Book Title: Aapt Mimansa
Author(s): Lalaram Digambariya Jain
Publisher: Jain Granthratna Karyalay

View full book text
Previous | Next

Page 11
________________ 这来注定无法击来来来来来来来来来来来来来来来来来来来来来来 statiti **** *** *** titiktatti******tattatttttttttttt******* ___आप्तमीमांसा. बहिरङ्गार्थतैकान्ते प्रमाणाभासनिह्नवात् । सर्वेषां कार्यसिद्धिः स्याद्विरुद्धार्थाभिधायिनाम् ॥ ८१ ॥ विरोधान्नोभयकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्ति वाच्यमिति युज्यते ॥८२॥ भावप्रमेयापेक्षायां प्रमाणाभासनिह्नवः । बहिः प्रमेयापेक्षायां प्रमाणं तन्निभं च ते ॥ ८३ ॥ जीवशब्दः स बाह्यार्थः संज्ञात्वाद्धेतुशब्दवत् । मायादिभ्रान्तिसंज्ञाश्च मायायैः स्वैः प्रमोक्तिवत् ॥ ८४॥ बुद्धिशब्दार्थसंज्ञास्तास्तिस्रो बुद्ध्यादिवाचिकाः । तुल्या बुद्ध्यादिबोधाश्च त्रयस्तत्प्रतिबिम्बकाः ॥ ८५ ॥ वक्तृश्रोतृप्रमातॄणां बोधवाक्यप्रमाः पृथक् । . भ्रान्तावेव प्रमाभ्रान्तौ बाह्यार्थों तादृशेतरौ ॥ ८६ ॥ बुद्धिशब्दप्रमाणत्वं बाह्यार्थे सति नासति । सत्यानृतव्यवस्थेयं युज्यतेऽप्तियनाप्तिषु ॥ ८७ ॥ ___ इति सप्तमः परिच्छेदः। दैवादेवार्थसिद्धिश्चेदैवं पौरुषतः कथम् । दैवतश्चेदनिर्मोक्षः पौरुषं निष्फलं भवेत् ॥ ८ ॥ पौरुषादेव सिद्धिश्चेत्पौरुषं दैवतः कथम् । पौरुषाच्चेदमोघं स्यात्सर्वप्राणिषु पौरुषम् ॥ ८९ ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । __ अवाच्यतैकान्तेऽप्युक्ति वाच्यमिति युज्यते ॥९०॥ ***** **** ** *** * * ** ********* ************ ****

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32