Book Title: Aagam 40 Aavashyak Choorni 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 7
________________ आगम (४०) प्रत सूत्रांक [...] दीप अनुक्रम [२...] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+चूर्णि :) निर्युक्ति: [१०६७-१११३ / १०५६-११०२], भाष्यं [१९०-२०३] [४०], मूलसूत्र - [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 2 अध्ययनं [२] मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र चतुर्विंशतिस्तव चूण ॥ १ ॥ मूलं [१... ] / [ गाथा १-७ ], ॥ श्रीजिनदासगणिमहत्तरकृताया आवश्यकचूर्णरुत्तरार्धम् ॥ भणितं सामाइयज्झयणं, इदाणिं चउवीसत्थयादीणि भण्णंति, येन सामायिकव्यवस्थितेन पत्तकालं उक्किसणादीणिवि अवस्सकाव्याणि तत्थ सामाइयाणंतरं चउवीसत्थओ भण्णति, अस्य चायमभिसम्बन्धः - येरेव तत्सामायिकमुपदिष्टं (तैरिदमपि तेषां परमा भक्त्या गुणसंकीर्तन वा द्रष्टव्यमिति, अहवा तस्स सामाइये ठितस्स के पूज्या मान्याच १, ये ते सामायिकोपदेष्टारः ते पूज्या मान्याश्रेति तेषां समुत्कीर्तना अनेन वा संबंधेन चतुर्विंशतिस्तवस्यावसरः संप्राप्तः अस्य च समुत्कीर्त्तनाध्ययनस्य चत्वार्यनुयोगद्वाराणि, जथा नगरस्य, तंजधा उबक्कमो निक्खेवो अणुगमो गयो, एतं नेतव्यं जथा पेढिताए उवक्कमो छब्विहोविणिक्खेवो तिविहो वण्णेतव्यो, नामनिष्फण्णा चउवसित्थउत्ति, सुत्तालावगनिष्फण्णो निक्खेवो 'लोउज्जोयकरो' त्ति, तत्थ ताव पढमं नामनिष्कण्णो भण्णतिचवीसं धवं च चउवीसंति संखा, तत्थ निक्खेवो नामच उब्बीसाठवणच० दव्वच० खेचच० कालच० भावचउब्बीसा, दो मताओ, दव्यचउच्चीसा तिचिहा सचित्ता आमाणं चतुव्विसा, अचित्ता करिसावणाणं, मीसिया वंभियगुडियाणं हत्थीर्ण, अहवा •••अत्र आवश्यक सूत्रस्य द्वितियम् अध्ययनम् आरभ्यते •••सामायिकस्य चतुर्विंशति सह संबंध: •••• चतुर्विंशतेः नामादि निक्षेपाः (7) प्रस्तावला ॥

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 332