Book Title: Aagam 27 BHAKT PARIGYAA Moolam evam Chhaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 21
________________ आगम (२७) “भक्तपरिज्ञा" - प्रकीर्णकसूत्र-४ (मूलं संस्कृतछाया) ............------- मूलं [११४] ------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [२७], प्रकीर्णकसूत्र - [०४] "भक्तपरिज्ञा" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||११४|| भक्तपरिज्ञालासु दोसविसवल्लरीसु पयई नियच्छतो ॥ ११४ ॥ ३८९ ॥ महिला कुलं सुर्वसं पियं सुझं मायरं च पिअर ब्रह्मचर्यम् च । विसयंधा अगणंती दुक्खसमुहम्मि पाडेइ ॥ ११५ ॥ ३९॥ नीअंगमाहिं सुपओहराहिं उप्पिच्छम-17 ॥२७॥ धरगईहिं । महिलाहिं निन्नयाहि व गिरिवरगुरुआवि भिजंति ॥ ११६ ।। ३९१ ।। सुहृवि जिआसु सुहृवि पिआसु सुदुवि परूढपेमासु । महिलासु भुअंगीसु व वीसंभं नाम को कुणइ ? ॥ ११७ ॥ ३९२ ॥ वीसंभ-द निम्भरंपिहु उवयारपरं परूढपणयंपि । कयविप्पिअंपिअंमत्ति निति निहणं हयासाओ ॥ ११८ ॥ ३९३ ॥ ४ रमणीभदसणाओं सोमालंगीओ गुणनिषद्धाओ। नवमालइमालाउ व हरति हिअयं महिलिआओ ॥११९॥ || ३९४ ॥ किंतु महिलाण तासिं दंसणसुंदरजणिअमोहाणं । आलिंगणमइरा देह वज्झमालाण व विणासंद ॥१२० ।। ३९५॥ रमणीण दंसणं व सुंदरं होउ संगमसुहेणं । गंधुचिय सुरहो मालईइ मलणं पुण विणासो । नियच्छन् । ११४ । महिला कुलं सुवंशं प्रियं सुतं मातरं च पितरं च । विषयान्धाऽगणयन्ती दुःखसमुद्रे पातयति ॥ ११५ ।। नीचै र्गमामिः सुपयोधरामिरुत्प्रेक्ष्यमन्थरगतिमिः । महिलाभिर्निनगाभिरिव गिरिवरगुरुका अपि भिद्यन्ते ॥ ११६ ॥ सुष्टुपि जितासु सुपि एप्रियासु सुनुषि प्ररूतप्रेममु । महिलासु भुजङ्गीविव विनम्भ नाम कः करोति । ॥ ११७ ॥ विअम्भनिर्भरमपि उपकारपरं प्ररूढपणयमपि । कृतविधियं पति झदिति नयन्ति निधनं हताशाः ॥ ११८ ।। रमणीयदर्शनाः सुकुमालानयो गुणनिषद्धाः । नवमालतीमाला इव हरन्ति ||॥२७ हृदयं महिलाः ॥ ११९ ।। किन्तु महिलानां तासां दर्शनसौन्दर्यजनितमोहानाम् । आलिङ्गनमचिरादाति वध्यमालानामिव विनाशम् । दीप अनुक्रम [११४] FarmIISTANUMON ~ 20~

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29