SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ 求求求求求求求求求来来来来来来来来来来来来来来来来来来来来来 जैनग्रन्थरत्नाकरे. Attttttakitattattkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkktaktakket" तद्वाधास्तीत्यवाधत्वं नाम नेह विशेषणम् । हेतोः सिद्धमनेकान्तो यतोऽनेनेति ये विदुः ॥ ५३ ॥ तेषामिहेति विज्ञानाद्विशेषणविशेष्यता । समवायस्य तद्वत्सु तत एव न सिध्यति ॥ १४ ॥ विशेषणविशेष्यत्वसम्बन्धोऽप्यन्यतो यदि । खसम्बन्धिषु वर्तेत तदा वाधानवस्थितिः ॥ ५५ ॥ विशेषणविशेष्यत्वप्रत्ययादवगम्यते । विशेषणविशेष्यत्वमित्यप्येतेन दूषितम् ॥ १६ ॥ तस्यानन्त्यात्प्रपहणामाकांक्षा क्षयतोऽपि वा । न दोष इति चेदेवं समवायादिनापि किम् ॥ १७ ॥ गुणादिद्रव्ययोभिन्नद्रव्ययोश्च परस्परम् । विशेषणविशेष्यत्वसम्बन्धोऽस्तु निरङ्कशः ॥ ५८ ॥ संयोगः समवायो वा तद्विशेषोऽस्त्वनेकधा। स्वातन्त्र्ये समवायस्य सर्वथैक्ये च दोषतः ॥ ५९॥ स्वतन्त्रस्य कथं तावदाश्रितत्वं स्वयं मतम् । तस्याश्रित्रत्ववचने स्वातन्त्र्यं प्रतिहन्यते ॥ ३० ॥ समवायिषु सत्स्वेव समवायस्य वेदनात् । आश्रितत्वे दिगादीनां मूर्त्तद्रव्याश्रितिर्न किम् ॥ ६१ ॥ कथं चानाश्रितः सिद्धयेत्सम्बन्धः सर्वथा क्वचित् ।। खसम्बन्धिषु येनातः सम्भवेन्नियमस्थितिः ॥ ६२ ॥ एक एव च सर्वत्र समवायो यदीष्यते । तदा महेश्वरे ज्ञानं समवैति न खे कथम् ॥ ६३॥ *TRITIRATRAPATIPATIPATTI Mittakstatekakkkkk****kakkat*************** *********** **ktikkA
SR No.022460
Book TitleAapt Mimansa
Original Sutra AuthorN/A
AuthorLalaram Digambariya Jain
PublisherJain Granthratna Karyalay
Publication Year1904
Total Pages32
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy