Na Chong Wai Bu Sheng Sheng Sheng Sheng Sheng Sheng Sheng Wai Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Wai Wai Sheng Lin Bang Wai Sun * Page #20 -------------------------------------------------------------------------- ________________ *** stittttttit********titattiktakat jainagrantharatnAkare. *********************************************** nAspRSTaH karmabhiH zazvadvizvadRzvAsti kazcanaH / tasyAnupAyasiddhasya sarvathAnupapattitaH // 9 // praNItirmokSamArgasya na vinA nAdisiddhitaH / sarvajJAditi tatsiddhirna parIkSAsahA sa hi // 10 // praNetA mokSamArgasya nAzarIrojyamuktavat / sazarIrastu nAkA sambhavatyajJanantuvat // 11 // na cecchAzaktirIzasya kAbhAve'pi yujyate / / tadiccha vAnabhivyaktA kriyA hetuHkuto'jJavat // 12 // jJAnazaktyaiva niHzeSakAryotpattau prabhuH kila / sadezvara iti khyAte'numAnamanidarzanam // 13 // samIhAmantareNApi yathA vakti jinezvaraH / tathezvaro'pi kAryANi kuryAdityapyapezalam // 14 // sati dharmavizeSe hi tiirthkRttvtsmaahuye| brUyAjinezvaro mArga na jJAnAdeva kevalAt // 15 // siddhasyApAstaniHzeSakarmaNo vAgasambhavAt / vinA tIrthakaratvena nAmnA nArthopadezatA // 16 // tathA dharmavizeSo'sya yogazca yadi zAzvataH / tadezvarasya deho'stu yogyantaravaduttamaH // 17 // vigrahAnugraho dehaM svaM nirmAyAnyadehinAm / karotIzvara ityetanna parIkSAkSama vacaH // 18 // dehAntarAdvinA tAvatsvadehaM janayedyadi // tadA prakRtakArye'pi dehAdhAnamanarthakam // 19 // *RRRRRRRRRRRRRRRRRRRRRRRRRIPS Jiu Shi Qiu Sheng Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Mo Ge Mo Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai * Page #21 -------------------------------------------------------------------------- ________________ Wei Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Zhe AptaparIkSA. wwwwwwwwwww. Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Ke Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Zou Zou Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Si dehAntarAtsvadehasya vidhAne cAnavasthitiH / tathA ca prakRtaM kAyaM kuryyAdIzo na jAtucit // 20 // skyaM dehAvidhAne tu tenaiva vyabhicAritA / kAryatvAdeH prayuktasya hetorIzvarasAdhane // 21 // yathAnIzaH svadehasya karttA dehAntarAtmanaH / pUrvasmAdityanAditvAnnAnavasthA prasajyate // 22 // tathezasyApi pUrvasmAihAdehAntarodbhavAt / / nAnavastheti yo brUyAttasyAnIzastvamIzituH // 23 // anIzaH karmadehenAnAdisantAnavartinA / yathaiva hi sakAnastadavanna kathamIzvaraH // 24 // tato nezasya deho'sti proktadoSAnuSaGgataH / nApi dharmavizeSo'sya dehAbhAve virodhataH // 25 // yenecchAmantareNApi tasya kArye pravartanam / jinendravad ghaTeteti nodAharaNasambhavaH // 26 // jJAnamIzaH svaM nityazcedazarIrasya na kramaH / kAryANAmakramAddhetoH kAryAkramavirodhataH // 27 // tadvodhasya pramANatve phalAbhAvaH prasajyate / tataH phalAvavodhasyeSTau ca svasya matakSatiH // 28 // phalatve tasya nityatvaM na syAnmAnAtsamudbhavAt / tato'nudbhavane tasya phalatvaM pratihanyate // 29 // anityatve tu tajjJAnasyAnena vyabhicAritA / kAryatvAdermahezenAkaraNe'sya svabuddhitaH // 30 // FFARPATT **** * **** Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Kath * Page #22 -------------------------------------------------------------------------- ________________ Dong Zhi Mo Fa Mo Mo Wei Lai Wei Lai Zou Zou Lai Zou Zou Dong Wei Lai Mai Dong Ben Mo Fa Mo Mo Fa Mo Mo Ben Dong Dong Ben jainagrantharatnAkare. titkat t tttttta i Lao Lao Fa Ben Mo Fa Mo Fa Mo Ben Fa Wei Wei Fa Ben Fa Wei Lai Lai Lai Lai Zou Lai Zou Qu Qu Qu Qu Zou Zou Tai Tai Ben Ben Ji Ben Jiu Sheng Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai buddhacantareNa tadbuddheH karaNe caanvsthitiH| nAnAdisantatiryuktA karmasantAnato vinA // 31 // avyApi ca yadi jJAnamIzvarasya tadA katham ! sakRtsarvatra kAryANAmutpattirghaTate tataH // 32 // padhekatra sthitaM deze jJAnaM sarvatra kAryakRt / tadA sarvatra kAryANAM sakRtkinna samudbhavaH // 33 // kAraNAntaravaikalyAttathAnutpattirityapi / kAryANAmIzvarajJAnAhetukatvaM prasAdhayet // 34 // sarvatra sarvadA tasya vyatirekAprasiddhitaH / anvayasyApi sandehAtkArya taddhetukaM katham // 35 // etenaivezvarajJAnavyApinityamapAkRtam / tasyezavatsadAkAryakramahetutvahAnitaH // 36 // asvasaMviditaM jJAnamIzvarasya yadISyate / tadA sarvajJatA na syAtvajJAnasyApravedanAt // 37 // jJAnAntareNa tadvittau tasyApyanyena vedanam / vedanena bhavedevamanavasthA mahIyasI // 38 // gatvA sudUramapyevaM svasaMviditavedane / iSyamANe mahezasya prathamaM tAdRgastu vaH // 39 // tatsvArthavyavasAyAtmajJAnaM bhinnaM mahezvarAt / kathaM tasyeti nirdezyamAkAzAdivadaJjasA // 40 // samavAyena tasyApi tadbhinnasya kuto gatiH / ihedamiti vijJAnAdavAdhyAdvyabhicAritam // 41 // ********* ** **** **************** * Page #23 -------------------------------------------------------------------------- ________________ Jie Ben Ben Ji Hua Zhi Mo Mo Mo Wei Lai Zhu Ben Ben Qiu Qiu Wei Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai __ AptaparIkSA. xkkkkkkkkatttikakkatta Zu Lai Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Wei Lai Zou Zou Lai Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Wei Lai Ying iha kuNDe dadhItyAdivijJAnena sa vidviSA / sAdhye sambandhamAtre tu pareSAM siddhasAdhanam // 42 // satyAmayutasiddhau cennedaM sAdhuvizeSaNam / zAstrIyAyutasiddhatvavirahAtsamavAyinoH // 43 // dravyaM svAvayavAdhAraM guNo dravyAzrayo yataH / laukikyayutasiddhistu na bhavedugdhAmbhasorapi // 44 // pRthagAzrayavRttitvaM yutasiddhirna cAnayoH / sAstIzasya vibhutvena paradravyAzriticyuteH // 45 // jnyaansyaapiishvraadnydrnyvRttitvhaanitH|| iti ye'pi samAdadhyustAMzca paryanuyuMjmahe // 46 // vibhudravyavizeSANAmanyAzrayavivekataH / yutasiddhiH kathaM nu syAdekadravyaguNAdiSu // 47 // samavAyaH prasajyetAyutasiddhau parasparam / teSAM tadvitayAsattve syAvyAghAto duruttaraH // 48 // yutapratyayahetutvAdyutasiddhiritIraNe / vibhudravyaguNAdInAM yutAsaddhiH samAgatA // 49 // tato nAyutasiddhiH syAdityasiddhaM vizeSaNam / hetorvipakSatastAvayavacchedaM na sAdhayet // 50 // siddhe'pi samavAyasya samavAyiSu darzanAt / idehamiti saMvitteH sAdhanaM vyabhicAri tat // 51 // samavAyAntarAvRttau samavAyasya tattvataH / samavAyiSu tasyApi parasmAdityaniSThitaH // 12 // *TTTTTTT Y=Y=Y=Y=Y=* tJi Ji Ji Ji Ji Ji Ji Ji Ji Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Sheng Wai Wai Ke Wai Wai Bu Wai Bing Wei Page #24 -------------------------------------------------------------------------- ________________ Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai jainagrantharatnAkare. Attttttakitattattkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkktaktakket" tadvAdhAstItyavAdhatvaM nAma neha vizeSaNam / hetoH siddhamanekAnto yato'neneti ye viduH // 53 // teSAmiheti vijJAnAdvizeSaNavizeSyatA / samavAyasya tadvatsu tata eva na sidhyati // 14 // vizeSaNavizeSyatvasambandho'pyanyato yadi / khasambandhiSu varteta tadA vAdhAnavasthitiH // 55 // vizeSaNavizeSyatvapratyayAdavagamyate / vizeSaNavizeSyatvamityapyetena dUSitam // 16 // tasyAnantyAtprapahaNAmAkAMkSA kSayato'pi vA / na doSa iti cedevaM samavAyAdinApi kim // 17 // guNAdidravyayobhinnadravyayozca parasparam / vizeSaNavizeSyatvasambandho'stu niraGkazaH // 58 // saMyogaH samavAyo vA tdvishesso'stvnekdhaa| svAtantrye samavAyasya sarvathaikye ca doSataH // 59 // svatantrasya kathaM tAvadAzritatvaM svayaM matam / tasyAzritratvavacane svAtantryaM pratihanyate // 30 // samavAyiSu satsveva samavAyasya vedanAt / Azritatve digAdInAM mUrttadravyAzritirna kim // 61 // kathaM cAnAzritaH siddhayetsambandhaH sarvathA kvacit / / khasambandhiSu yenAtaH sambhavenniyamasthitiH // 62 // eka eva ca sarvatra samavAyo yadISyate / tadA mahezvare jJAnaM samavaiti na khe katham // 63 // *TRITIRATRAPATIPATIPATTI Mittakstatekakkkkk****kakkat*************** *********** **ktikkA Page #25 -------------------------------------------------------------------------- ________________ Zai Wei Lai Ben Lai Dong Wei Lai Zhu Ben Ben Mo Mo Fa Mo Fa Mo Ge Mo Mo Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai , Ben Lai Lai Zou Zou Zou Zou Zou Zou Zou Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Zou Zou Zou AptaparIkSA. iheti pratyayo'pyeSa zaGkare na tu khAdiSu / iti bhedaH kathaM sidhyenniyAmakamapazyata // 64 // na cAcetanatA tatra sambhAvyeta niyAmikA / . zambhAvapi tadA sthAnAtkhAdestadavizeSataH // 65 // nezo jJAtA na cAjJAtA svayaM jJAnasya kevalam / samavAyAtsadA jJAtA yadyAtmaiva sa kiM svataH // 66 // nAyamAtmAM na cAnAtmA svaatmtvsmvaaytH| samavAyeti cedevaM dravyameva svato'sidhat // 67 // nezo dravyaM na cAdravyaM dravyatvasamavAyataH / sarvadA dravyameveti yadi sanneva sa svataH // 68 // na svataH sannasannApi sattvena samavAyataH / sanneva zazvadityuktau vyAghAtaH kena vAryate // 69 // svarUpeNAsataH satvasamAvAye ca khAmbuje / sa syAtkinna vizeSasyAbhAvAttasya tato'JjasA // 70 // svarUpeNa sataH sattvasamavAye'pi sarvadA / sAmAnyAdau bhavetsattvasamavAyo vizeSataH // 71 // svataH sato yathA sattvasamavAyastathAstu sH| dravyatvAtmatvavoddhRtvasamavAyo'pi tattvataH // 72 // dravyasyaivAtmano voddhaH svayaM siddhasya sarvadA / na hi svato tathAbhUtastathAtvasamavAyabhAk // 73 // Kakkakkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkakakakaki 1 'sadAtmaiveti' ityapi pAThaH Xfffffffffffffffer PRTS Page #26 -------------------------------------------------------------------------- ________________ Dong Zhu Liu Shu Fa Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Fa jainagrantharatnAkare. xtttttttttttai **kkkkkkkkkkkkkkkkkkkkkkattttttttttt**ktaktisattttttttttx svayaMjJatve ca siddhe'sya mahezasya nirarthakam / jJAnasya samavAyena jJatvasya parikalpanam // 74 // tatsvArthavyavasAyAtmajJAnatAdAtmyamRcchataH / kathaMcidIzvarasyAsti jinezatvamasaMzayam // 75 // sa eva mokSamArgasya praNetA vyavatiSThate / sadehaH sarvavinnaSTamoho dharmavizeSabhAk // 76 // jJAnAdanyastu nirdehaH sadeho vA na yujyate / zivaH katrtopadezasya so'bhettA karmabhUbhRtAm // 77 // etenaiva prativyUDhaH kapilo'pyupadezakaH / jJAnAdarthAntaratvasyAvizeSAtsarvathA svataH // 78 // jJAnasaMsargato jJatvamajJasyApi na tattvataH / vyomavaccetanasyApi nopapadyeta muktavat // 79 // pradhAnaM jJatvato mokSamArgasyAstUpadezakam / tasyaiva vizvaveditvAttRitvAtkarmabhUbhRtAm // 80 // ityasambhAvyamevAsyAcetanatvAtpaTAdivat / tadasambhavato nUnamanyathA niSphalaH pumAn // 81 // bhoktAtmA cetsa evAstu kartA tadavirodhataH / virodhe tu tayorbhoktuH syAdbhujau kartRtA katham // 82 // pradhAnaM mokSamArgasya praNetA stUyate pumAn / mumukSubhiriti brUyAtko'nyo'kiJcitkarAtmanaH // 83 // sugato'pi na nirvANamArgasya pratipAdakaH / vizvatattvajJatApAyAttattvataH kapilAdivat // 84 // *#PRAKRITERAPYAARITY *****tt *************** ******** ******* * Page #27 -------------------------------------------------------------------------- ________________ sattttttttttttakkkkkkkkkkkkkkkkattity AptaparIkSA. AAAAAA Lai Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Wei Cheng Ben Wei Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Wei Lai Lai Lai Lai Di saMvRtyA vizvatattvajJaH zreyo mArgopadezyapi / buddho vandyo na tu svapnamtAdRgityajJaceSTitam // 85 // yattu saMvedanAdvaitaM puruSAdvaitavanna tat / siyetsvato'nyato vApi pramANAtsveSTahAnitaH // 86 // so'rhanneva munIndrANAM vandhaH samavatiSThate / tatsadbhAve pramANasya nirvAdhasya vinizcayAt // 87 // tato'ntaritatattvAni pratyakSANyahato'jasA / prameyatvAdyathAsmAdRk pratyakSArthAH sunizcitAH // 8 // hetorna vyabhicAro'tra dUrArthairmandarAdibhiH / sUkSmairvA paramANvAdyaisteSAM pakSIkRtatvataH // 89 // tattvAnyantaritAnIha dezakAlasvabhAvataH / dharmAdIni hi sAdhyante pratyakSANi jinezinaH // 9 // na cAsmAdRk samakSANAmevamarhatsamakSatA / na siddhediti mantavyamavivAdAdvayorapi // 91 // na cAsiddhaM premayatvaM kAya'to bhAgato'pi vA / sarvathApyaprameyasya padArthasyAvyavasthiteH // 92 // yadi SaDbhiH pramANaiH syAtsarvajJaH kena vaaryyte| iti bruvannazeSArthaprameyatvamihecchati // 93 // codanAtazca niHzeSapadArthajJAnasambhave / siddhamantaritArthAnAM prameyatvaM samakSavat // 94 // yannArhataH samakSaM tanna prameyaM vahirgataH / mithyaikAnto yathetyevaM vyatireko'pi nizcitaH // 95 // xtattatatatttttttttttttttttttttttttttttitatitattitkatx fffffffffffffffffff Page #28 -------------------------------------------------------------------------- ________________ mamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamaBen Ming ___ jainagrantharatnAkare. htttttttttttttik***********************tkkattkakkar sunizcitAnvayAddhetoH prasiddhanyatirekataH / jJAtAhanvizvatattvAnAmevaM sidhyedavAdhitaH // 96 / / pratyakSamaparicchindatrikAlaM bhuvanatrayam / rahitaM vizvatattvajJairna hi tadvAdhakaM bhavet // 97 // nAnumAnopamAnArthApattyAgamabalAdapi / vizvajJAbhAvasaMsiddhisteSAM sadviSayatvataH // 98 // nAhanniHzeSatattvajJo vaktRtvapuruSatvataH / brahmAdivaditi proktamanumAnaM na vAdhakam // 99 // hatorasya vipakSeNa virodhAbhAvanizcayAt / vaktRtvAdeH prakarSe'pi jJAnAniharhAsasiddhitaH // 100 nopamAnamazeSANAM nRNAmanupalambhataH / upamAnopameyAnAM tadvAdhakamasambhavAt // // 101 // nArthApattirasarvajJaM jagatsAdhayituM kSamA / kSINatvAdanyathAbhAvAbhAvAttattadavAdhikA // 102 // nAgamo'pauruSeyo'sti sarvajJAbhAvasAdhanaH / tasya kAryepramANatvAdanyathAniSTasiddhitaH // 103 // pauruSeyo'pyasarvajJapraNIto nAsya vAdhakaH / tatra tasyApramANatvAddharmAdAviva tattvataH // 104 // abhAvo'pi pramANaM te niSedhyAdhAravedane / niSedhyasmaraNe ca syAnnAstitA jJAnamaJjasA // 105 // na cAzeSajagajjJAnaM kutazcidupapadyate / nApi sarvajJasaMvittiH pUrva tatsmaraNaM kutaH // 106 // *FFFFFFTTERPRETARY *** Zhe Jiu Su Su Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Ming Page #29 -------------------------------------------------------------------------- ________________ www.mannaam Le Dong Fa Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Dong Dong Zhi Cheng Ben Fa Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Dong Dong Guang ____ AtaparIkSA. yenAzeSajagatyasya sarvajJasya niSedhanam / paropagamatastasya niSedhe veSTavAdhanam // 107 // mithyaikAntaniSedhastu yukto'nekAntasiddhitaH / nAsarvajJajagatsiddheH sarvajJapratiSedhanam // 108 // evaM siddhaH sunirnnetaasmbhvdvaadhktvtH| sukhavadvizvatattvajJaH so'hanneva bhavAniha // 109 // sa karmabhUbhRtAM bhettA tadvipakSaprakarSataH / yathA zItasya bhetteha kazciduSNaprakarSataH // 110 // teSAmAgaminAM tAvadvipakSa: saMvaro mataH / tapasA saJcitAnAntu nirjarA karmabhUbhRtAm // 111 // tatprakarSaH punaH siddhaH paramaH paramAtmani / tAratamyavizeSasya siddharuSNaprakarSavat // 112 // karmANi dvividhAnyatra dravyabhAvavikalpataH / dravyakarmANi jIvasya pudgalAtmanyanekadhA // 113 // bhAvakANi caitanyavivarttAtmani bhAti tu / krodhAdIni svavedyAni kathaMciccidabhedataH // 114 // tatskandharAzayaH proktA bhUbhRto'tra samAdhitaH / jIvAdvizleSaNaM bhedaH santAnAtyantasaMkSayaH // 115 // svAsmalAbhastato mokSaH kRtsnakarmakSayAtmanaH / nirjarAtsaMvarAbhyAM nuH sarvasadvAdinAmiha // 116 // nAstikAnAntu naivAsti pramANaM tannirAkRtau / pralApamAtrakaM teSAM na vAdheyaM mahAtmanAm // 117 // ****TRIPATRAPARTY tattatistskstatistatistikkakkattttttttttttttttakitatistiatiktattattattattt* Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Wei Lai Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Lai Lai Lai Lai Lai Lai Lai Lai Lai Ke Lai Lai Lai Lai Lai Lai Lai Lai Lai Page #30 -------------------------------------------------------------------------- ________________ Lin Zhi Zhu Ben Ben Ben Mo Mo Fa Mo Mo Ji Ji Mo Mo Huo Mo Wei Cheng Ben Mo Mo Wei Lai Wei Qiu Qiu Qiu Qiu Ben Mo Mo Mo Shu jainagrantharalAkare. mArgo mokSasya vai samyagdarzanAditrayAtmakaH / vizeSeNa prapattavyo nAnyathA tadvirodhataH // 118 // praNetA mokSamArgasyAvAdhyamAnasya sarvathA / sAkSAdya eva sa jJeyo vishvtttvjnytaashryH|| 119 // vItaniHzeSadoSo'taH pravandho'rhan guNAmbudhiH / tadguNaprAptaye sadbhiriti saMkSepato'nvayaH // 120 // mohAkrAntAnna bhavati guro mokSyamArgapraNIti narte tasyAH sakalakaluSadhvaMsajA svAtmalabdhiH / tasyai vandyaH paragururiha kSINamohastvamahan sAkSAtkurvannamalakamivAzeSatattvAni nAthaH // 121 // nyakSeNAptarIkSApratipakSaM kSapayituMkSameyamAkSepAH / prekSAvatAmabhIkSNaM vimokSalakSmIH kSaNAya saMlakSyA // 122 // zrImattattvArthazAstrAdbhutasalilanidheriddharatnodbhavasya protthAnArambhakAle sakalamalabhide zAstrasAraiH kRtaM yat / stotraM tIrthopamAnaM prathitaprathupathaM svAmimImAMsitaM tadvidyAnandaiH svazaktacA kathamapi kathitaM satyavAkyArthasiddhaye // 123 iti tatvArthazAstrAdau muniindrstotrgocraa| praNItAptaparIkSeyaM kuvivAdanivRttaye // 124 // tattttttatkaa********* Min Zu Ji Ben Fa Tai Duo Mu Mu Mu Wei Lai Lai Lai Lai Lai Lai Lai Lai Wei Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Zhe ***kataaa * ***** *** ** ityAptaparIkSA smaaptaa| ******* REETTARTUPTAPAR***** * * Page #31 -------------------------------------------------------------------------- Page #32 -------------------------------------------------------------------------- ________________ EnAnAnaSananananananak Ras easeas RasRasRG Eastrastaseraprastastarasnaseranastaste prAptavya-jainanyAyadarzanagranthAH / tattvArthasUtraM-pUjyapAdakRtasarvArthasiddhiTIkayA sahitam... ... nyAyadIpikA dharmabhUSaNayativiracitA ... prameyaratnamAlA ( parIkSAmukhaTIkA ) anantavIryAcAryaviracitA ... . AptamImAMsA ( devAgamastotraM ) svAmisamantabhadraviracitA ... saptabhaGgitaraGgiNI-vimaladAsaviracitA ... ... saptabhaGgitaraGgiNI-zrIyutapaNDitaThAkuraprasAdazarmaNA viracitA ra bhASATIkAsahitA ... ... ... ... syAdvAdamajarI hemacandrAcAryaviracitA ... ... khAmikArtikeyAnuprekSA saMskRtacchAyA bhASATIkAsahitA ca ... - jainkaavyaalngkaargrnthaaH| 6 yazastilakacampU somadevaviracitA saTIkA pUrvArdhA ( mahAkAvya ) dvisandhAnakAvyaM ( rAghavapANDavIyaM) mahAkavidhanaJjayaviracitam / saTIkam (mahAkAnyaM)... ... ... ... dharmazarmAbhyudayaM bhaTTAra haricandraviracitaM mUlaM (mahAkAvyaM )... jIvandharacampU , , ( , )... candraprabhacaritaM vIranandiviracitaM mUlaM ... ( mahAkAvyaM )... nemanirvANakAvyaM vAgbhaTTAcAryaviracitaM mUlaM ( , )... ke pratipiGgalasUtrANi saTIkAni vAgbhaTTAcAryaviracitAni (,)... vAgbhaTTAlaGkArasaTIkaH (alaGkAraH)... kAnyAnuzAsanaM saTIkaM " ( , )... gadyaciMtAmaNiH vAdIbhasiMhasUriviracitA .... ... kSatracUDAmANikAvyaM , . (saTippaNaM)... pattA-pannAlAla jaina, vyavasthApada. jainagrantharatnAkarakAryAlaya, po0 giragAMva-vA rasaaneer As ancora dasaranaAnanasrasa Hevossos seresuscrsuauguseus