SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ 林志主本本本末末法末末击击末末或末未成本末末未来未求求求求本末末末书 जैनग्रन्थरलाकरे. मार्गो मोक्षस्य वै सम्यग्दर्शनादित्रयात्मकः । विशेषेण प्रपत्तव्यो नान्यथा तद्विरोधतः ॥ ११८ ॥ प्रणेता मोक्षमार्गस्यावाध्यमानस्य सर्वथा । साक्षाद्य एव स ज्ञेयो विश्वतत्त्वज्ञताश्रयः॥ ११९ ॥ वीतनिःशेषदोषोऽतः प्रवन्धोऽर्हन् गुणाम्बुधिः । तद्गुणप्राप्तये सद्भिरिति संक्षेपतोऽन्वयः ॥ १२० ॥ मोहाक्रान्तान्न भवति गुरो मोक्ष्यमार्गप्रणीति नर्ते तस्याः सकलकलुषध्वंसजा स्वात्मलब्धिः । तस्यै वन्द्यः परगुरुरिह क्षीणमोहस्त्वमहन् साक्षात्कुर्वन्नमलकमिवाशेषतत्त्वानि नाथः ॥ १२१॥ न्यक्षेणाप्तरीक्षाप्रतिपक्षं क्षपयितुंक्षमेयमाक्षेपाः । प्रेक्षावतामभीक्ष्णं विमोक्षलक्ष्मीः क्षणाय संलक्ष्या ॥१२२॥ श्रीमत्तत्त्वार्थशास्त्राद्भुतसलिलनिधेरिद्धरत्नोद्भवस्य प्रोत्थानारम्भकाले सकलमलभिदे शास्त्रसारैः कृतं यत् । स्तोत्रं तीर्थोपमानं प्रथितप्रथुपथं स्वामिमीमांसितं तद्विद्यानन्दैः स्वशक्तचा कथमपि कथितं सत्यवाक्यार्थसिद्धये ॥१२३ इति तत्वार्थशास्त्रादौ मुनीन्द्रस्तोत्रगोचरा। प्रणीताप्तपरीक्षेयं कुविवादनिवृत्तये ॥ १२४ ॥ tattttttatkaa********* 民族基本法太多木木木未来来来来来来来来未来来来来来来来来来来求求求求求求求求求求求求求求求求求求求求求求者 ***kataaa * ***** *** ** इत्याप्तपरीक्षा समाप्ता। ******* REETTARTUPTAPAR***** * *
SR No.022460
Book TitleAapt Mimansa
Original Sutra AuthorN/A
AuthorLalaram Digambariya Jain
PublisherJain Granthratna Karyalay
Publication Year1904
Total Pages32
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy