Book Title: Aapt Mimansa
Author(s): Lalaram Digambariya Jain
Publisher: Jain Granthratna Karyalay

View full book text
Previous | Next

Page 10
________________ 来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来 जैनग्रन्थरत्नाकरे wwwmmmmmmmmmmmmmmmm संज्ञासंख्याविशेषाच स्वलक्षणविशेषतः । प्रयोजनादिभेदाच तन्नानात्वं न सर्वथा ॥ ७२ ॥ इति चतुर्थः परिच्छेदः । यद्यापेक्षिकसिद्धिः स्यान्न द्वयं व्यवतिष्ठते । अनापेक्षिकसिद्धौ च न सामान्यविशेषता ॥ ७३ ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्ति वाच्यमिति युज्यते ॥७४। धर्मधर्म्यविनाभावः सिध्यत्यन्योन्यवीक्षया । न स्वरूपं स्वतो ह्येतत् कारकज्ञापकाङ्गवत् ॥ ७५ ॥ इति पञ्चमः परिच्छेदः । सिद्धं चेद्धेतुतः सर्व न प्रत्यक्षादितो गतिः । सिद्धं चेदागमात्सर्व विरुद्धार्थमतान्याप ॥ ७६ ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते ॥७७॥ वक्तर्यनाप्ते यद्धेतोः साध्यं तद्धेतुसाधितम् ।। आप्ते वक्तार तद्वाक्यात्साध्यमागमसाधितम् ॥ ७८ ॥ इति षष्टः परिच्छेदः । अन्तरङ्गार्थतैकान्ते बुद्धिवाक्यं मृषाखिलम् । प्रमाणाभासमेवातस्तत्प्रमाणाहते कथम् ॥ ७९ ॥ साध्यसाधनविज्ञप्तेर्यदि विज्ञप्तिमात्रता । न साव्यं न च हेतुश्च प्रतिज्ञाहेतुदोषतः ॥ ८ ॥ ittktiktikttatkakakakistakestattattttttttttttitattstattatttttttttttttti 来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来 Peffffffffffffffffffffffx N

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32