Book Title: Aagam 40 Aavashyak Choorni 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 8
________________ आगम (४०) "आवश्यक'- मूलसू अध्ययनं [२], मूलं [१...] / [गाथा १-७], नियुक्ति: [१०६७-१११३/१०५६-११०२], भाष्यं [१९०-२०३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत तिस्तव सूत्रांक ||१-७|| दीप चतुर्विंश- दुपदाणं चउप्पदाणं अपदाणं च विभासा, खेचचउचीसा चउवीसं खेचाणि, चउवीस वा आगासपदेसा, चउवीसपदेसोगाढं वा स्तदिवं, एवमादि विभासा, कालचउबीसा चउच्चीसवासा एवमादि विभासा, चउबीससमयवित्तियं वा दवं, भाषचउबीसा चउ- निक्षेप: वीसं भावयोगा चउवीसगुणकालगादि विभासा । एत्थ दुपदचउवीसाएवि अधिगारी। | इदाणि धवो, 'ष्टुं स्तुतो', सो थवो चउबिहो, णामट्ठवणाओ गताओ, दयस्थओ पुष्फादीहिं, आदिग्रहणेण पस्थगंधालं-18 M कारादिग्रहण, भावस्थओ संताण गुणाण उक्कित्तणा, जधा-पुरवरकवाडवच्छे फलिहजे दुंदुभीथणितपोसे । सिरियच्छंकितवच्छेल वंदामि जिणे चउब्बीसं ॥१॥ चोर्चासं बुद्धातिसेसा एवमादि, शिष्यमनभिधार्यापि अयमाचार्यः इदमत्रवीत् , आयरिओ * अचोदितस्सपि णिण्णयं भणति, स्यादिति आशंका- इयं ते मतिः स्यात् 'दब्वत्थयो बहुगुणो'त्ति ये एवंचादिणो ते अणि पूणमतिणो, तेर्सि अनिपुणमतीणं वयणं इदं, जथा- दच्चत्थयो बहुगुणोत्ति, कह', जेण छज्जीवहितं जिणा ति, दश्वत्थए तु जीववहोवि दीसतित्ति, पर आह- यदि एवं तो बरं भावत्थयं चव करेमो, होतु दब्बत्थयेणं, आयरिओ भणति-जदि तुम सव्वातो जीववहातो नियचो तो एवं भवतु, पुणो आह- जदिवि अहं सवाओ न नियत्तो तथापि कहं धम्मबुद्धीए जीववह पेक्खंतो दब्बस्थए वट्टिस्सं इति, धम्मबुद्धी जीपबहे विरुजातीत्यभिप्रायः, उच्यते, जो कसिणो छबिहजीवकायसंजमा सा दबत्थए वि. रुज्झति-अजुचो भवति, कसिणो नाम संपुण्णो, जो पुण अकसिणो सो न विरुज्झति पत्तकाले दबत्थये, तेण जे कसिणसंजमविऊ13 लामणी ते पुष्फादीयं न इच्छति, ये पुण अकसिणपबत्तगा-विरताविरता तेसि एस दच्यत्थयो पत्तकालो जुत्तो, अकसिणे पवतेल | अकसिणपवत्तगा, न कहं हिंसात्मकोऽपि युक्तो भविष्यति', भण्णति-संसारपतणुकरणो- संसार पकारसण तय करेति, अनुक्रम [३-९] P ॥२ *** अत्र 'स्तव' शब्दस्य व्याख्या: क्रियते ... द्रव्यस्तवे शुभ-अनुबन्ध:

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 332