Book Title: Vastupal na Aprasiddha Shilalekho tatha Prashastilekho
Author(s): Punyavijay
Publisher: Z_Mahavir_Jain_Vidyalay_Suvarna_Mahotsav_Granth_Part_1_012002.pdf and Mahavir_Jain_Vidyalay_Suvarna_
Catalog link: https://jainqq.org/explore/230163/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ || nayantu वीतवः ॥ पुण्यश्लोक महामात्य वस्तुपालना अप्रसिद्ध शिलालेखो तथा प्रशस्तिलेखो [तीर्थाधिराज शत्रुंजय उपरथी मळेल ए शिलालेखो तथा क्रुस ग्रंथस्थ प्रशस्तिलेखो] आगमप्रभाकर मुनिश्री पुण्यविजयजी आ लेखमां गूर्जरेश्वरमहामात्य वस्तुपाल अने तेजपाल संबंधी अद्यावधि अप्रसिद्ध ए शिलालेखो अने दस प्रशस्तिलेखो आपवामां आव्या छे. उपर जणावेला बन्ने शिलालेखो एक ज दिवसे लखायेला छे अने एक ज स्थानमांथी मळ आव्या छे, तेथी आ बे शिलालेखो वस्तुपाल-तेजपाले तीर्थाधिराज शत्रुंजयगिरि उपर करावेली पोळना ज छे ते निश्चित थाय छे. बीजा शिक्षालेखमां शत्रुंजय उपर श्रीमदीश्वरभगवानना मंदिरनी सामे पोळ कराव्यानो उल्लेख छे तेथी एम लागे छे के आजे जेने वाघणपोळ कहे छे ते पोळना स्थाने वस्तुपाल-तेजपालनी करावेली पोळ होवी जोई e. प्रस्तुत शिलालेखो पण वाधणपोळना समारकाममांथी मळी आव्या छे तेथी पण आ हकीकत वधारे स्पष्ट थाय छे. वस्तुपाल-तेजपाले करावेली पोळ क्यारे जीर्ण-शीर्ण थई हशे? तेनो छीहार के तेना स्थाने नवीन पोळ क्यारे थई? अने नवी थयेली पोळनुं वाघणपोळ ' नाम केम थयुं ?--A हकीकत हवे शोधवी रही. अस्तु. पहेलो शिलालेख संस्कृतपद्यमय छे. खीजा शिलालेखनी रचना संस्कृत गद्य-पद्यमय छे. बन्ने शिलालेखोमां आवतां keTalAM'ka पद्यो गूर्जरेश्वरपुरोहित सोमेश्वरदेवविरचित लवसही-( आस्मू )- प्रशस्तिलेख, श्रीउदयप्रभसूरिविरचित सुकृतकार्तिकल्लोलिनी, श्रीअरिसिंह कुरविरचित सुकृतसंकीर्तन, अने श्रीनरेन्द्रप्रभसूरिष्कृत वस्तुपालप्रशस्ति आदिमां मळे छे, तेथी आ शिलालेखोनो पद्यविभाग वस्तुपालसंबंधित साहित्यमांथी लेवायो छे ते निश्रित थाय che. Page #2 -------------------------------------------------------------------------- ________________ 304 श्री महावीर जैन विद्यालय सुवर्ण महोत्सव प्रस्थ ते पहेला शिलालेखमां वस्तुपाल-तेजपालनी संक्षिप्त यशोगाथा छे, अने ते बीजा शिलालेखनी पूर्वभूमिकारूप छे. आथी ए स्पष्ट थाय छे के वस्तुपाल-तेजपाले अविरतपणे लक्ष्मीनो व्यय करवामां पाछीपानी नहोती करी; तेम ज तेओ युद्धभूमिमां ज्यवंता योद्धा होवा उपरांत उत्तम कोटिना राजनीतिज्ञ हता. बीजा शिलालेखनी मुख्य चार हकीकतो आ प्रमाणे छे : 1. वस्तुपाल-तेजपाले शत्रुंजय उपर उजांतावतार, स्तंभनक तीर्वावतार, सत्यपुर तीथवतार, नंदीश्वरावतार अने शकुनिकाविहारावतारना नामे पांच तीर्थरमारक मंदिरो कराव्यां हतां, इन्द्रमं5 कराव्यो हतो, कादियक्षना मंदिरनो जीर्णोद्धार कराव्यो हतो, तेजपालनी पत्नी अनुपमाना नामनुं अनुपमा सरोवर बंधाव्युं हतुं, अने मूळनायक श्री आदीश्वरभगवानना मंदिर सामे पूर्व-पश्चिम-भागमां पोतानी अने पोताना भाईओनी मूर्तिओ सहित एक पोळ करावी हती. 2. वस्तुपालनां माता-पिता अने भाईओनां नामोनो उल्लेख. 3. वस्तुपाल-तेजपालन श्रीसंध प्रत्ये अनन्य बहुमानवाळो भक्तिभाव. 4. वस्तुपाल, गूर्जरेश्वर महाराजा विरधवल, लावण्यांग-लुणिग (वस्तुपालना मोटा भाई), मल्लदेव-मालदेव (वस्तुपालना मोटा भाई), तेजपाल (वस्तुपालना नाना भाई), जैत्रसिंह (वस्तुपालना पुत्र), अने लूणसिंह(तेजपालना पुत्र)नी गुणानुवादपूर्वक यशोगाथा. आ बन्ने शिलालेखोने शिला उपर लखनार खंभातनिवासी वाजडनो पुत्र ध्रुवक अटकवाळो जयसिंह छे. गिरनारना शिलालेखोना आधारे आ जयतसिंहनुं अपरनाम जैत्रसिंह हतुं अने ते कायस्थर्वशीय वालिगना पुत्र सहजिगना पुत्र वाजानो पुत्र हतो ए हकीकत जाणी शकाय छे. पहेला शिलालेखो कोतरनार बकुलस्वामी नामना शिल्पीनो पुत्र धुवक अटकवाळो पुरुषोत्तम छे. गिरनारना शिलालेखोना आधारे आ पुरषोत्तम वस्तुपाले शत्रुंजय उपर बांधेला इद्रमंडप अने नंदीश्वरावतारना मुख्य शिपी सोमदेवना पुत्र बकुलस्वामीनो पुत्र हतो ए जाणी शकाय छे. बीजा शिलालेखनो कोतरनार कुमारसिंह नामनो सूत्रधार छे. आ कुमारसिंह सूत्रधार वाहडनो पुत्र हतो ते हकीकत गिरनारना शिलालेखो उपरथी जाणी शकाय छे. आज सुधीमां उपलब्ध थयेला वस्तुपालना शिलालेखोनी लिपि अने उत्कीर्णन सुंदर छे. पोताना शिलालेखोनुं लिपिसौष्ठव बराबर जळवाय ते माटे लेखनकळामां सिद्धहस्त लेखकनी अने तदनुसार ते लेखने सुंदर रीते कोतरनार सूत्रधारनी वस्तुपाल खास पसंदगी करता हता. आजे उपलब्ध थता वस्तुपालना शिलालेखोमां लेखक अने उत्कीर्णक कलाकारोना नामवाळा जे लेखो शत्रुंजय, गिरनार अने खंभातमांथी मळ्या छे तेमां लेखक अने उत्कीर्णक उपर जणावेला ज छे. लूणवसही(A)ना शिलालेखमां लेखकनुं नाम नथी तेथी तेमां जणावेलो उकीर्णक सूत्रधार कल्हणना पुत्र धांधलनो पुत्र चडेश्वर लिपिमां अने कोतरवामां सिद्धहस्त हशे एम लागे छे. आवी, कोईना पण कार्य साथे तेना नामने अमर करवानी वस्तुपाल जेवी महानुभावता विरल व्यक्तिओमां ज होय छे. 1 जुओ गिरनार ईन्डिशन्स, i0 2, 21 29, 2 जुओ गिरनार इन्डिशन्स, naM0 2, 23-24, 24-25, 26-27, 28-29 3 जुओ गिरनार इकिशन्स, नं. 2, 21-23, 27-28, Page #3 -------------------------------------------------------------------------- ________________ पालाका कपिलेच मललाव किमपि काया मानानामात्यादिशासुग्री मिल का नितल मुल पादरी सुप्रालीमा तामंदीमा रातिनिगि काली राक्षादरा कलाविद दिन नारा (मान गीत्संगा NR वल कथानकाश कविक क विरुदात पाल दहमावा मा निल4 सय मि श्रीपाल सचिव प्रदान : वनि नवा मनस ताकि काम करून श्री रामानादिनिलाः सचिव दादी ॥ अनंत 13 अनानास मामला काम मिनीटी तावदानसमेत वाद्यादिना दाद तिमसि सीमामा सनातनी भुपाल नकद मानमरिवाधमाल भावित पारासनसदमा परिनपाताला लियगतमनुपालयन्ति पाल भिषामा हो भनि भावासाञ्च कलमबदन अर्य श्रीमान शातिग्रामाद्यीवाललवाणी कृप नाम कानन प्रासाद सादिकाननवतराची कडी लीहताना पिनट ॥दिनी (म्दिनी॥ काणी पीच भद्राइड: कणभिश्रतानाविपतिः सना महादेगुले विदा दिआता लागकाल :15 घन ग्रीवा की नाकामा लिन आता विक्रमसंयम प्रदाता तो धराज शत्रुंजयगिरधर उपरथी, वाघण पोळना समारकाम दरम्यान, ताजेतरमां मळी आवेल महामंत्रा वस्तुपालना वि. सं. 18ना बे शिलालेखो चैन पहेलो शिक्षा (505 Page #4 -------------------------------------------------------------------------- ________________ ARRANGE र CHARACTER PRO kAlAdhaNAlAnASHERE मितिमाहता सामाजिक अमशिन्स् हवामानामा विनिमलित ANA HEDEAnnasavAnamavAbaravAmAvalama CdduanAmAkara wardiodizAkAmarilavAmAmAgATavaDAlakaraNamImahayanyAsasa Me a nipaymshlespasati minImAlAdaarzAvAlanama samApanAvadarabanavilakAkAlanamalapukAzanikamA srd r mAnabiasardaausnATIma हानीलगालेएबिदवपमान नावारपवयमम एमवालयकारितामाबमरन नमसनका अ ःली तमाम हिल RDAEETURIA मसासारावधाइनक बरसानामा नार दलदायबारहवलम्स Earaea yAdaECHERI वावामामौपनायविकाधवन TOL कलितसिंहरावरात रमवा जाव ळल्गएर्लन् अलललललाआअनाआआअ ENERAMBrmetikAravAlAlamahAzavATA ंअलेपिरामरामालारवालाक्षरातमध्यतामर कालिमालावाअछेर् अग्रिन् लगालैध् आअगान् मगलानामा सम्यकथनमलवमान दुमीनिस्विनामुमतिसावाकमावणवण्यावावधिवासमा सामलिआशाना-सामाशिमिटाकारतामयामीमहामायाजाल मानिनामलमायगाअमलनानिमायबलतापतगणमालाराविबिहारवादिता BAdhikAlAgrIgomA मशिनुपरनाःदसादामिनमा वनपक्षमादायवादाति आबावनवायाआआलगाददाबाउमालागसवनावाहकमानलमा EFFERague नामामानिनवास विधीविलिनसमापदभावनिमन मन बायकालिदासानायका SUREFsapAlI गयाअन्त्रे FREE मसानलमायापालगावामदारमताना SLCLOTHEREIPTEMLEUPERMEDIAETEREETDIDISTERS Pareeram ataamRREPLIEDIERSEPTER TOPATTERRBEIRUPARDESTRICTETAPTERPRETIREMENTS 22DESENDEmmeerajEBEEDLENTERNET SELECTRESSLEEPI FDMEDEPTETAPELDIEEERE ALTRA तीर्थाधिराज शत्रुंजयगिरिवर उपरथी, वाघण पोळना समारकाम दरम्यान, ताजेतरमां मळी आवेल महामंत्रा वस्तुपालना वि. सं. 1288 ना बे शिलालेखो पैकीनो बीजो शिलालेख (जुओ पानुं 305). Page #5 -------------------------------------------------------------------------- ________________ पुण्यश्लोक महामात्य वस्तुपालना अप्रसिद्ध शिलालेखो तथा प्रशस्तिलेखो : 305 खीआ शिलालेखमां आवती शत्रुंजय उपर पोळ कराव्यानी हकीकत सिवायनी अन्ने शिलालेखोनी हकीकतो वस्तुपालना संबंधमां रचायेला साहित्यमां अने प्रशस्तिलेखोमां मळी आवे छे; एटलुं ज नहि पण आ शिलालेखोमां जेनो उल्लेख नथी तेवी वस्तुपालसंबंधी हकीकतो आजे मोटा प्रमाणमां मळी आवे छे. तेनो संक्षिप्त निर्देश करतां पहेलां प्रस्तुत बन्ने शिलालेखोनो भावार्थसहित अक्षरशः पाठ अने वस्तुपालने लगता अद्यावधि अप्रसिद्ध दस प्रशस्तिलेखो अने तेनो टूंक परिचय आपवो उचित लागे छे. 302020 शिलालेखाक - 1 [1] ॥ 60 ॥ OM नमः श्रीसर्वज्ञाय ॥ विश्वस्थितिप्रथमनाटकसूत्रधारो ब्राह्मं महो धृतम......... .नम्रकिरीटकोटि शक्र......... सुरा स युगा [2] दिदेवः ॥ 1 ॥ स्वैरं भ्राम्यतु नाम वीरधवलक्षोणीं दुकीर्त्तिर्दिवं पातालं च महीतलं च जलधेरन्तश्च नक्तं दिवं । धीसिद्धांजन निर्मलं विजयते श्रीवस्तुपालाख्यया तेजःपाल[3]समाह्वयाभवदिदं यस्या द्वयं नेत्रयोः ॥ 2 ॥ देव स्वर्नाथ ! कष्टं, ननु क इव भवान् ? नंदनोद्यानपालः, खेदस्तत्कोऽद्य ? केनाप्यहह ! हृत इतः काननात् कल्पवृक्षः । हुं मा वा [4] दस्तदेतत्किमपि करुणया मानवानां मयैव प्रीत्यादिष्टोऽयमुर्व्यास्तिलकयति तलं वस्तुपालच्छलेन ॥ 3 ॥ विश्वेऽस्मिन् कस्य चेतो दस्य विश्वासमुच्चैः प्रौढ-[5] श्वेतांशुचिः प्रचयसहचरी वस्तुपालस्य कीर्तिः । मन्ये तेनेयमारोहति गिरिषु. ..यते गह्वरेषु सर्वोत्संगा.........जल ( 1 ) . याति पातालमूलम् ॥ 4 स एष निः- [ 6 ] शेष विपक्षकालः श्रीवस्तुपालः [ पदमद्भुतानाम् ] | यः शंकरोपि प्रणयिव्रजस्य विभाति लक्ष्मीपरिरम्भरम्यः ॥ 5 ॥ किं ब्रू.........ह....नीर नि मुष्य श्रीवस्तुपालसचिवस्य [7] गुणप्ररोहम् । दैन्या गिरो नेक प्रीतिस्पृशः किमपि यत्र दृशः पतन्ति ॥ 6 ॥ ...... श्लाघ्यो न वीरधवलः क्षितिपावतंसः कैर्नाम विक्रम - नयाविव मूर्त्तिमंतौ । श्री [8] [वस्तुपाल] इति वीरललाम तेज:पालश्च बुद्धि निलयः सचिवौ यदीयौ ॥ 7 ॥ Page #6 -------------------------------------------------------------------------- ________________ 306 : श्री महावीर जैन विद्यालय सुवर्णमहोत्सव ग्रन्थ अनंत प्रागल्भ्यः [स] जयति बली वीरधवलः सशैलां सांभोधिं भुवमनिशमुद्धर्तुमनसः । मन्त्र[9][प्रष्ठौ ] कमठपति-कोला [चिप ]कलामदभ्रां बिभ्राण! मुदमुदयिनीं यस्य तनुतः ॥ 8 ॥ . नंदतु यावदिंदु-तपनौ सत्कर्मनिष्णाततां पुष्णातु प्रयतो जगन्निजगुणैः प्रीणातु [10] [लोकं ] पृणैः । श्रेयांसि श्रयतां यशांसि चिनुतामेनांसि विध्वंसतां स्वामिन्य ...... विवासनां (1) च तनुतां श्रीवस्तुपालश्चिरं ॥ 9 ॥ दुःस्थत्वेन कदर्थ्यमानमखिलं भूर्लोकमा लोक [11]यनाविर्भूतकृपारसेन सहसा व्यापारितश्चेतसा । पातालाद्वलिरागतः स्वयमयं श्रीवस्तुपालच्छला त्तेजः पालमिषान्महीमनिमिषावासाच्च कर्णः पुनः ॥ 10 ॥ तेन भ्रातृयु [12] गेन या प्रतिपुरग्रामाध्वशैलस्थलं वापीकूप निपान काननसरः प्रासादसत्रादिका । धर्मस्थानपरंपरा नवतरा चक्रेऽथ जीर्णोद्धृता तत्संख्यापि न बुध्यते यदि 1 [13] रं तद्वेदिनी मेदिनी ॥ 11 ॥ क्षोणीपीठमियद्रजःकणमियत्पानीयबिन्दुः पतिः सिंधूनामिदंगुलं वियदियत्ताला च कालस्थितिः । इत्थं तथ्यमवैति यस्त्रिभुवने श्रीव[14] स्तुपालस्य तां धर्मस्थानपरंपरांगणयितुं शंके स एव क्षमः ॥ 12 ॥ यावद्दवदुना वासुकिना वसुमतीतले शेषः । इह सहचरितस्तावत्तेजःपालेन वस्तुपालोऽस्तु । / [15] 13 ॥ श्रीविक्रमसंवत् 1288 वर्षे पौष शुदि 15 शुक्रे प्रशस्तिनिष्पन्ना ॥ एतामलिखत् वाजडतनुजन्मा ध्रुवकजयतासंहाख्यः । उदकिरदपि बकुलस्वामिसुतः पुरुषोत्तमो विमलां ॥ * शिलालेखाङ्क - 2 [1] ॥ 60 ॥ OM नमः श्रीसर्व्वशाय ॥ देवः स वः शतमखप्रमुखामरौघकृतप्रथः प्रथमतीर्थपतिः पुनातु । धर्मक्रमोस्पि कि केवल एव लोके नीतिक्रमोऽपि यदुपक्रममेष भाति ॥ 1 ॥ श्रीविक्रमसंवत् 1288 [2] वर्षे पौष सुदि 15 शुक्रे श्रीमदणहिलपुरवास्तन्यप्राग्वाटवंशालंकरण Tha0 श्रीचण्डपात्मज Tha0 श्रीचण्डप्रसादांगज Tha0 श्रीसोमतनुज Tha0 श्रीमाशाराजनन्दनेन Tha0 श्रीकुमारदेवीकुक्षिसंभूतेन Tha0 श्रीणि [3] ग महं0 श्रीमालदेवयोरनुजेन महं0 श्रीसेजःपालाग्रजन्मना चौलुक्यकुलनभस्तलप्रकाशनैकमार्त्तण्डमहाराजाधिराजश्रीभुवनप्रसाद देवसुतमहाराजश्रीवीरधवलदेवप्रीतिप्रतिपन्नराज्यसर्वै Page #7 -------------------------------------------------------------------------- ________________ पुण्यश्लोक महामात्य वस्तुपालना अप्रसिद्ध शिलालेखो तथा प्रशस्तिलेखो : 307 श्व[4]र्येण सं[0] 77 वर्षे श्रीशत्रुंजयोज्जयंतप्रभृतिमहातीर्थयात्रोत्सव प्रभावाविर्भूतश्रीमद्देवाधिदेवप्रसादासादित.............. ..त्येन श्रीशारदाप्रतिपन्नापत्येन महामात्य श्रीवस्तुपालेन अनुज महं0 श्रीतेजःपा[5] लेन च इह स्त्रकारितसौवर्णदंड कलश विराजितसञ्चारुतोरणालंकृत श्रीमदुजयंतस्तंभन कतीर्थद्वयावतारर.... नन्दीश्वरसत्यपुरशकुनिकाविहारकपर्दियक्षायतनोद्वार अनुपमाभिधा [ 6 ] नमहा सरोवरप्रभृतिप्रधानधर्मस्थानपरंपराविराजितस्य श्रीशत्रुंजयमहातीर्थमौलिमुकुटायमानस्य श्री [ 1 युगादि ] तीर्थकर श्रीऋषभदेवभवनस्याग्र. . प्रतोली कारिता ॥ छ ॥ छ हतमं *******. [7] भूयाद्भूवलयस्य वीरधवलः स्वामी समुद्रावधेः श्री मुद्राधिकृतः कृतः सुकृतिना येनाश्वराजात्मजः । यस्मा तज्जन्मा. [C] न्यात्मा खलु वस्तुपालसचिवः सर्वोऽपि सम्पद्यते यत्संपर्कवशेन मेदुरमदोद्रेको विवेकी जनः । .. कौतुकमहो ( 1 ) . विश्वोपकारवती ॥ 1 ॥ . वितनुते नैवान्तरं किंच [9]न ॥ 2 ॥ त्यागाराधिनि राधेये ह्येककर्णैव भूरभूत् । उदिते वस्तुपाले तु द्विकर्णा वर्ण्यतेऽधुना ॥ 3 ॥ श्री वस्तुपालते [जः पा] लौ जगतीजनस्य चक्षुष्यौ । पुरुषोत्तमाक्षिगतयोः स्यातां सदृशौ न रवि- शशिनोः ॥ 4 ॥ [10] ताभ्यामेव च श्रीगुर्जरेन्द्रसचिवाभ्यामिहैव प्रतोल्याः पश्चिमभागभित्तिद्वये श्रीभादिनाथदेवयात्रायातश्री ... ..... हस्नात्रोत्सवनिमित्तं पूर्णकलशोपशोभितकरकमलयुगलं स्वबृहद्वान्धवयोः 0 [11] श्रीणि महं0 श्रीमालदेवयोः श्रीमद्देवाधिदेवाभिमुखं मूर्तिद्वयमिदं कारितं ॥ छ ॥ लावण्यांगः शिशुरपि .. ....... कस्य नासीत्प्रशस्यः श्लाघापात्रं दधदपिकलामात्रमिदुर्विशेषात् । दत्ते चिंतामणिरणुर [12]पि प्रार्थितानि प्रजानां तापक्लान्ति विधुवति सुधाबिंदुरप्यंगलग्नः ॥ 1 ॥ मंत्रीश्वरः स खलु कस्य न मल्लदेवः स्थानं... . निजान्वयनामधेयः । निष्पिष्य निर्दयमधर्ममयं यदंगं येनोदमूल्यत कलिप्रतिम [13] हृदः ॥ 2 ॥ मल्लदेव इति देवताधिपश्रीरभूत्त्रिभुवने विभूतिभूः । धर्मधिषणावश यशोराशिदासित सितद्युतिद्युतिः ॥ 3 ॥ तथा श्री शत्रुंजय महातीर्थयात्रा महोत्सवे समागच्छदतुच्छश्रीश्रमण संघा [14]य कृतांजलिबंधबंधुरं प्रतोत्याः पूर्वभागभित्तिद्वये स्वकारितमेतयोरेव श्रीमहामात्ययोः पूर्व्वाभिमुखं [मूर्त्ति ] युगलं स्वागतं पृछ (च्छ ) ति । उक्तं च एतदर्थसंवादि अनेनैव श्रीशारदा प्रतिपन्नपुत्रेण महा [15] कविना महामात्य श्रीवस्तुपालन संघपतिना अद्य मे फलवती पितुराशा मातुराशिषि zikhAM'kuritAdya / श्रीयुगादिजिनयात्रिक लोकं प्रीणयाम्यहमशेषमखिन्नः ॥ 1 ॥ Page #8 -------------------------------------------------------------------------- ________________ 38 श्री महावीर जैन विद्यालय सुवर्ण महोत्सव प्रस्थ पुण्यलोकद्वयस्यास्य तेजःपा[16]लस्य मंत्रिणः । देवश्च मर(1 रु)देवश्च श्रीवीरः सर्वदा हृदि ॥ 2 ॥ तेजःपालः सचिवतरणिनेदतादाम्यभूमि यंत्र प्राप्तो गुणविटपिभिनिळपोहः प्र्रोह्ः। यच्छायासु त्रिभुवनवनखिणीषु प्रगल्भं । प्रक्रीडंति प्रस[17]मरमुदः कीर्तयः श्रीसभायाः ॥ 3 ॥ यः शैशवे विनयवैरिणि बोधवंध्ये धत्ते नयं च विनयं च गुणोदयं च । सोयं मनोभवपराभवजागरूकरूपो न कं मनसि चुंबति जैत्रसिंहः ॥ 4 ॥ श्रीवस्तुपाल चिरका ..........bhvtvdhikaadhikshriiH| यस्तावकीनधनवृष्टिहतावशिष्टं शिष्टेषु दौस्थ्य.........पावकमुच्छिनत्ति ॥ 5 ॥ श्रीतेजपालतनयस्य गुणानतुल्यान् श्रीलूणसिंहकृतिनः कति न स्तुवन्ति । [19] श्रीबंधनोद्धरतरेरपि यैः समंता दुद्दामता त्रिजगति क्रियतेऽस्य कीर्तेः ॥ 6 ॥ प्रसादादादिनाथस्य यक्षस्य च कपर्दिनः । वस्तुपालान्वयस्यास्तु प्रशस्तिः स्वस्तिशालिनी ॥ 7 ॥ स्तम्भतीर्थध्रुवजयतसिंहेन लिखिता । / [20] उत्कीर्णा च सूत्र* कुमारसिंहेन महामात्यश्रीवस्तुपालस्य प्रशस्तिरियं ॥ शुभमस्तु ॥ch। पहेला शिलालेखनो भावार्थ विश्वस्थितिरूप नाटकना प्रथम सूत्रधार, ब्रह्मतेजने धारण करनार, करोडो ईद्रो अने सुरासुरो जेमने वंदन करे छे ते श्रीयुगादिदेव ज्यवंता वर्ता. (1) बुद्धिरूपी सिद्धांजनथी निर्मळ थयेलुं वस्तुपाल-तेजपालरूपी जेनुं नेत्रयुगल छे ते वरधवलनी जाति वर्ग, पाता, पृथ्वी मने समुद्रपर्यन्त सलोनिश प्रसरो. (2) ईदना नंदनवननो रखेवाळ इद्रने कहे छे: हे देवलोकना स्वामी! उपाधि थई छे. ईद्र कहे छेः शी उपाधि छे? उद्यानपाल कहे छेः आपणा नंदनवनमांथी कल्पवृक्ष चोरायुं छे. इद्र कहे छे. आवुं बोल मा, मनुष्यो उपर करुण ऊपजवाथी में कल्पवृक्षने वस्तुपालरूपे पृथ्वीतळने शोभाववा कह्युं छे. (3) चोथो लोक नंति छे तेथी तेने भावार्थ लख्यो नथी. समस्त शत्रुओने पराजित करनार अने आश्चर्यकारी जीवन जीवनार आ वस्तुपाल नेहीजनोने सुख आपवाथी शंकर समान होवा छतांय लक्ष्मीना आलिंगनथी शोभायमान थईने प्रकाशे छे; एटले विसमान छ. (5). Page #9 -------------------------------------------------------------------------- ________________ पुण्यश्लोक महामात्य वस्तुपालना अप्रसिद्ध शिलालेखो तथा प्रशस्तिलेखो : 309 छठ्ठ पद्य खंडित छे तेथी तेने भावार्थ नथी लख्यो. मूर्तिमंत शौर्य अने नीति जेवा अनुक्रमे वीरशिरोमणि वस्तुपाल अने बुद्धिमान तेजपाल जेवा जेना मंत्री छे तेवा महाराजा विरधवलनी कोण प्रशंसा नथी करतुं? (7) कच्छपावतार अने वराहावतारनी कळाने धारण करनारा आ बे श्रेषमंत्रीओ जेना उदयकारी अतीव आनंदने फेलावे छे ते अनंतशौर्यवाळो बळवान वीरधवल जय पामे छे. अहीं विरधवलने पर्वत अने समुद्रसहित पृथ्वीनो निरंतर उद्धार इच्छनार जणव्यो छे. (8) पवित्र जीवन जीवनार श्रीवास्तुपाल दीर्धकाळ पर्यत सदाचारी जनोनुं पोषण करो, पोताना जग व्यापि गुणोथी जगतने खुश करी, कल्याणने वरी, यश मेळवो अने पापोनो नाश करो. (9) दारिद्यथी पीडाता mAnavIone joIne अंतरमां करुण ऊपजवाथी पाताळमांथी बलिराजा वस्तुपालरूपे अने स्वर्गमांथी कर्ण तेजपालरूपे आव्या छे. (10) ते बांधवबेलडीए (वस्तुपाल-तेजपाले) प्रत्येक नगर, गाम, प्रवासमार्ग अने पर्वत उपर वावो, कूवा, नवाण, परब, उद्यान, सरोवर, मंदिर अने सदाव्रतो रूपी धर्मस्थाननी जे श्रेणि बनावी छे तथा जेनो जीर्णोद्धार कर्यो छे तेनी संख्या पण जाणी शकाती नथी-कदाच पृथ्वी ते जाणती होय तो! (11) पृथ्वीतलनां रजकणुनी संख्या, समुद्रनां बिंदुओनी संख्या, आकाशनी अंगुलसंख्या अने काळस्थितिनी मात्राओनी संख्या जाणनार त्रणे लोकमां जे कोई होय तो भले होय, पण वस्तुपाले करेलां धर्मस्थानोनी गणतरी करवा माटे पोते वस्तुपाल पण समर्थ हशे के केम तेनी शंका थाय छे. (12) ज्यां सुधी आकाशमां चंद्रनी साथे सूर्य छे, पाताळमां वासुकी नागनी साथे शेषनाग छे, त्यां सुधी आ लोकमां वस्तुपाल ने तेजपालनुं साहचर्य हो. (13) श्री विक्रम संवत 1288ना वर्षमां पोष सुद 15 शुक्रवारे आ प्रशस्ति तैयार थई आ सुंदर प्रशस्तिने वाजाना पुत्र ध्रुवक अटकवाळा जयसिंहे शिला उपर लखी अने बकुलस्वामीना पुत्र पुरुषोत्तमे कोतरी. बीजा शिलालेखनो भावार्थ प्रारंभमां सर्वने नमस्कार कर्या छे अने प्रथम तीर्थंकर श्रीयुगादिजिननी स्तुति करी छे. श्री शत्रुंजय अने गिरनारनी यात्राना उत्सवथी प्रभावित थईने संवत 1277मां सरस्वतीना दत्तकपुत्र महामात्य श्रीवास्तुपाल अने तेजपाले शत्रुंजयतीर्थ उपर सुंदर तोरणथी अलंकृत उजजयंतावतार, स्तंभनक(खंभात)तीर्वावतार, नंदीश्वरावतार, सत्यपुर(साचोर)तीर्वावतार अने शकुनिकाविहारावतार एम पांच तीर्थोनां प्रतीकरूपे मंदिरो बनाव्यां हतां तथा अनुपमाना नामनुं सरोवर कराव्युं हतुं तेम ज कपदियक्षना मंदिरनो पुनरुद्धार कर्यो हतो. पोते करावेलां आ धर्मस्थानोथी शोभायमान शत्रुंजय महातीर्थना मुकुटसमान श्री युगादितीर्थंकरभगवानना मंदिरनी सामे विक्रम संवत 1288ना वर्षमां पोष सुदि 15 शुक्रवारे अणहिलपुरना रहेवासी प्राग्वाट(पोरवाड)वंशमां अलंकारसमान ठक्कर श्रीचंडप्रसादना पुत्र ठककर श्रीसमना पुत्र ठककर श्रीआशाराजना पुत्र अने श्रीकुमारदेवीना पुत्र तेम ज ठककुर श्री हिंग अने महात् श्रीमालदेवना नाना भाई तेम ज तेजपालना मोटा भाई चौलुक्यवंशमां Page #10 -------------------------------------------------------------------------- ________________ 310 : श्री महावीर जैन विद्यालय सुवणएण्महोत्सव ग्रन्थ सूर्यसमान महाराजाधिराज श्रीभुवनप्रसाददेवना पुत्र महाराजा श्रीवीरधवलनी प्रीतिथी समग्र राज्यना एश्वर्यने पामेला वस्तुपाले तथा तेना नाना भाई तेजपाले पोळ करावी. जेणे अश्वराजना पुत्र(वस्तुपाल)ने श्रीमुद्राधिकारी बनाव्यो ते वीरधवल राजा समुद्रपर्यन्त पृथ्वीनो स्वामी थाओ. (1). जेना परिचयथी कोई पण माणस निर्मद अने विवेकी थाय छे तेवो वस्तुपाल खरेखर धन्यात्मा छे. (2) त्यागशील कर्णना समयमां पृथ्वी एक कर्णवाळी हती, ते वस्तुपालना उदय पछी ए कह्युंवाळी थई (3) श्रीवस्तुपाल अने तेजपाल जगतना माणसोनी आंखरूप छे, तेथी विष्णुभगवाननी आंखरूप सूर्य-चंद्रनी उपमा तेमना माटे उचित गणावी न जोई e. (4) अने ते ज बे भाईओए उपर जणावेली पोळना पश्चिम भागनी खे भींतो उपर श्रीआदिनाथदेवनी यात्रा माटे आवेला.........