Book Title: Aagam 27 BHAKT PARIGYAA Moolam evam Chhaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 11
________________ आगम (२७) "भक्तपरिज्ञा” - प्रकीर्णकसूत्र-४ (मूलं+संस्कृतछाया) --------------- मूलं [३९] ------ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [२७], प्रकीर्णकसूत्र - [०४] "भक्तपरिज्ञा" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||३९|| भक्तपरिज्ञा दिवसारो सुहं झाइ, चोअणेसाऽवसीअओ ॥ ३९ ॥ ३१४ ॥ उअरमलसोहणट्ठा समाहिपाणं मणुनमेसो- द्रव्यदर्श वि । महरं पनेअपो मंदं च विरेपणं खमओ ॥ ४० ॥ ३१५ ॥ एलतयनागकेसरतमालपतं ससकारं दुद्धं 131 नादि ॥ २२॥ पाऊण कढिअसीअलसमाहिपाणं तओ पच्छा ॥४१॥ ३१६ ॥ महुरविरेअणमेसो कायदो फोफलाइदबेहि। प्रत्याख्या|निवाविओ अ अग्गी समाहिमेसो सुहं लहइ ॥ ४२ ॥ ३१७ ।। जावजीवं तिविहं आहारं थोसिरह इह 131 नम् |खवगो । निजयगो आयरिओ संघस्स निवेअणं कुणइ ॥ ४३ ॥ ३१८ ॥ आराहणपञ्चइ खमगस्स य निरु-161 दिवसग्गपञ्चइ । तो उस्सग्गो संघेण होइ सचेण कायद्यो॥ ४४ ॥ ३१९ ॥ पचक्खाविति तओ तं ते खमयं चउबिहाहारं । संघसमुदायमझे चिइवंदणपुषयं विहिणा ।। ४५ ॥ ३२०॥ अहवा समाहिहे सागारं चयइ2 तिविहमाहारं । तो पाणयंपि पछा वोसिरिअचं जहाकालं ॥ ४६॥ ३२१ ॥ तो सो नमंतसिरसंघडतकर-18 ॥ ३९ ॥ उदरमलशोधनार्थ समाधिपानं मनोशमेषोऽपि । मधुरं पातव्यः मन्दं च विरेचन क्षपकः ॥ ४० ॥ एलात्वग्नागकेशरतमालपत्रयुतं सशर्करं दुग्धम् । पाययित्वा कधितशीतलसमाधिपानं ततः पञ्चात् ।। ४१ ॥ मधुरविरेचनमेष कर्तव्यः पुंस्फलादिद्रव्यैः । निर्वा-18 पिताग्निश्च समाधिमेष सुखं लभते ॥ ४२ ॥ यावजी त्रिविधमाहार व्युत्सृजतीह क्षपकः । निर्यामक आचार्यः सचाय निवेदनं करोति | ॥ १३ ॥ आराधनाप्रलायं क्षपकस्य च निरुपसर्गप्रत्ययम् । तत उत्सर्गः सङ्ग्रेन भवति सर्वेण कर्त्तव्यः ॥ ४४ । प्रत्याख्यापयन्ति ततस्तं | ते क्षपकं चतुर्विधाहारम् । सङ्घसमुदायमध्ये चैत्यवन्दनपूर्वकं विधिना ॥ ४५ ॥ अथवा समापिहेतोः साकारं यजति त्रिविधमादारम् ॥२२॥ ततः पानकमपि पश्चाद् म्युत्स्रष्टव्यं यथाकालम् ॥ ४६ ॥ ततः स नमच्छिरःसंघटमानकरकमलशेखरो विधिना । क्षमयति सर्वसहं | Reck दीप अनुक्रम [३९] JIMEReatinatand आहारस्य व्युत्सर्जन एवं प्रत्याख्यानास्य वर्णनं ~ 10~

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29