Book Title: Aagam 27 BHAKT PARIGYAA Moolam evam Chhaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 12
________________ आगम (२७) प्रत सूत्रांक ॥४७॥ दीप अनुक्रम [४७] “भक्तपरिज्ञा" प्रकीर्णकसूत्र ४ ( मूलं संस्कृतछाया) मूलं [ ४७ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [२७], प्रकीर्णकसूत्र [०४] "भक्तपरिज्ञा" मूलं एवं संस्कृतछाया Ema - कमलसेहरो विहिणा । खामेह सबसंधं संवेगं संजणेमाणो ॥ ४७ ॥ ३२२ ॥ आयरिअ उवज्झाए सीसे साहम्मिए कुलगणे य। जे मे केइ कसाया सबै तिविशेण खामेमि || ४८ || ३२३ || सबे अवराहपए खामेह (मि) अहं खमेड मे भगवं । अहमवि खमामि सुद्धो गुणसंघायस्स संघस्स ॥ ४९ ॥ ३२४ ॥ इअ वंदणख मणगरिहणाहिं भवसयसमज्जिअं कम्मं । उवणे खणेण खयं मिआवई रामपत्तिव ॥ ५० ॥ ३२५ ॥ अह तस्स महवयसुट्ठिअस्स जिणवपण भावि अमइस्स । पचक्खायाहारस्स तिवसंवेगमुहयस्स ॥ ५१ ॥ ३२३ ॥ आराहणला भाओ कयत्थमप्पाणयं मुर्णतस्स । कलुसकलतरणलट्ठि अणुसट्ठि देइ गणिवसहो । ५२ ।। ३२७ ॥ कुग्गहपरूढमूलं मूला उच्छिद वच्छ मिच्छत्तं । भावेसु परमतत्तं सम्मत्तं सुत्तनीईए ॥ ५३ ॥ ३२८ ॥ भक्तिं च कुणसु तिवं गुणाणुराएण बीअरायाणं । तह पंचनमुकारे पवयणसारे रहे कुणसु ॥ ५४ ॥ ३२९ ॥ संवेगं संजनयन् ॥ ४७ ॥ आचार्योपाध्यायाः शिष्याः साधर्मिकाच कुलगणौ च ये मया केचित् कपायिताः सर्वान् त्रिविधेन क्षमयामि ॥ ४८ ॥ सर्वाण्यपराधपदानि भ्रमयाम्यहं क्षाम्यतु मयि भगवन्! अहमपि क्षमयामि शुद्धो गुणसङ्घातस्य सङ्घस्य ॥ ४९ ॥ इति वन्दन क्षामणागणैर्भवशतसमर्जितं कर्म । उपनयति क्षणेन क्षयं राजपत्नी मृगावतीव ॥ ५० ॥ अथ तस्य महाव्रतसुस्थितस्य जिनवचनभावि तमतेः । प्रत्याख्यातादारस्य तीव्रसंवेगमुखगस्य ॥ ५१ ॥ आराधनालाभात् कृतार्थमात्मानं मन्यमानस्य । कलुपफलतरणयष्टिमनुशास्लिं ददाति |गणिवृषभः ।। ५२ ।। कुमहप्ररूढमूलं मूलादुच्छिन्द्वि वत्स ! मिथ्यात्वम् । भावय परमतत्वं सम्यक सनी ५३ ॥ भक्तिच Far Plate the Oy भक्तपरिज्ञार्थे क्षमापनादि - कृत्यस्य वर्णनं ~ 11~

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29