स्नात्रोत्सवनिमित्ते पूर्णकलशथी शोभायमान हतयुगलवाळी पोताना वडीलबंधु 40 श्रीगि अने महान श्रीमालदेवनी मूर्तिओ श्रीदेवाधिदेवना सन्मुख बनावी. जेम मात्र एक ज कळाने धारण करनार चंद्र वखणाय छे--पूजाय छे, अति नानो चिंतामणि लोकोने इच्छित आपे छे अने अंग उपर लगाडेलुं अमृतनुं बिंदु तापने दूर करे छे, तेम वयमां बाळक होवा छतां भ्रूणसिंह (वस्तुपालनो मोटो भाई ) सर्वजनोमां प्रशंसापात्र छे. (1) कळियुगनुं अधर्ममय अंग पीसीने जेणे कलिकालरूपी शत्रुनो गर्व हण्यो छे तेवा दिव्यरूपवाळा धर्मिष्ठ अने यशस्वी मंत्रीश्वर मल्लदेव(वस्तुपालना मोटा भाई)नी प्रशंसा कोण नथी करतुं ? (2-3) तथा प्रस्तुत पोळना पूर्व भागनी ए भींतो उपर बनावेली हाथ जोडीने ऊभेली पोतानी (श्रीवस्तुपाल अने तेजपालनी) मूर्तिओ श्रीशत्रुंजयमहातीर्थयात्रामहोत्सवनिमित्ते आवता महान श्रीश्रमणुसंध प्रति स्वागत पूछे छे. अहीं महाकवि संघपति श्रीवस्तुपालनी अंतरोमि जणावी छे ते आ प्रमाणे-- हुं (वस्तुपाल) आजे श्रीयुगादिजिननी यात्राए आवेला समस्त यात्रिकोने अश्रान्तपणे खुश करुं छुं--एटले के यात्रिकोनी भक्ति करुं छुं--आथी ज मारा पिताजीनी आशा फळी छे अने माताजीनी आशीषमां आजे अंकुरो फूट्या छे. (1) जेना खन्ने लोक पवित्र छे तेवा श्रीतेजपालना हृदयमां सदा श्रीयुगादिन्जिन अने श्रीवारिजन छे. (2) जेनी सभानी विस्तृत प्रमोदवाळी कार्तिओ त्रणे भुवनमां क्रीडा करे छे तेवा गुणवान, भाग्यवान अने मंत्रीओमां सूर्यसमान तेजपाल आनंद पामो. (3) विनयनुं जेमां भान न होय एवी अबोध खाल्यावस्थामां पण जे नय, विनय अने गुणोदयने धारण करे छे ते आ जैत्रसिंह (वस्तुपालनो पुत्र) सर्व कोईनां मनने चुए छे--स्पर्शे छे. (4) जेना आपेला दाननो अंशमात्र पण लोकोनुं दारिद्रय हणे छे एवा श्रीवस्तुपाल अधिकाधिक लक्ष्मीवान थाओ. (5) Page #11 -------------------------------------------------------------------------- ________________ पुण्यश्लोक महामात्य वस्तुपालना अप्रसिद्ध शिलालेखो तथा प्रशस्तिलेखो : 311 जेना गुणोए जेनी कीर्तिने त्रण जगतमां व्याप्त करी छे ते आ तेजपालना पुत्र लूणसिंहना गुणोनी सर्व कोई प्रशंसा करे छे. (6) भगवान श्रीआदिनाथ अने कपश्र्विक्षनी कृपाथी आ प्रशस्ति वस्तुपालना वंशनुं कल्याण करनारी थायो. (7) महामात्य श्रीवस्तुपालनी आ प्रशस्ति स्तंभतीर्थ(खंभात)निवासी ध्रुव जगतसिंहे लखी अने सूत्रधार कुमारसिंहे कोतरी. कल्याण हो ! * हवे महामात्य श्रीवस्तुपाल संबंधित अद्यावधि अप्रसिद्ध दश प्रशस्तिलेखोनो अक्षरशः पाठे अने ते लेखोनो टूंक परिचय आपवामां आवे छे : प्रशस्तिलेखाङ्क -1 स्वस्ति श्रीवल्लिशालायां वस्तुपालाय मन्त्रिणे । यद्यशः शशिनः शत्रुदुष्कीर्त्या शर्वरीयितम् ॥ 1 ॥ शौण्डीरोऽपि विवेकवानपि जगत्त्राताऽपि दाताऽपि वा, सर्वः कोऽपि पथीह मन्थरगतिः श्रीवस्तुपालश्रिते । स्वज्योतिर्दहनाहुतीकृततमस्तोमस्य तिग्मद्युतेः, कः शीतांशुपुरःसरोऽपि पदवीमन्वेतुमुत्कन्धरः 1 ॥ 2 ॥ श्रीवस्तुपालसचिवस्य यशःप्रकाशे, विश्वं तिरोदधति धूर्जटिहासभासि । मन्ये समीपगतमप्यविभाव्य हंसं देवः स पद्मवसतिश्चलितः समाधेः ॥ 3 ॥ वास्तवं वस्तुपालस्य वेत्ति कश्चरिताद्भुतम् ? / यस्य दानमविश्रान्तमर्थिष्वपि रिपुष्वपि ॥ 4 ॥ शून्येषु द्विषतां पुरेषु विपुलज्वालाकरालोदयाः, खेलन्ति स्म दवानलच्छलभृतो यस्य प्रतापाद्मयः । जृम्भन्ते स्म च पर्वगर्वित सितज्योतिः समुत्सेकित ज्योत्स्नाकन्दलकोमलाः शरवणव्याजेन यत्कीर्तयः ॥ 5 ॥ कुन्दं मन्दप्रतापं, गिरिशगिरिरपाहंकृतिः, सासु बिन्दुः पूर्णेन्दुः सिद्धसिन्धुर्विधृतविधुरिमा, पञ्चजन्यः समन्युः । शेषाहिर्निर्विशेषः, कुमुदमपमदं, कौमुदी निष्प्रसादा, क्षीरोदः सापनोदः, क्षतमहिम हिमं यस्य कीर्तेः पुरस्तात् ॥ 6 ॥ यस्योर्वीतिलकस्य किन्नर गणोद्गीतैर्यशोभिर्मुहुः स्मेर द्विस्मय लोलमौलिविगलच्चन्द्रामृतोज्जीविनाम् । पृष्टभवदीदृशी मम न मे नो मेऽप्यवाप्येति गां मुण्डखक्परिणद्धधातृशिरसां शम्भुः परं पिप्रिये ॥ 7 ॥ Page #12 -------------------------------------------------------------------------- ________________ 312 : श्री महावीर जैन विद्यालय सुवर्णमहोत्सव ग्रन्थ राकाताण्डवितेन्दुमण्डलमहः सन्दोह संवादिभिः यत्कीर्त्तिप्रकरैर्जगत्त्रयतिरस्कार कहे वा किभिः । अन्योन्यानवलोकनाकुलितयोः शैलात्मजा-शूलिनोः क्व त्वं क्व त्वमिति प्रगल्भरभसं वाचो विचेरुर्मिथः ॥ 8 ॥ बाढं प्रौढयति प्रतापशिखिनं कामं यशः कौमुदीं सामोद तनुते सतां विकचयत्यास्यारविन्दाकरान् । शत्रुस्त्री कुचपत्रवल्लि विपिनं निःशेषतः शोषय त्यन्यः कोऽप्युदितो रणाम्बरतले यस्यासिधाराधरः ॥ 9 ॥ तत्सत्यं कृतिभिर्यदेष भुवनोद्धारकधौरेयतां बिभ्राणो भृशमच्युतस्थितिर तिप्रीत्युत्तरं गीयते । यत्र प्रेम नि[र]र्गलं कमलया सर्वाङ्गमालिङ्गिते. केषां नाम न जज्ञिरे सुमनसा मौर्जित्यवत्यो मुदः 1 ॥ 10 ॥ न यस्य लक्ष्मीपतिरप्युपैति जनार्दनत्वात् समतां मुकुन्दः । वृषप्रियोऽयुग्र इति प्रसिद्धिं दधत् त्रिनेत्रोऽपि न चास्य तुल्यः ॥ 11 ॥ स्वस्ति श्रीबलये नमोऽस्तु नितरां कर्णाय दाने ययोरस्पष्टेऽपि दृशां यशः कियदिदं वन्द्यास्तदेताः प्रजाः । दृष्टे सम्प्रति वस्तुपालसचिवत्यागे करिष्यन्ति ताः कीर्ति काञ्चन या पुनः स्फुटमियं विश्वेऽपि नो मास्यति ॥ 12 ॥ यस्मिन् विश्वजनीन वैभवभरे विश्वम्भरां निर्भर श्री सम्भारविभाव्यमानपरमप्रेमोत्तरां तन्वति । प्राणिप्रत्ययकारि केवलमभूद् देहीति सङ्कीर्त्तनं लोकानां न कदापि दानविषयं न प्रार्थनागोचरम् ॥ 13 ॥ दृश्यन्ते मणि-मौक्तिकस्तबकिता यद्विद्व देणीदृशो जीवन्त्यनुजीविनोऽपि जगतश्चिन्ताश्मविस्मारिणः । यच्च ध्यानमुचः स्मरन्ति गुरवोऽप्यश्रान्तमाशीर्गिरः प्रादुःषन्त्यमला यशः परिमलाः श्रीवस्तुपालस्य ते ॥ 14 ॥ कोटीरैः कटकाऽङ्गुलीय-तिलकैः केयूर-हारादिभिः कौशेयैश्च विभूष्यमाणवपुषो यत्पाणिविश्राणितैः । विद्वांसो गृहमागताः प्रणयिनीरप्रत्यभिज्ञाभृत स्तैस्तैः स्वं शपथैः कथं कथमपि प्रत्याययाञ्चक्रिरे ॥ 15 ॥ तैस्तैर्येन जनाय काञ्चनचयैरश्रान्तविश्राणितै रानिन्ये भुवनं तदेतदभितोऽप्यैश्वर्यकाष्ठां तथा । दानैकव्यसनी स एव समभूदत्यन्तमन्तर्यथा कामं दुर्धृतिधाम याचकचमूं भूयोऽप्यसम्भावयन् ॥ 16 ॥ Page #13 -------------------------------------------------------------------------- ________________ पुण्यश्लोक महामात्य वस्तुपालना अप्रसिद्ध शिलालेखो तथा प्रशस्तिलेखो : 313 त्यागो यद्वसुवारिवारितजगद्दारिद्रयदावानलश्वेतः कण्टककुट्टनैकर सिकं वर्णाश्रमेष्वन्वहम् । सङ्ग्रामश्च समग्रवैरिविपदाम द्वैत वैतण्डिक स्तन्मन्ये वसति त्रिधाऽपि सचिवोत्तंसेऽत्र वीरो रसः ॥ 17 ॥ आश्चर्यं वसुवृष्टिभिः कृतमनः कौतूहला कृष्टिभि र्यस्मिन् दानघनाघने तत इतो वर्षत्यपि प्रत्यहम् । दूरे दुर्दिनसंकथास्पि सुदिनं तत् किञ्चिदासीत् पुनयेनोर्वीवलयेऽत्र कोऽपि कमलोल्लासः परं निर्मितः ॥ 18 ॥ साक्षाद् ब्रह्मपरम्परां गतमिव श्रेयोविवर्तैः सतां तेजःपाल इति प्रतीतमहिमा तस्यानुजन्मा जयी । यो धत्ते न दशां कदापि कलितावद्यामविद्यामयीं यं चोपास्य परिस्पृशन्ति कृतिनः सद्यः परां निर्वृतिम् ॥ 19 ॥ सङग्रामः क्रतुभूमिरत्र सततोद्दीप्रः प्रतापानलः श्रूयन्ते स्म समन्ततः श्रुतिसुखोद्द्वारा द्विजानां गिरः । मन्त्रीशोऽयमशेषकर्म निपुणः कर्मोपदेष्टा द्विषो होतव्याः फलवांस्तु वीरधवलो यज्वा यशोराशिभिः ॥ 20 ॥ श्लाघ्यो न वीरधवलः क्षितिपावतंसः कैर्नाम विक्रम- नयाविव मूर्त्तिमन्तौ । श्रीवस्तुपाल इति वीरलला मतेजः पालश्च बुद्धिनिलयः सचिवौ यदीयौ ॥ 21 ॥ अनन्तप्रागल्भ्यः स जयति बली वीरधवलः सशैलां साम्भोधिं भुवमनिशमुद्धर्तुमनसः । इमौ मन्त्रिष्ठौ कमठपति - कोलाचिपकलामदभ्रां बिभ्राणौ मुदमुदयिनीं यस्य तनुतः ॥ 22 ॥ युद्धं वारिधिरेष वीरधवलक्ष्मा शक्रदोर्विक्रमः पोतस्तत्र महान् यशः सितपटाटोपेन पीनद्युतिः । सोऽयं सारमरुद्भिरञ्चतु परं पारं कथं न क्षणाद् यत्रास्स् श्रान्तमरित्रतां कलयतस्तावेव मन्त्री श्वरौ 1 ॥ 23 ॥ रं भ्राम्यतु नाम वीरधवलक्षोणीन्दुकीर्त्तिर्दिवं पातालं च महीतलं च जलधेरन्तश्च नक्तन्दिवम् । धीसिद्धान निर्मलं विजयते श्रीवस्तुपालाख्यया तेजःपालसमाह्वया च तदिदं यस्या द्वयं नेत्रयोः ॥ 24 ॥ श्रीमन्त्री श्वरवस्तुपालयशसामुच्चावचैर्वी चिभिः सर्वस्मिन्नपि लम्भिते घवलतां कल्लोलिनीमण्डले । गङ्गैवेयमिति प्रतीतिविकलास्ताम्यन्ति कामं भुवि भ्राम्यन्तस्तनुसादमन्दितमुदो मन्दाकिनीधार्मिकाः ॥ 25 ॥ हो रोहण ! रोहति त्वयि मुहुः किं पीनतेयं ! शृणु भ्रातः ! सम्प्रति वस्तुपालसचिवत्यागैर्जगत् प्रीयते । Page #14 -------------------------------------------------------------------------- ________________ 314H श्री महावीर जैन विद्यालय सुवर्ण महोत्सव चर्थी तेनास्तैव ममार्थिकुट्टनकथाप्रीतिर्दरी किन्नरी- . गीतैस्तस्य यशोऽमृतैश्च तदियं मेदस्विता मेऽधिकम् ॥ 26 ॥ देव! स्वर्नाथ! कष्ट, ननु क इव भवान् ? नन्दनोद्यानपालः, खेदस्तत्कोऽद्य ? केनाप्यहह ! तव हृतः काननात् क्ल्प्वृक्स्स्ः। हु~ मा वादीस्तदेतत् किमपि करुणया मानवानां मयैव प्रीत्यादिष्टोऽयमुआस्तिलकयति तलं वस्तुपालच्छलेन ॥ 27 ॥ कर्णायास्तु नमो नमोऽस्तु बलये त्यागैकहेवाकिनी यौ द्वावप्युपमानसम्पदमियत्कालं गतौ त्यागिनाम् । भाग्याम्भोधिरतः परं पुनरयं श्री वस्तुपालश्चिरं मन्ये धास्यति दानकर्मणि परामौपम्यधौरेयताम् ॥ 28 ॥ ब्योमोत्सङ्गरुधः सुधाधवलिताः कक्षागवाक्षाङ्किताः स्तम्भश्रेणिविश्2अम्भमाणमणयो मुक्तावचूलोज्ज्वलाः । दिन्याः कल्पमृगीदृशश्च विदुषां यत्त्यागलीलायितं व्याकुर्वन्ति गृहाः स कस्य न मुदे श्रीवस्तुपालः कृती ? ॥ 29 ॥ यद दुरीक्रियते स्म नीतिरतिना श्रीवस्तुपालेन तत काञ्चित् संवननौषधीमिव वशीकाराय तस्येक्षितुम् । / कीर्तिः कौञ्जनिकुञ्जमञ्जनगिरिं प्राक्शैलमस्ताचलं विन्ध्योर्वीधर-शर्वपर्वत-महामेरूनपि भ्राम्यति ॥ 30 ॥ देवः पङ्कजभूर्विभाव्य भुवनं श्रीवस्तुपालोद्भवैः शुभ्रांशुद्युतिभिर्यशोभिरभितोऽलक्ष्यैर्विलक्षीकृतम् । कल्पान्तोद्भुतदुग्धनीरधिपयःसन्तापशङ्काकुलः .. शङ्के वत्सर-मास-वासरगणं संख्याति सर्गस्थितेः । / 31 ॥ चित्रं चित्रं समुद्रात् किमपि निरगमद् वस्तुपालस्य पाणे यो दानाम्बुप्रवाहः स खलु समभवत् कीर्तिसिद्ध्स्र्व्न्ती। साऽपि स्वच्छन्दमारोहति गगनतलं खेलति क्ष्माधराणां शृङ्गोत्सङ्गेषु रङ्गत्यमरभुवि मुहुर्गाहते खेचरोर्वीम् ॥ 32 ॥ पुण्यारामः सकलसुमनःसंस्तुतो वस्तुपाल स्तत्र स्मेरा गुणगणमयी केतकीगुल्मपतिः । तस्यामासीत् किमपि तदिदं सौरभं कीर्तिदम्भाद् येन प्रौढप्रसरसुहृदा वासिता दिग्विभागाः ॥ 33 ॥ सेचं सेचं स खलु विपुलैर्वासनावारिपूरैः स्फीतां स्फाति वितरणतर्वस्तुपालेन niitH। तच्छायायां भुवनमखिलं हन्त! विश्रान्तमेतद् दोलाकेलिं श्रयति परितः कीर्त्तिकन्या च तस्मिन् ॥ 34 ॥ Page #15 -------------------------------------------------------------------------- ________________ पुण्यश्लोक महामात्य वस्तुपालना अप्रसिद्ध शिलालेख तथा प्रशरितलेख : 315 श्रीवस्तुपालयशसा विशदेन दूरादन्योन्यदर्शनदरिद्रदृशि त्रिलोक्याम् । नाभौ स्वयम्भुवि वसत्यपि निर्विशङ्क शङ्के स चुम्बति हरिः कमलामुखेन्दुम् ॥ 35 ॥ स एष निःशेषविपक्षकालः श्रीवस्तुपालः पदमभूतानाम् । यः शङ्करोऽपि प्रणयिव्रजस्य विभाति लक्ष्मीपरिरम्भरम्यः ॥ 36 ॥ चीत्कारैः शकटवजस्य विकटैरश्वीयहेषारवै रारावै रवणोत्करस्य बहलैः बन्दीन्द्रकोलाहलैः । नारीणामथ चच्चरीभिरशुभप्रेतस्य वित्रस्तये मन्त्रोच्चारमिवाऽऽचचार चतुरो यस्तीर्थयात्रामहम् ॥ 37 ॥ ॥ एते मलधारिनरेन्द्र प्रभ]सूरीणाम् ॥ श्रीरैवताचलस्थश्रीशत्रुञ्जयावतारप्रवेशे वाममित्तिगा प्रशस्तिरेषा ॥ छ । प्रशस्तिलेखाङ्क-2 श्रयः पुष्यतु शाश्वतं यदुकुलक्षीरार्णवेन्दुर्जिनो यत्पादाब्जपवित्रमौलिरसमश्रीरुज्जयन्तोऽप्ययम् । धत्ते मूर्ध्नि निजप्रभुप्रसृमरोद्दामप्रभामण्डलै विश्वक्षोणिभृदाधिपत्यपदवीं नीलातपत्रोज्ज्वलाम् ॥ 1 ॥ प्रीतिं पल्लवयन्तु वो यदुपतेर्देवस्य देहातो भृङ्गामा: shshikundsundrrdjyotishchttaalngktaaH| यः(1 याः) सम्मोहपराजयकपिशुनप्रोत्कीर्णवर्णस्फुर त्पूर्वापट्टसनाभयः शुशुभिरे धर्मोपदेशक्षणे ॥ 2 ॥ आनन्दाय प्रसवतु सदा कुम्भिकुम्भोपमानं 'नामेयस्य स्फुरित चिकुरोत्तंसमंसद्वयं व्ः। श्रेयः सम्पत्कलशयुगलं शृङ्खलानद्धमुच्चै यन्मन्यन्ते विपुलमतयः पुण्यलक्ष्मी निधानम् ॥ 3 ॥ यत्कल्पद्रम-कामधेनु-मणिभिर्यच्छद्भिरिष्ट फलं श्रेयः किञ्चिदपार्जि तत्परिणतिः श्रीवस्तुपालः किल । यत् त्वेतस्य गतस्पृहानपि जनानिच्छाधिकं धिन्वतः पुण्यं तत्परिपाकमाकलयितुं सर्वज्ञ एवं प्रभुः ॥ 4 ॥ वर्धिष्णुपुण्यमयसन्ततिरद्भुतश्रीः श्रीवस्तुपालसचिवः स चिरायुरस्तु । इपतिना कृततीर्थयात्राः खेलन्ति यस्य शिशवोऽपि गृहाङ्गणेषु ॥ 5 ॥ ॥shriinaagendrgcche विश्रीजयसेनसूरिशिष्यश्रीउदयप्रभसूरीणाम् ॥ छ । Page #16 -------------------------------------------------------------------------- ________________ 316 : श्री महावीर जैन विद्यालय सुवर्णमहोत्सव ग्रन्थ प्रशस्तिलेखाङ्क - 3 पाणिप्रभापिहितकल्पतरुप्रवालचौलुक्यभूपतिसमानलिनीमरालः । दिक्चक्रवालविनिवेशित कीर्त्तिमालः सोऽयं चिरायुरुदियादिह वस्तुपालः ॥ 1 ॥ एकस्त्वं भुवनोपकारक इति श्रुत्वा सतां जल्पितं लज्जानम्रशिराः स्थिरातलमिदं यद् वीक्षसे वेद्मि तत् । वाग्देवीवदनारविन्दतिलक ! श्रीवस्तुपाल ! ध्रुवं पातालाद् बलिमुद्दिधीर्षुरसकृन्मार्ग भवान् मार्गति ॥ 2 ॥ न जातु विश्राम्यति तावकीना दीनार्त्तिनिर्वासक ! वस्तुपाल ! | जिह्वा परेषां गुणमाददाना करद्वयी च द्रविणं ददाना ॥ 3 ॥ कर्णेऽभ्यर्णमुपागते सुरपतेर्वैरोचने रोचय त्युच्चैरात्मरुचा भुजङ्गभुवनं प्राप्ते शिवत्वं शिबौ । जातः कालवशेन यः किल खिलस्त्यागस्य मार्गः पुनः सोऽयं सम्प्रति वस्तुपाल ! भवता श्रेयस्कृता वाह्यते ॥ 4 ॥ वस्तुपालः कथं नाम नाऽयं जीमूतवाहनः 1 / उपक्रियामहीनां यः करोति द्विषतामपि ॥ 5 ॥ उल्लासितपल्लवकः कल्पतरुः कल्पते न संवदितुम् । सुमनःसमृद्धिमधिकां पालयता वस्तुपालेन ॥ 6 ॥ करोऽयं 'कल्पद्रुस्तव कमलवासा च दृगसौ सुधासूक्तिः सैषा शिशिर कर बिम्बं सुखमिदम् । तदित्थं पाथोधेर्मथनहृतरत्नस्य भवता समुद्रेणोपम्यं भवति सचिवेन्दो ! किमुचितम् 1 ॥ 7 ॥ प्रायः सन्ति नराः परापकृतये नित्यं कृतोपक्रमाः कस्तान दुस्तर दुष्कृतोत्र दुरालोकान् समालोकते ? | द्रष्टव्यस्तु स वस्तुपालसचिवः षाड्गुण्यवाचस्पति र्वांचा सिञ्चति यः सुधामधुरया दुर्दैवदग्वं जगत् ॥ 8 ॥ वैरोचने चरितवत्यमरेशमैत्रीमेकत्र नागनगरं च गते द्वितीये । दीनाननं भुवनमूर्द्धमधश्च पश्यदाश्वासितं पुनरुदारकरेण येन ॥ 9 ॥ कुत्रापि नोपसर्गो वर्णविकारो निपाततो वाऽपि । सचिवोत्तमेन रचिता न व्याकरणस्थितिर्येन ॥ 10 ॥ ते तिष्ठन्त्यपरे नरेन्द्रकरणव्यापारिणः पारणां ये नित्यं पवनाशना इव परप्राणानिलैः कुर्वते । स्तोतव्यः पुनरश्वराजतनुजो यः सारसारस्वताधारः कारणमन्तरेण कुरुते पथ्यं पृथिव्या अपि ॥ 11 ॥ Page #17 -------------------------------------------------------------------------- ________________ पुण्यश्लेक महामात्य वरतुपालना अप्रसिद्ध शिलालेखो तथा प्रशस्तिलेखो : 317 भवति विभवे पुंसां चक्षुस्तृतीयमिति श्रुति न तु कुमतयस्ते वीक्षन्ते सति त्रितये दृशाम् । अयमिह परं मन्त्री नेत्रद्वयेऽपि करस्थिता मलकफलकप्रायां लोकद्वयीमवलोकते ॥ 12 ॥ वस्तुपाल ! सदा हस्ते सत्यप्यमृतवर्षिणि । वैरिवर्गः 'सदाहस्ते यत् तदेतदिहाद्भुतम् । / 13 ॥ आकर्षनसिदण्डमेव न पुनः पादं विमुञ्चन्निषु श्रेणीमेव न मानितां विनमयन् धन्वैव नोच्चैः shirH। कम्पं दन्तपिधानमेव न मन: संख्ये दधानश्चम कारं कस्य चकार नैव सचिवस्तोमैकवास्तोष्पतिः ॥ 14 ॥ प्रासादास्तव वस्तुपाल! त इमे तन्वन्ति चेतः सतां सानन्दं shshishekhraadishikhrgraamaabhiraamshriyH| येषां काञ्चनकुम्भसम्भवमहःसन्दोहसन्तर्पिताः सन्त्युच्चैस्तुहिनोच्चयेऽप्युपचयं पुष्णन्ति पूष्णः कराः ॥ 15 ॥ परिपीडिता समन्ताजडसमयेनामुना गिरा देवी । श्रीवस्तुपालसचिवं निबिडगुणं पटमिवाश्रयति । / 16 / / उद्धृत्य बाहुमहमेष मुहुर्वदामि ब्रूतां स मद्वचसि विप्रतिपद्यते य्ः। यद्यस्ति कश्चिदपरः परमार्थवेदी श्रीवस्तुपालसचिवेन समः क्षमायाम् ॥ 17 ॥ श्रीवस्तुपाल! चिरकालमयं जयन्तसिंहः सुतस्तव भवत्वधिकाधिकश्रीः । यस्तावकीनधनवृष्टिहृतावशिष्टं शिष्टेषु दौस्थ्यदवपावकमुच्छिनत्ति ॥ 18 ॥ यथा यथाऽयं तव वस्तुपाल ! गोत्रं गुणैः सूनुरलङ्करोति । तथा तथा मत्सरिणां नराणामवैमि चित्तेष्वनलं करोति । / 19 ॥ पुरा पादेन दैत्यारे व्नोप्रिव्र्तिना। अधुना वस्तुपालस्य हस्तेनाधःकृतो बलिः ॥ 20 ॥ मध्यस्थं कथयन्ति केचिदिह ये त्वां साधुवृत्त्या बुधाः श्रीमन्त्रीश्वर ! वस्तुपाल ! न मृषा तेषामपि व्याहृतम् । कर्णोऽभूदुपरि क्षितेबलिरधस्त्वं चात्र मध्ये तयोः स्थातेत्यर्थसमन्वये ननु वयं मध्यस्थमाचक्ष्महे ॥ 21 ॥ कम्पाकुलमवलोक्य प्रतिवीराणां रणाङ्गणे हृदयम् । अनुकम्पाकुलमयमपि सचिवश्चक्रे निजं चेतः ॥ 22 ॥ नरेन्द्रश्रीमुद्रा सपदि मदिरेवापहरते हताशा चैतन्यं परिचरितमालिन्यमनसाम् । 1 दाहेन सहित: सदाहः । Page #18 -------------------------------------------------------------------------- ________________ 318: श्री महावीर जैन विद्यालय सुवर्णमहोत्सव थण् इहाऽमात्ये भ्रान्त्याऽप्यकलितकलङ्के पुनरसौ विवेकाविष्कारं रचयति परं गीरिव गुरोः ॥ 23 ॥ लोकेऽस्मिन्नयमेव मन्त्रितिलकः श्रेयानिति व्याहृतं सत्यं मानय माऽपमानय सखे ! मान्यं त्द्न्यैर्ज्ञैः। एतस्मिन् सुकृतामयेऽपि समये सौम्येन यः कर्मणा धर्म संचिनुते करोति च महाजैनो निजैनोव्ययम् ॥ 24 ॥ के वा स्खलन्ति न नरेन्द्र नियोगमुद्रां हस्तस्थितां मधुघटीमिव धार्य्न्त्ः1| तां दीपिकामिव करे पुनरेष कृत्वा सन्मार्गमञ्चति निरस्ततमःसमूहः ॥ 25 ॥ कार्पण्यातिशयेन कश्चन धनं यः स्वं निधत्ते स तद् भोक्तुं नात्र न वाऽप्यमुत्र लभते हस्तादधस्ताद् गतम् । यः पात्रप्रतिपादनेन सफलीभूतां विभूति पुन र्भुङ्क्तेऽस्मिन् विदितागमोऽनुगमयत्यन्यत्र जन्मन्यपि ॥ 26 ॥ मया मोहं नीताः कति न मतिमन्तोऽपि किमहं निकृष्टै श्लिष्टा विपणिषु पणस्त्रीगणनया ? / विषादं कृत्वा श्रीरिति किल गता तीर्थमिव तं ततः सन्मार्गेण प्रति दिवसमेनां नयति य्ः॥ 27 ॥ गुणैः परेषां गणशो गृहीतैर्गुणीति युक्ता किल कीर्तिरस्य । अप्यर्थिसार्थप्रतिपादितश्रीः, श्रीमानिति ख्यातिरिदं तु चित्रम् । / 28 / / आलोकनादपि विनाशितसजनार्तिः, श्रीवस्तुपालसचिवः स चिरायुरस्तु । यत्कीर्तयस्त्रिदिवसिन्धुपयःसपक्षाः प्रक्षालयन्ति कलिना मलिनां धरित्रीम् । / 29 ॥ केचित् कवीन्द्रमपरे पुरुषप्रधानं, जानन्ति संयति सुदुःसहमन्युमन्ये । मन्येऽहमेनमिह कर्णमिवावतीर्ण, श्रीवस्तुपालवपुषा विदुषां तपोभिः ॥ 30 ॥ नेत्रोत्सवं सुवति तापमपाकरोति, दत्ते सदा सुमनसाममृतैः प्र्मोद्म्। सल्लक्षणप्रणयिनी च बिभर्ति मूर्ति, किं रोहिणीपतिरहो! ननु व्स्तुपाल्:1॥31॥ लोकानां वदनानि दीनवदनः कस्मात् समालोकसे, भ्रातः! सम्प्रति कोऽपि कुत्रचिदपि त्राता न जातापदाम् । अस्त्येकः परमत्र मन्त्रितिलकः श्रीवस्तुपालः सतां । देवादापतितं छिनत्ति सुकृती यः कण्ठपाशं हठात् । / 32 ॥ मत्तारिद्विपसिंहसिंहनचमूचक्रेण विक्रामतो यस्यासिस्फुरितानि तानि ददृशुः के वा न रेवातटे 1 / तस्यापि प्रसभं बभञ्ज भुजयोः संरम्भमम्भोनिधि प्रान्ते सैष सरोषदृष्टिघटनामात्रेण मन्त्रीश्वरः ॥ 33 ॥ विक्रामद्वैरिचक्रप्रहितशितशरासारदुरवीर व्यापारे यस्य नाऽऽसीदतिपरुषरुषः सङ्गरे भ्न्ग्ग्रेखा। Page #19 -------------------------------------------------------------------------- ________________ पुण्यश्लोक महामात्य वस्तुपालना अप्रसिद्ध शिलालेखो तथा प्रशतलेखो : 319 तेन श्रीवस्तुपालाद् विलसद सिलता भीमवृत्तादमात्यादत्याकारावतारः प्रथममधिगतः सिन्धुराजात्मजेन ॥ 34 ॥ येनारिनागदमनीं दधता सिलताममोघमन्त्रेण । उत्तारित रोषविषप्रसरः समरे कृतः शङ्खः ॥ 35 ॥ अमात्यतरणे ! शृणु क्षणमिदं मदीयं वचः, स्वचक्र - परचक्रयोरपि पुरः प्रमोदात् सदा । तवोपकृतिमर्थिनः प्रकृतिमप्रमत्तेन्द्रियाः, कृतिं च कृतिपुङ्गवा युवतयः स्तुवन्त्या कृतिम् ॥ 36 ॥ सा कालिदासस्य कवित्वलक्ष्मीः, स्फुटं प्रविष्टा त्वयि वस्तुपाल ! / आसादिताऽस्माभिरवेक्षमाणैः, साक्षादियं तत्पदपद्धतिर्यत् ॥ 37 ॥ धरणे ! धरः स्थितोऽसौ नागः शेषः करोति धृतिमतुलाम् । पुन्नागः पुनरुपरि स्थितोऽश्वराजात्मजः सततम् ॥ 38 ॥ श्रीवस्तुपालः स चिरायुरस्तु यन्मन्त्रसंत्रस्तसमस्तशत्रोः । चालुक्य भर्त्तुस्तदसेच तिष्ठत्यलब्धसिद्धि: परमारणेच्छा ॥ 39 ॥ तिस्रः स्पृशन्नपि तिथीरिव जगतीरेष ते यशोवारः । श्रीवस्तुपाल ! कलयति नावमतां मे तदाश्चर्यम् ॥ 40 ॥ कल्पायुर्भवतु द्विषोऽभिभवतु श्रीवस्तुपालः क्षितौ दुर्दैवानलदग्धसाधुजनता निर्वापणैकापणः । अम्भोधेः सविधे विधेरपि मनस्यातन्वता विस्मयं ये क्रोधरालभालभ्रकुटिर्भग्ना भटानां घटा ॥ 41 ॥ मन्ये धुरि स्थितमिमं सचिवं शुचीनां मध्यस्थमेव मुनयः पुनरामनन्ति । मातः ! सरस्वति ! विवादपदं तदेतन्निर्णीयतां सह महद्भिरुपागतं मे ॥ 42 ॥ आलोकतेऽस्य न खलोऽपि किमप्यवद्यं विद्याभिभूतपुरुहूत पुरोहितस्य । यस्यायमाहतभुजार्गल्या व्यधायि श्रीवीरवेश्मनि कलिः स्खलित प्रवेशः ॥ 43 ॥ विरचयति वस्तुपाललुक्यसचिवेषु कविषु च प्रवरः । न कदाचिदर्थहरणं श्रीकरणे काव्यकरणे वा ॥ 44 ॥ प्रचारं चौराणां प्रचुरतुरगश्रीः प्रशमयन्नमेयं पाथेयं पथि पथिकसार्थाय वितरन् । दिगन्तादाहूतैर्विहित बहुमानैः प्रियजनैः समं मन्त्रीयात्रामयमकृतशत्रुञ्जयगिरौ ॥ 45 ॥ यो मान्ये मानमुच्चैः सुहृदि सुहृदयः स्नेहमत्पे प्रसादं भीते रक्षां दरिद्रे द्रविणवितरणं यानहीने च यानम् । मार्गे दुर्गेऽपि कुर्वन्नपर इव सुरक्ष्मारुहः क्ष्मापमन्त्री यात्रां कृत्वोज्जयन्ते विजितकलिमलः प्राप सङ्घप्रभुत्वम् ॥ 46 ॥ Page #20 -------------------------------------------------------------------------- ________________ ka20 : श्री महावीर जैन विद्यालय सुवर्ण महोत्सव thaW अनुजन्मना समेतस्तेजःपालेन वस्तुपालोऽयम् । मदयति कस्य न हृदयं मधुमासो माधवेनेव ॥ 47 / / स श्रीतेजःपालः सचिवश्चिरकालमस्तु तेज्स्वी। येन जना निश्चिन्ताश्चिन्तामणिनेव नन्दन्ति ॥ 48 ॥ लवणप्रसादपुत्रश्रीकरणे लवणसिंहजनकोऽसौ । मन्त्रित्वमत्र कुरुतां कल्पशतं कल्पतरुकल्पः ॥ 49 ॥ श्रीवस्तुपालतेजःपालौ जगतीजनस्य चक्षुष्यौ । पुरुषोत्तमाक्षिगतयोः स्यातां सदृशौ न रवि-शशिनोः ॥ 50 ॥ तत्त्वप्रकाशकत्वेन तयोः स्वच्छस्वभावयोः । परस्परोपमेयत्वमासील्लोचनयोरिव ॥ 51 ॥ पन्थानमेको न कदापि गच्छेदिति स्मृतिप्रोक्तमिव स्मरन्तौ । सहोदरौ दुर्द्धरमोहचौरे सम्भूय धर्माऽध्वनि तौ प्रवृत्तौ ॥ 52 ॥ तेन भ्रातृयुगेन या प्रतिपुर-ग्रामाऽध्व-शैलस्थलं वापी-कूप-निपान-कानन-सरः-प्रासाद-सत्रादिका । धर्मस्थानपरम्परा नवतरा चक्रेऽथ जीर्णोद्धता तत्संख्याऽपि न बुध्यते यदि परं तद्वे दिनी मेदिनी ॥ 53 ॥ यावद् दिवीन्दुनाऽर्को वासुकिना वसुमतीतले शेषः । इह सहचरितस्तावत् तेजःपालेन वस्तुपालोऽस्तु ॥ 54 ॥ ॥ एते गूर्जरेश्वरपुरोहित Tha0 सोमेश्वरदेवस्य । / छ । प्रशस्तिलेखाङ्क-4 भूयांस: पदवाक्यसङ्गतिगुणालङ्कारसंवर्गण प्रक्षीणप्रतिभाः सभासु कवयः क्रीडन्तु किं taadRshaiH। द्राक्षापानकचर्वणप्रणयिभिर्गुम्फैर्गिरामुद्गिरन् । निःसीम रसमेक एव जयति श्रीवस्तुपाल: कविः ॥ 1 ॥ गुणगणमवलम्ब्य यस्य कीर्तिः प्रथयति नर्तनचातुरी विचित्राम् । परिकलितविशालवंशकोटिः पटुतरदिक्करिकोटिकर्णतालैः ॥ 2 ॥ जगदुपकृतिव्यापारैकप्रवीणमतेरितः, कथमिदमभूदेवं विश्वापकारपरं yshH। द्विजपरिवृढम्लानिं धत्ते तुषारगिरेः कलां, दलयति सुरस्रोतस्विन्यास्तनोति पराभवम् ॥ 3 ॥ यदीयप्राधान्यादनुपदमवाप्योदयदशां, प्रशास्ति क्षमापीठं जलधिवलयं वीरधवलः । अपास्ते यन्मन्त्रैरपि च रिपुचक्रे रणकलाविलासानेवोच्चैः कलयति मनोराज्यविषयान् ॥ 4 ॥ परीहासप्रौढाः शिवशिखरिभासां विदधतो मराली मालिन्यं मुषितमहिमानो हिम्गिरेः। त्रियामाजीवातोः कवलितकलङ्काः प्रतिदिशं दिशन्ति प्रागल्भी ydsmyshHpuurvisraaH||5|| Page #21 -------------------------------------------------------------------------- ________________ पुण्यश्लोक महामात्य वस्तुपालना अप्रसिद्ध शिलालेखो तथा प्रशस्तिलेखो : 321 यस्य स्तम्भपुरे पराक्रमचमत्कारेण पारे गिरामुद्रीवोऽपि नमन्नमन्दसमराहङ्कारकारस्करात् । सङ्ग्रामापसृतप्रधावितहयप्रस्वेदबिन्दूत्करैरसाक्षीदयशः प्रशस्तिमसितैः सङ्ग्रामसिंहः पथि ॥ 6 ॥ क्षीरं क्षारममोदिनी कुमुदिनी राका वराकी हता श्रीहीनास्तुहिनावनीधरभुवो मन्दैव मन्दाकिनी । निःसाराणि सरोरुहाणि न च ते हंसाः प्रशंसास्पदं यत्कीर्त्तिप्रसरे सुरेभदशनच्छाये दिशचुम्बति ॥ 7 ॥ su02021 यस्यान्धकरणेस्पि भूयसि धने निःशेषशास्त्रागमज्ञानज्योतिरपास्तमोहतमसो नाऽभून्मदप्रश्रयः । नोन्मीलन्ति च धर्मवर्मिततनोरुद्दाम काम भ्रमच्चापप्रेरितमार्गणव्यतिकरव्यापिव्यथावीचयः ॥ 8 ॥ वप्राभः कनकाचलः स परिखामात्रं निधिः पाथसां द्वीपान्यङ्गवेदिका परिसरो विन्ध्याटवी निष्कुटः । यस्याऽचुम्बितचित्रबुद्धिविलसच्चाणक्यसाक्षात्कृते रुद्योगे करगर्त्तनर्त्तितजगत्य व्याजमुन्मीलति ॥ 9 ॥ तीर्थयात्रामिषाद् येन तन्वता दिग्जयोत्सवम् । पराभवो विपक्षस्य बलिनोस्पि कलेः कृतः ॥ 10 ॥ दिग्धैर्दुग्धमहोदधौ हिमगिरौ स्मेरइ : शिवे सादरैः सास्फोटैः स्फटिकाचले समुदयत्तोषैस्तुषारत्विषि । रेजे यस्य विकस्वराऽम्बुजवनस्तोमेषु रोमाञ्चितै रुन्मीलन्मदराजहंस रमणीरम्यैर्यशोरराशिभिः ॥ 11 ॥ यद्दानं यदसीमशौर्यविभवं यद्वैभवं यद्यशो यद्वृत्तं भणदोष्ठकण्ठमभजत् कुण्ठत्वमेतस्य यत् । आजन्मास्खलितैर्वचोभिरभजद् भङ्गप्रसङ्गः कथं साम्यं यातु वसन्तपालकृतिना तस्माद् गिरामीश्वरः 1 ॥ 12 ॥ ते नीहारविहारिणः, कवचितास्ते चन्दनैः स्यन्दिभिः, ते पीयूषमयूषममवपुषः, ते पद्मासनाश्रिताः । माकन्दाङ्कुरमञ्जरीनिगडिताः क्रीडन्ति ते सन्ततं, सिक्ताः सूक्तिसुधारसेन सुकवेः श्रीवस्तुपालस्य ये ॥ 13 ॥ यस्य साहित्यपाथोधपदवीपारदृश्वनः । श्रयन्ति वाग्वहित्राणि विचित्राणि कवीश्वराः ॥ 14 ॥ आमोदं सुमनःसु संविदधती पुंस्कोकिलप्रेयसी नादश्रीसुहृदां मुहुः कवि गिरामुन्मुद्रयन्ती पथः । माकन्दाङ्कुरमञ्जरीमिव गुणश्रेणिं समातन्वती सेयं हन्त ! वसन्तपाल ! भवतः कीर्त्तिर्वसन्तायते ॥ 15 ॥ Page #22 -------------------------------------------------------------------------- ________________ 322 : श्री महावीर जैन विद्यालय सुवर्ण महोत्सव thaW आजन्माऽपि शये कृताय सुकृतस्तोमाय यत्नान्मया यद्यासाद्यत कोऽपि दूषणकणः श्रीवस्तुपाल! त्वयि । यत्कल्पद्रुमपल्लवद्युतिमवष्टभ्यैव कल्पद्रुमं पाणिर्धिक् कुरुते तवैष मनुते कोऽमुं न दोषाश्रितम् ॥ 16 ॥ ॥ एते कविसार्वभौमश्रीहरिहरस्य ॥ छ । प्रशस्तिलेखाङ्क-5 मुखमुद्रया सहान्ये दधति करे सचिवमन्त्रिणो मुद्राम् । श्रीवस्तुपाल ! भवतो वदान्य ! तद् द्वितयमुन्मुद्रम् ॥ 1 ॥ कीर्तिः कन्दलितेन्दुकान्तिविभवा, धत्ते प्रतापः पुनः प्रौढिं कामपि तिग्मरश्मिमहसां, बुद्धिर्बुधाराधनी । प्रत्युजीवयतीह दानमसमं कर्णादिभूमीभुजः, तत् किञ्चिन्न तवास्ति यन्न जगतः श्रीवस्तुपाल ! प्रियम् ॥ 2 ॥ गीतं न स्वदते, धिनोति न विधुः, प्रीणाति वीणा न सा, काम्यः सोऽपि न कोकिलाकलवरः(1 रवः), श्रन्यो न हंसस्वनः । वाग्देवीपदपमनू पुर! यदि श्रीमलदेवानुज! श्रूयन्ते सचिवावतंस ! भवता संकीर्तिताः सूक्तयः ॥ 3 ॥ तिष्ठन्तोऽपि सुदूरतस्त्रिभुवनव्याप्तिप्रगल्भात्मना तेन त्वद्यशसा वयं सुमनसो निर्वासिताः स्म्न्ः। तैरेतैरिह तद्विरोधिरभसाद बद्धा स्थितिस्ते हृदि क्षन्तव्यं कविबान्धवेन तदिदं श्रीवस्तुपाल! त्वया ॥ 4 ॥ ॥ एते महामात्यश्रीवस्तुपालपरममित्रमन्त्रिश्रीयशोवीरस्य ॥ch॥ प्रशस्तिलेखाङ्क-6 स्वस्ति श्रीवस्तुपालाय शालन्ते यस्य कीर्तयः । व्योम्नि यन्माति गौराङ्गीधम्मिल इव म्ल्लिकाः॥1॥ श्रीरामः सुकृतसुतो वसन्तपालः किं वाच्यः शुचिचरितानि यद्यशांसि । आधत्ते विसविशदोपवीततन्तुव्याजेनोरसि रसिकः स्वयं स्वयम्भूः ॥ 2 ॥ तत्तादृग्नवधर्मकर्मरचनासंवर्मितानां muhu__ महात्म्यं किल वस्तुपालयशसां कः प्रस्तुतं न स्तुते । वन्द्योऽपि द्युसदा सदा कलयति श्वेतांशु-साधिपस्वःस्रोतांसि जटातटे यदुपमापूतानि भूताधिपः ॥ 3 ॥ Page #23 -------------------------------------------------------------------------- ________________ पुण्यश्लोक महामात्य वस्तुपालना अप्रसिद्ध शिलालेखो तथा प्रशस्ति लेखो : 323 IdRkkiJcanadAnavikramadharoddhAraitrirAdaya'te __ शुद्धं साधु च वस्तुपालसचिवेनेवेति देवो ह्रिः। श्रीकान्तोऽपि जितासुरोऽपि अगतां धुर्योऽप्ययं वर्णिका त्वत्कीर्तेरिव दर्शयत्यभिसम हस्तात्तकम्बुच्छलात् ॥ 4 ॥ श्रीमन्त्रीश! वसन्तवत् तव यशो लक्ष्मीसखीषु स्वयं गायन्तीषु जगन्निवेरुदरभूः पातालपाता स्मितः । श्रोतुं नाभिपथे बिभर्ति निभृतं देवः सहस्रस्फट __शङ्के शुक्सहस्रपत्रमिषतो मूर्ना तमक्षिश्रवाः ॥ 