Book Title: Aagam 27 BHAKT PARIGYAA Moolam evam Chhaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 6
________________ आगम "भक्तपरिज्ञा” - प्रकीर्णकसूत्र-४ (मूलं+संस्कृतछाया) (२७) ---................-- मुलं [२] ..........--- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [२७], प्रकीर्णकसूत्र - [०४] "भक्तपरिज्ञा" मूलं एवं संस्कृतछाया प्रत %ॐॐॐA% सूत्रांक ||२|| भवगहणभमणरीणा लहंति नियुइसुहं जमल्लीणा । तं कप्पदुमकाणणसुहयं जिणसासणं जयइ ॥२॥२७॥ मणुअसं जिणवपणं च दुल्लहं पाविऊण सप्पुरिसा! | सासयमुहिकरसिएहिं नाणवसिएहिं होअयं ॥ ३॥ ६॥२७८ ॥ जं अन्न सुहं भविणो संभरणीअंतयं भवे कल्लं । मग्गंति निरुवसरगं अपवग्गसुहं बहा तेणं ॥४॥ P॥२७९ ॥ नरविवुहे सरसुक्न दुकावं परमत्थओ तयं चिंति । परिणामदारुणमसासपं च जं ता अलं तेण ॥५॥ ४॥२८० ॥ जं सासयसुहसारणमाणाआराहणं जिर्णिदाणं । ता तीए जइअब जिणवयणविसुदबुद्धीहि ॥३॥ ॥२८१ ।। तं नाणदंसणाणं चारित्ततवाण जिणपणीआणं । जं आराहणमिणमो आणाआराहणं मिति ॥७॥ ॥२८२ ॥ पवजाए अम्भुजओऽवि आराहओ अहामुत्तं । अम्भुजअमरणेणं अविगलमाराहणं लहइ ॥८॥ ॥ २८३ ॥ तं अन्भुजुअमरणं अमरणधम्मेहि वन्निअंतिविहं । भत्तपरिना इंगिणि पाओवगमं च धीरेहिं ॥२॥ भवगहनभ्रमणभन्ना लभन्ते निभृतिमुख यदाश्रिताः । तत्कल्पदुमकाननसुखदं जिनशासनं जयति ॥ २ ॥ मनुजत्वं जिनवचन व दुर्लभं | प्राप्य सत्पुरुषाः! | शाश्वतमुखैकरसिकै ज्ञानावसितैर्भवितव्यम् ॥ ३ ॥ यदद्य सुखं भविनः स्मरणीयं तद्भवेत्कल्ये । मार्गयन्ति निरुपसर्ग-| मपवर्गमुखं दुधास्तेन ।। ४ ।। नरविवुधरसौख्यं दुःखं परमार्थनस्तद् ध्रुवते । परिणामदारुणमशाश्वतं च यत्तद् अलं तेन ॥ ५॥18 यत् शाश्वतमुखसाधनमामाया आराधनं जिनेन्द्राणाम् । तत्तयां यतितव्यं जिनवचन विशुद्धयुद्धिभिः ॥ ६ ॥ तत् शानदर्शनयोधारित्रतपसोः (१) जिनप्रणीतानाम् । यदाराधनमिदमाज्ञाया आगधनं त्रुबते ।। ७ ।। प्रत्रयायामभ्युदातोऽपि आराधको यथासूत्रम् । अभ्युरात-IN मरणेनाविकलामाराधनां लभते ॥८॥ नभ्युदानमरणममरणधर्मभिर्वणि विविधम । भरिक्षा इङ्गिनी पादपोपगमनं च (इति) धीरे ॥९॥ दीप अनुक्रम % F% Fathimirsiastiwom अत्र आज्ञा-आराधनं वर्ण्यते ~5~

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29