Book Title: Aagam 27 BHAKT PARIGYAA Moolam evam Chhaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 25
________________ आगम (२७) "भक्तपरिज्ञा” - प्रकीर्णकसूत्र-४ (मूलं+संस्कृतछाया) ------------- मूलं [१४२] ---- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [२७], प्रकीर्णकसूत्र - [०४] "भक्तपरिज्ञा" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||१४२|| भक्तपरिज्ञा अरसि विलिहतो मन्नए सुक्खं ॥ १४२ ॥ ४१७॥ महिलापसंगसेवी न लहइ किंचिवि सुहं तहा पुरिसो। सो मन्नए वराओ सयकायपरिस्सम सुक्खं ॥ १४३ ॥ ४१८॥ सुदुवि मग्गिजतो कत्थवि केलीइ नस्थि जहा इन्द्रिय सारो । इंदिअविसएस तहा नस्थि सुहं सुहृवि गविलु ॥ १४४ ॥ ४१९॥ सोएण पवसिअपिआ चक्खूरा-181 है।एण माहुरो वणिओ । घाणेण रायपुत्तो निहओ जीहाइ सोदासो॥१४५ ॥ ४२० ॥ कासिदिएण दुट्ठो नहो । सोमालिआमहीपालो । इविकेणवि निहया किं पुण जे पंचसु पसत्ता? ॥१४६ ॥ ४२१ ॥ विसयाविक्खो निवडा निरविक्खो तरह दुत्तरभवोहं । देवीदेवसमागयभाउयजुअलं व भणिअंच ॥१४७॥४२॥ छलिआर है अवयक्खंता निरावयक्खा गया अविग्घेणं । तम्हा पचयणसारे निरावयक्खेण होअयं ॥१४८॥ ४२३ ॥ विसए अवियक्खंता पडंति संसारसायरे घोरे । विसएसु निराविक्खा तरंति संसारकंतारं ॥ १४९॥ ४२४ ।।। ४ामन्यते सौग्यम् ॥१४२।। महिलाप्रसङ्गसेवी न लभते किश्चिदपि सुखं तथा पुरुषः । स मनुते बराक: खकावपरिश्रमं सौण्यम् ॥१४।।। सुष्टुपि मार्यमाणः कुत्रापि कदल्यां यथा नास्ति सारः । इन्द्रियविषयेषु तथा नास्ति सुखं सुष्वपि गवेषितम् ॥ १४४ ॥ श्रोत्रेण प्रोषितपिता पधुरागेण माथुरो वणिक् । प्राणेन राजपुत्रो निहतो जिलया सौदासः ॥ १४४ ॥ स्पर्शनेन्द्रियेण दुष्टो नः सुकुमालिकामहीपालः । एकैकेनापि निहताः किं पुन] पञ्चसु प्रसक्ताः ॥ १४६ ।। विषयापेक्षो निपतति निरपेक्षसरति दुस्तरभवौषम् । देवीदेवस-18 मागतभ्रातयुगलवद्भणितं च ।। १४७ ॥ छलिता अपेक्षमाणा निरपेक्षा गता अविनेन । तस्मात्प्रवचनसारे (लब्धे ) निरपेक्षेण भवित- ||२९ ।। व्यम् ॥ १४८ ॥ विषयानपेक्षमाणाः पतन्ति संसारसागरे घोरे । विषयेषु निरपेक्षासरन्ति संसारकान्तारम् ॥ १४९ ।। दीप अनुक्रम [१४२] JInthaatihaniindian ~ 24~

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29