Book Title: Aagam 27 BHAKT PARIGYAA Moolam evam Chhaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 10
________________ आगम (२७) "भक्तपरिज्ञा” - प्रकीर्णकसूत्र-४ (मूलं+संस्कृतछाया) --------------- मूलं [३२] -------- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [२७], प्रकीर्णकसूत्र - [०४] "भक्तपरिज्ञा" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||३२|| |विरत्तो अ॥ ३२ ॥ ३०७ ।। संधारयपवळ पञ्चज्जइ सोऽवि निअम निरवजं । सवविरहप्पहाणं सामाइअचरित्तमारुहइ ॥ ३३ ॥ ३०८ ॥ अह सो सामाइअधरो पडिवन्नमहबओ अ जो साह । देसविरओ अ चरिमं पचक्खामित्ति निच्छइओ॥ ३४ ॥ ३०९ ।। गुरुगुणगुरुणो गुरुणो पयपंकय नमिअमत्यओ भणइ । भयवं| भत्तपरिनं तुम्हाणुमयं पवजामि ॥ ३५ ॥ ३१० ॥ आराहणाइ खेमं तस्सेव य अप्पणो अ गणिवसहो। विषेण निमित्तेणं पडिलेहद इहरहा दोसा ॥ ३६ ।। ३११ ।। तत्तो भवचरिमं सो पञ्चक्खाइत्ति तिविहमाहारं ।। |४|उकोसिआणि दवाणि तस्स सवाणि दंसिजा ॥ ३७॥ ३१२ ॥ पासित्तु ताई कोई तीरं पत्सस्सिमेहि कि |मझ । देसं च कोइ भुचा संवेगगओ विचिंतेइ-॥ ३८ ॥ ३१३ ॥ किं चत्तं नोवभुसं मे, परिणामासुई सुई। दीप अनुक्रम [३२] ४ विरतिकृतानुरागो विशुद्धमतिकायः । छिन्नखजनानुरागो विषयविषाद्विरक्तश्च ।। ३२ ॥ संसारकप्रवज्या प्रतिपद्यते सोऽपि नियमानिरव-18 द्याम् । सर्वविरतिप्रधानं सामायिकचारित्रमारोहति ॥ ३३ ॥ अथ स सामायिकधरः प्रतिपन्नमहात्रतत्र यः साधुः । देशविरतच चरम प्रत्यास्यामीति निभयवान ।। ३४ ।। गुरुगुणगुरोर्गुरोः पदपङ्कजे नतमस्तको भणति । भगवन् ! भक्तपरिज्ञा युप्माकमनुमतो प्रपये ॥३५॥ आराधनायो क्षेमं तस्यैव पात्मनभ गणिवृषभः । दिव्येन निमित्तेन प्रतिलिखतीतरथा दोषाः ॥ ३६ ।। ततो भवपरमं स प्रलापयाति इति | त्रिविधमाहारम । उत्कृष्टानि सर्वाणि द्रव्याणि नस्मै दर्शयेत् ।। ३७ ॥ दृष्ट्वा तानि कधिचीर प्राप्तस्यैभिः किं मम ? । देश व कश्रिद् भुक्त्वा संवेगगतो विचिन्तयेत् ।। ३८ ॥ मयोपभुतं मन् किं न त्यक्तं? शुन्यपि परिणामाशुचि । रएसारः सुखं ध्यायति चोटनेपाऽयमीदनः ~9~

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29