Book Title: Aagam 40 Aavashyak Choorni 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 9
________________ आगम (४०) "आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [२], मूलं [१...] / [गाथा १-७], नियुक्ति: [१०६७-१११३/१०५६-११०२], भाष्यं [१९०-२०३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत सूत्रांक ॥१-७|| चूर्णी चतुर्विश-18|कह , एत्थ कूबः दिवतो, जथा नवनगरसंनिवेसादिसु कोई पभूयजलाभावतो तोहाविपरिगता तदपनोदार्थ कूर्व खणंति, तेसिं लोकपद II व्याख्या सच जदिवि तण्हादीया बटुंति मनिककदमादीहि य मइलिजंति तथापि तदुद्भवनवपाणिएण तेसिं तण्हादीया सो य मलो पुब्बगो। सय फिवति, सेसकालं च ते तदने य सत्ता मुहभागिणो भवन्ति, एवं दवत्थये जदिवि असंजमो तहावि ततो चेव सा परिणामसद्धी से भवति जा तं असंजमोवज्जितं अण्णं च णिरवसेस खवतित्ति, तम्हा विरताविरताण एस दवत्थो जुत्तो, सुभाणुबंधी पभूततरनि ज्जराफलो इतिकातूण इति । एवं नामनिष्फण्णो गतो ॥ इदाणिं सुत्तालावगनिष्फण्णो निक्खेको पत्तलक्षणोवि न निक्षेप्पति | लापवत्थ, ततिए अनुयोगदार निक्खिप्पिहिति । इदाणि अणुगमो, निज्जुत्तीअणुगमो जहा हेट्ठा विभासा, मुत्ताणुगमे सुत्तं | अणुगतब्ब अक्वलित एवमादि, तत्थ संहिता य. सिलोगो, तत्थ संहिता . लोयस्सुज्जोयगरे, धम्मतित्थंकरे जिणे | अरहते किडस्सामि, चउवीसंपि केवली ||१|| एतस्स सुत्तस्स आदाणपदेणं लोउज्जोतकरोति नाम भण्णति । इदाणिं पदच्छेदः लोक इति पदं १ उज्जोय इति पयर कर इति पदं३|| धम्म इति पदं तित्थगर इति पदं५ जिण इति पर्द६ अरहंत इति पदं७ कित्तइस्सामिति पदं८ चउवीसति पदं९ अपित्ति पदं १० केवलित्ति | पदं११ एगारसपदं सुतं । इदानि पदार्थः-'लोक दर्शने' लोक्यत इति लोकः, 'धुति दीप्ती' 'धृ धरणे तस्य मत्प्रत्ययांतस्य रूपं धर्म IN इति, दुर्गतिप्रमृतान् जीवान्यस्माद्धारयते ततः । धरे चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥ १॥ तु प्लवनतरणयो,'INT३ त्रिभिर्वा अर्थयुक्तं तीर्थ, 'इक करणे' 'जि जये' 'अहे योग्यत्वकीतनसंशब्दने चतुब्बीसंति संखा, अपि पदार्थसंभावने, केवलः17 प्रतिपूर्णत्वे ॥ लोको पंच अस्थिकाया तस्स उज्जोतं करेतीति प्रकटनं करेतीति प्रकाशयतीत्यर्थः तत्तथा, धम्मपहाणो तित्थगरेत्ति CARRite दीप अनुक्रम [३-९] SEASO लोगस्स सूत्रस्य गाथा-१ ... अत्र 'लोक' पदस्य व्याख्या क्रियते

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 332