Book Title: Aagam 27 BHAKT PARIGYAA Moolam evam Chhaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 9
________________ आगम (२७) "भक्तपरिज्ञा” - प्रकीर्णकसूत्र-४ (मूलं+संस्कृतछाया) --------------- मूलं [२५] ------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [२७], प्रकीर्णकसूत्र - [०४] "भक्तपरिज्ञा" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||२५|| भक्तपरिज्ञा जहावि स खंडिअचंडो अखंडमहबओ जई जइवि । पञ्चजवउट्ठावणमुट्ठावणमरिहह तहावि ॥ २५ ॥ ३००11महानतोसाहपहुणो सुकयाणत्तिं भवा पचप्पिणंति जह विहिणा । जावजीवपइण्णाणतिं गुरुणो तहा सोऽपि ॥२६॥३०॥ रक्षेपः संघ है जो साइआरचरणो आउटिअदंडखंडिअवओ वा । तह तस्सवि सम्ममुवट्टि अस्स उट्ठावणा भणिआ ॥२७॥ पूजादि ॥ ३०२॥ तत्तो तस्स महषयपवयभारोनमंतसीसस्स । सीसस्स समारोबइ सुगुरूवि महबए विहिणा ॥२८॥ १७-३१ F॥३०३ ॥ अह हुज देसविरओ सम्मत्तरओ रओ अजिणधम्मे । तस्सवि अणुबयाई आरोविनंति सुद्धा M॥२९॥ ३०४ ॥ अनियाणोदारमणो हरिसवसविसकंचुयकरालो । पूएइ गुरूं संघं साहम्मिअमाइ भत्तीए ॥३०॥३०५॥ निअदबमपुत्वजिणिंदभवणजिणपियवरपइट्ठासु । विअरइ पसत्यपुत्थयसुतित्थतित्थयरपूआमु C॥३१॥ ३०६ ।। जइ सोऽवि सबविरईकयाणुराओ विसुद्धमइकाओ । छिन्नसपणाणुराओ विसयविसाओ। [धितारणसमर्थेन । निष्पत्यपायं महानतपोतेनास्मान् उरिक्षप ॥२४॥ यद्यपि स खण्डिवचण्डोऽखण्डमहानतो यतियद्यपि । प्रनयात्रतोपस्थापिन उत्थानमर्हति तथापि ॥ २५ ॥ प्रभोः सुकृताज्ञप्ति भृत्याः प्रवर्पयन्ति यथा विधिना । यावजीवप्रतिज्ञाऽऽज्ञप्तिं गुरोस्तथा सोऽपि ॥२६॥ यः सातिचारचरण आकुट्टीदण्डखण्डितातो वा । तथा तस्यापि सम्यगुपस्थितस्योपस्थापना भणिता ।। २७ ।। ततस्तथा महात्रतपर्वतभारावनमच्छीर्षस्य शीर्षे समारोपति मुगुरुरपि महावतानि विधिना ॥ २८ ॥ अथ भवेदेशविरतः सम्यक्त्वरतो रतश्च जिनवचने । तस्याप्यनुत्रतान्यारो प्यन्ते शुद्धानि ॥२९॥ अनिदानोदारमना हर्षवश विसर्पद्रोमाञ्चकञ्चुककरालः । पूजयति गुरुं सङ्घ साधर्मिकादि च भक्त्या ॥२१॥ ॥३०॥ निजद्रव्यमपूर्व जिनेन्द्रभवनजिनविम्ववरप्रतिष्ठासु । वितरति प्रशस्त पुस्तकसुतीर्थतीर्थकरपूजासु ॥ ३१ ॥ यदि सोऽपि सर्व दीप अनुक्रम [२५] JIHERadinamnaan jastiraman ~8~

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29