Book Title: Aagam 40 Aavashyak Choorni 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 3
________________ आवश्यक चूर्णे: मूल संपादने लिखित: विषयानुक्रमः मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 2 आवश्यक उत्तराध ॥ अथावश्यकोत्तरार्धक्रमः || २५ गमात्रे कर्त्तव्यता १ सामायिकाध्ययनेन संबन्ध: २८ ज्ञानदर्शनपक्षी ३५ नित्यवासादिषु संगमकवा चतुर्विंशतिस्तवयोर्निक्षेपाः २ द्रव्यस्त शुभानुबन्धो निर्जरा च १३ लोकनिक्षेपाः tato | ४१ वन्दनकसंख्याऽऽवर्त्ता दोषाश्च धर्मनि० तीर्थनि० करनिक्षेपाः ४५ वन्दनकसूत्रव्याख्या ९ ऋषभादिनामान्वर्थः १२ जिनभक्तिफलं १०२ संयत पारिष्ठापनिकी ११२ लेश्यापटक ११६ ब्रह्मचर्यगुप्तयः स्वाम्यरिकापुत्रोदायनदृष्टान्ताः ११८ आबकप्रतिमाः वन्दनकाध्ययनम्. १४ वन्दनका दिपु शीतलुङक कृष्णसेवकशाम्बष्टान्ता: प्रतिक्रमणाध्ययनं ५२ प्रतिक्रमणशब्दार्थादि ५४ प्रतिक्रमणादिषु दृष्टान्ताः ७३ शयनविधिः ७५ अतिक्रमादिस्वरूपं १९ अवन्दनीयाः ८१ भ्यानाधिकारः २९ चम्पकप्रियकथा द्विजपुत्रकथा च ८७ क्रियाभेदा: २३ दोषगुणानां संसर्गजत्वं ९६ पारिष्ठापनिकीस्वरूपं १२२ भिक्षुप्रतिमाः १२७ क्रियास्थाननि १३२ गुणस्थानानि १४० परीपा १४३ भावनाः १४९ मोहनीयस्थानानि १५२ योगसंमहाः २१२ आशावनाः २१७ अस्वाध्यायिकव्याख्या २४६ कायोत्सर्गाध्ययनं. (3) २४६ द्रव्यभावण २४७ कायोत्सर्गयो निक्षेपाः २४९ कायदा २५१ सूत्राणां व्याख्या २५७ अश्रेयस्तवव्याख्या २५८ श्रुतस्तवव्याख्या २६२ सिद्धस्तवव्याख्या २६३ प्रतिक्रमणविधिः २६८ कायोत्सर्गदोषाः २७१ प्रत्याख्यानाध्ययनं. २७४ श्रावकभंगा: २८२ श्रवकत्रतानि सातिचार १० ३०८ प्रत्याख्यानानिवदृष्टांता ।। इत्यावश्यकोतरार्धक्रमः ॥ まさ क्रमः •••चूर्णि के मूल संपादकने ये अनुक्रम बनाया था इसीलिए जिन स्थानो पर मूल संपादकीय ये 'विषय' आते है, उन सभी पृष्ठो की फ़ूटनोटमें हमने इन सभी विषयो की नोंध कर दी है।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 332