SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ 求求求求求求求求求求求求求求东东末法末或末法末流成本法未来走动多 जैनग्रन्थरत्नाकरस्थं चतुर्थ रत्नम्. श्रीवीतरागाय नमः आचार्यचर्यश्रीविद्यानन्दस्वामिविरचिता आप्तपरीक्षा. 来求求求求求求求求求求求求速速来来来求求求求求求求求求求去求求求求求求求求求志成本求求求求求求求求求求求求 प्रबुद्धाशेषतत्त्वार्थबोधदीधितिमालिने । नमः श्रीजिनचन्द्राय मोहध्वान्तप्रभे दिने ॥ १ ॥ श्रेयोमार्गस्य संसिद्धिः प्रसादात्परमेष्ठिनः । इत्याहुस्तद्गुणस्तोत्रं शास्त्रादौ मुनिपुङ्गवाः ॥ ५ ॥ मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृताम् । ज्ञातारं विश्वतत्त्वानां वन्दे तद्गुणलब्धये ॥ ३॥ इत्यसाधारणं प्रोक्तं विशेषणमशेषतः । परसङ्कल्पिताप्तानां व्यवच्छेदप्रसिद्धये ॥ ४ ॥ अन्ययोगव्यवच्छेदान्निश्चिते हि महात्मनि । तस्योपदेशसामर्थ्यानुष्ठानं प्रतिष्ठितम् ॥ ५ ॥ तत्रासिद्धं मुनीन्द्रस्य भेत्तुत्वं कर्मभूभृताम् । ये वदन्ति विपर्यासात्तान्प्रत्येवं प्रचक्ष्महे ॥ ६ ॥ प्रसिद्धः सर्वशास्त्रज्ञस्तेषां तावत्प्रमाणतः । सदा विध्वस्तनिःशेषवाधकात्खसुखादिवत् ॥ ७ ॥ ज्ञाता यो विश्वतत्त्वामां स भेत्ता कर्मभूभृताम् । भवत्येवान्यथा तस्य विश्वतत्त्वज्ञता कुतः ॥ ८॥ ****** *** ARPATAPTER %将外外补外外外邦納种外补升升升升升升升外升升升升升升升升升升升升升升升升升升升升升升升升升升升外外升林邦外孙*
SR No.022460
Book TitleAapt Mimansa
Original Sutra AuthorN/A
AuthorLalaram Digambariya Jain
PublisherJain Granthratna Karyalay
Publication Year1904
Total Pages32
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy