Book Title: Aagam 27 BHAKT PARIGYAA Moolam evam Chhaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 8
________________ आगम (२७) “भक्तपरिज्ञा" - प्रकीर्णकसूत्र-४ (मूलं संस्कृतछाया) --------------- मूलं [१७] -------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [२७], प्रकीर्णकसूत्र - [०४] "भक्तपरिज्ञा" मूलं एवं संस्कृतछाया प्रत सूत्रांक |भिगम्म विणएणं । भालयलमिलिअकरकमलसेहरो वंदिउं भणइ ॥ १७ ॥ २९२ ॥ आरुहिअमहं सुपुरिस! भत्तपरिनापसत्ययोहित्थं । निजामपण गुरुणा इच्छामि भवनवं तरि ॥१८॥ २९३ ॥ कारुनामयनीसंदK- दरो सोऽवि से गुरू भणइ । आलोअणवयखामणपुरस्सरं तं पवजेसु ॥ १९॥ २९४ ॥ इच्छामुत्ति भणित्ता | भतीपटुमाणसुद्धसंकप्पो । गुरुणो विगयावाए पाए अभिवंदिउँ विहिणा ॥ २० ॥ २९५ ॥ सलं उद्धरिअ मणो संवेगुषे अतिषसद्धाओ। जे कुणइ सुद्धिहे सो तेणाराहओ होइ ।। २१ ॥ २९ ॥ अह सो आलोअ-1 गणदोसवजिअं उज्जुअं जहाऽऽयरिअं । बालुव यालकालाउ देह आलोअणं सम्मं ॥ २२ ॥ २९७ ।। ठविए पाय|रिछत्ते गणिणा गणिसंपयासमग्गेणं । सम्ममणुमन्निअ तवं अपावभावो पुणो भणइ ॥ २३ ॥ २९८ ॥ दासणदुहजलपरनिअरभीमभवजलहितारणसमत्थे । निप्पच्चवायपोए महबए अम्ह उक्खिवसु ॥ २४ ॥ २९९॥ ||१७|| दीप अनुक्रम [१७] कमलशेखरो बन्दित्वा भणति ॥ १७ ॥ आकाहं सुपुरुष ! भक्तपरिज्ञाप्रशस्तपोतम् । निर्यामकेन गुरुणा इच्छामि भवार्णवं तरीतुम् ॥१८॥ लकारुण्यामृतनिस्स्पन्दमुन्दरः सोऽपि तस्य गुरुर्भणति । आलोचनाव्रतक्षामणापुरस्सरं तत् प्रपद्यस्व ॥ १९ ॥ इच्छामीति भणित्वा भक्ति बहुमानशुद्धसङ्कल्पः । गुरोर्विगतापायौ पादावभिवन्द्य विधिना ॥ २० ॥ शल्यमुद्धर्तुमनाः संवेगोद्वेगतीप्रश्रद्धाकः । यत् करोति शुद्धिहेतोः स तेनाराधको भवति ।। २१ ॥ अथ स आलोचनाहोपवर्जितं जुकं यथाऽऽचीर्णम् । बाल इव बालकालारवायालोचनां सम्यक् ॥२२॥ यापिने प्रायशिने गणिना गणिसम्पन्ममप्रेण । गगनगा नपो ऽपापभावः पनर्भणति ॥ २३ ॥ दारुणदावजलपरनिकरमीमभवजल-141 JAMERadininamaina wamilterial अथ महाव्रतोत्क्षेपस्य वर्णनं क्रियते

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29