5 ॥ स्वत्कीर्तिच्छन्नमूओर्गिरिश-गिरिजयोर्योगभाजोः कराग्र स्पर्श भूयोवियोगव्यसनचकितयोरर्द्धनारीशभावः । जज्ञे श्रीवस्तुपाल ! ध्रुवमयमनयोस्त्वत्प्रतापानिकीला. लीलाभिस्तारकार्तस्वरवरवपुषोः सन्धिबन्धाभिरामः ॥ 6 ॥ सुरस्त्रीणां वक्त्रैः शुचिभिरभिभूतोऽपि महसा___ महङ्काराद्वैतं यदकृत कलङ्की हिम्क्र्ः। मुदा तेजःपालाग्रज ! तदपि माष्टुं स्मयमय रमीभिर्गायद्भिर्दिशि विदिशि तेने तव यशः ॥ 7 ॥ यदि विदितचरित्रैरस्ति साम्यस्तुतिस्ते कृतयुगकृतिभिस्तैरस्तु तद व्स्तुपाल्!| चतुर ! चतुरुदन्वद्वन्धुरायां धरायां त्वमिव पुनरिदानी कोविदः को विदग्धः? ॥ 8 ॥ मय्येवं जागरूके शरणमुपगतो मत्प्रभुप्रौढकीर्ति__ स्पर्धाबद्धापराधस्त्रिभुवनविभुना हु~ किमेतेन पाल्य्ः। इत्याक्रम्यातितीव्र प्रथमममुमुमाकान्तमर्चिष्मदक्षि च्छमा संशोष्य दीनं शशिनमनमयद् वस्तुपालप्रतापः ॥ 9 ॥ पाताले त्वदरातिभूपतिवधूनेत्राम्बुपूरः पतन् पाथोनाथपथैः कदर्थयतु मा पीयूषकुण्डानि नः । इत्यब्धेरमुमुद्धरन्ति विबुधाः श्यामेन सोमायने कुम्भेनेव सकजलं जलमिदं तल्लक्ष्मलक्ष्यादिह ॥ 10 ॥ अस्मत्प्रभुप्रभवतीव्रतरप्रतापस्पोद्धतः कथमनेन धृतोऽयमौर्वः । / यात्रोत्सवे तव वसन्त ! महीरजोभिरित्थं क्रुधेव पिदधुर्जलराशिमश्वाः ॥ 11 ॥ श्रीमन्त्रीशवतंस ! नूतनभवत्कीर्तिप्रबन्धावली नित्यन्यालिखनेन तालतरुषु च्छिन्नच्छदश्रेणिषु । कः स्यादस्य निसर्गदुर्गतकविस्त्रीमण्डलस्य श्रुते राकल्पः क्षितिकल्पवृक्ष ! न यदि स्वर्णानि दद्याः सदा ॥ 12 ॥ ॥ एते Tha0 लूणसीह सुत ठकर अरासिंहस्य ॥ छ । Page #24 -------------------------------------------------------------------------- ________________ 324 : श्री महावीर जैन विद्यालय सुवर्ण महोत्सव अन्य __ प्रशस्तिलेखाङ्क-7 amndpdnisyndpdprempcelimaaH| वाचः श्रीवस्तुपालस्य वन्द्या वाचस्पतेरपि ॥ 1 ॥ सिद्धे सिद्धनृपे, शनैरवसिते राज्यप्रतापो दृढो (? पे दृढे) जाता गूर्जरनिर्जरेन्द्रमहिषी गोपोपभूम्यैव भूः। कारुण्यादुपकारिणो भगवतस्तद्वस्तुपालच्छलात् सर्गोऽयं सुकृतैः सतां परिणतः श्री-वाङ्मयो वेधसः । / 2 / / लक्ष्मी नन्दयता, रतिं कलयता, विश्वं वशीकुर्वता, अक्षं तोषयता, मुनीन् मुदयता, चित्ते सतां जाग्रता । संख्येऽसङ्ख्यशरावली विकिरता, रूपश्रियं मुष्णता, नैकध्यं मकरध्वजस्य विहितो येनेह दर्पव्ययः ॥ 3 ॥ शेषाहिः सह शङ्करेण, शशिना राका, सरो मानसं हंसैः, कैरविणीकुलानि शरदा, गङ्गा तुषाराद्रिणा । सम्भूयापि न यस्य विश्रुतगुणग्रामस्य जेतुं क्षमाः स्नानोत्तीर्णसुरेन्द्रदन्तिरदनच्छायावदातं यशः ॥ 4 ॥ . कस्तूरिकापङ्ककलङ्कितानि वक्त्राम्बुजानि द्विषदङ्गनानाम् । प्रक्षालयामास चिराय चारु यत्खड्गधारामलिनप्रवाहः ॥ 5 ॥ नैवान्यः स्पर्द्धमानोऽपि ववृधे यस्य कीर्तिभिः । ऋते वियुक्त वैरिस्त्रीगण्डमण्डलपाण्डुताम् ॥ 6 ॥ असावाद्यः सर्गः शिबि-बलि-दधीचिप्रभृतयो विधातुक्सेन व्यवसितवतो दातृविध्ये। कलौ संक्षिप्तैतत्प्रकृतिपरमाणूच्चयमयः समासेनेदानी स्फुटमयममात्यैकतिलकः ॥ 7 ॥ सौभ्रानं पितृभक्तिरत्र निबिडा मैत्रीति रामायणी येनाश्रावि नृशंसभार्गवभुजोपाख्यानवजे कथा । किश्चान्यत् तपसः सुतो नरपतीनाक्रम्य यत्रेष्टवान् । पर्वाऽऽसीदधिकं तदेव रतये यस्यानिशं भारतम् ॥ 8 ॥ मुञ्ज-भोजमुखाम्भोजवियोगविधुरं म्न्ः। श्रीवस्तुपालवक्त्रेन्दौ विनोदयति भारती ॥ 9 ॥ देवे स्वर्गिण्युदयनसुते वर्तमानप्रभूणां दूरादर्थी विरमति बत! द्वारतो वारितः सन् । दिष्ट्यै तस्मिन्नपि कुसमये जातमालम्बनेन स्वच्छे वाञ्छा फलति महतां वस्तुपाले विशाला ॥ 10 ॥ Page #25 -------------------------------------------------------------------------- ________________ पुण्यश्लोक महामात्य वस्तुपालना अप्रसिद्ध शिलालेखो तथा प्रशस्तिलेखो H 325 उत्कर्षोऽयमथापकर्षविषयः सद्भयो न शङ्कामहे ये चाऽरोचकिनः सदा कृतधियस्तेभ्यस्तु ब्द्धोऽन्य्ज्लिः। एतस्यानुगुणोपमानरसिका दाने दमे पौरुषे के कुर्मो मतिरन्यमेति न समुत्कम्पाऽपि चम्पाधिपे ॥ 11 ॥ अन्ये वाचि परे क्रियासु सचिवाः सन्त्येव राजाङ्गणे शङ्के यैरनुशीलितं गुरुकुलं मा साहसाः पक्षिणः । आशाराजसुतस्तु स स्तुतिपदं श्रीवस्तुपालः सता मेकः कर्मणि वाचि चेतसि समुजागर्ति यः कार्यिषु । / 12 ॥ पालने राजलक्ष्मीणां लालने च मनीषिणाम् । अस्तु श्रीवस्तुपालस्य निरालस्यरतिर्मतिः ॥ 13 ॥ एतानि पण्डितआमभ्रातृपण्डितदोदरस्य । / छ । प्रशस्तिलेखाङ्क-8 स्वस्ति श्रीभूमिसीमाविपिनपरिसरात् क्षीरनीराब्धिनाथ[:] पृथ्व्यां श्रीवस्तुपालं क्षितिधवसचिवं बोधयत्यादरेण । अस्यामास्माकपुत्र्यां कुपुरुषजनितः कोऽपि चापल्यदोषो निःशेषः सैष लोकम्पृ[ण]गुण ! भवता मूलतो मार्जनीयः ॥ 1 ॥ -paM0 जगसीहस्य ॥ प्रशस्तिलेखाङ्क-9 क्लिक्व्ल्न्जाग्र्त्पान्निखेल्त्प्र्ताप्द्युतिल्ह्रिनिपीत्प्र्त्य्नीक्प्र्ताप्ः। जयति समरतत्त्वारम्भनिर्दम्भकेलिप्रमुदितजयलक्ष्मीकामुको वस्तुपालः ॥ 1 ॥ त्वं जानीहि मयाऽस्ति चेतसि धृतः सर्वोपकारबती, किनामा ? सविता, न, शीतकिरणो. न. स्वर्गिवृक्षो. न हि । पर्जन्यो, न हि, चन्दनो, न हि, ननु श्रीवस्तुपालः, त्वया ज्ञातं सम्प्रति, शैलपुत्रि-शिवयोरित्युक्तयः पातु वः ॥ 2 ॥ सारस्वताऽम्भोनिधिपार्वणेन्दुः श्रीवस्तुपाल: स्चिवाधिराज्ः। चिरं जयत्वेष सहाऽनुजन्मा सपुत्रपौत्रः सपरिच्छदश्च ॥ 3 ॥ भृगुकच्छीय ध्रुव Tha0 वीकलसुत Tha0 वैरसिंहस्यैते ॥ छ । शुभं भवतु श्रीसङ्घस्य इति । / छ । / भद्रम् ॥ छ । Page #26 -------------------------------------------------------------------------- ________________ 326 : श्री महावीर जैन विद्यालय सुवर्णमहोत्सव ग्रन्थ प्रशस्तिलेखाङ्क - 10 पूर्वे स्पर्द्धिपारेऽन्धकारे यं पश्यन्ति ज्योतिरन्तर्मुनीन्द्राः । विश्वात्मानुं फेवमानुं तमारे पूकारनुं यस्य वाह: राज्जि ॥ ओ ॥ नेन्दोः कला न गिरिजा न कपालशुक्तिर्नोक्षा न भस्म न जटा न भुजङ्गहारः । यात्रास्ति नान्यदपि किञ्चिदुपास्महे तद्रूपं पुराणमुनिशीलितमीश्वरस्य ॥ 2 ॥ एकस्त्रिधा हृदि सदा वसति स्म चित्रं यो विद्विषां च विदुषां च मृगीदृशां च । तापं च सम्मदभरं च रतिं च सिञ्चन् सू ( 1 शौ ) यष्मणा च विनयेन च लीलया च ॥ 3 ॥ विच्छायतां झगिति निःश्वसितेन निन्युर्यस्यारिवारिजदृशस्त्रयमायतेन । भर्त्तुर्यशश्च वदनं च कलङ्कशून्यशीतांशुबिम्बसदृशं मणिदर्पणं च ॥ 4 ॥ शीलेति शीलरुचिराभरणा कलत्रं यस्याभवज्जलनिधेरिव जह्नकन्या । व्योमेन्द्रनीलमुकुरान्तरु ( 1 र ) रुन्धतीयं यस्या जनेन कृतिना प्रतिमेति मेने ॥ 5 ॥ इति मान्धातृनगरमडेश्वरप्रशस्तिकाव्यानि ॥ छ ॥ शुभं भवतु श्रीसङ्घस्य इति भद्रम् ॥ छ ॥ उपर जणावेला दश प्रशस्तिलेखोनो संक्षिप्त परिचय आ प्रमाणे छे : प्रशस्तिलेखांक ?: आ प्रशस्तिना कर्ता आचार्यश्री नरेन्द्रप्रभसूरि छे. अहीं वस्तुपालने वीर, विवेक, जनरक्षक, विरोधि-अविरोधि जनोने दान आपनार, सर्वतोमुखीकीर्तिवाळो अने भाग्यवान जणाव्यो छे. उपरांत अहीं ए पण जणाव्युं छे के : तेना विद्वानोनी पत्नीओ मणिमोतीओनां आभूषणो पहेरती अने तेना सेवको पण दानशील हता. प्रशस्तिलेखांक 2 : आ प्रशस्तिना कर्ता वस्तुपालना गुरु नागेन्द्रगीय विजयसेनसूरिना शिष्य आचार्यश्री उदयप्रभसूरि छे. अहीं गिरनार, श्रीनेमिनाथ अने श्रीआदीश्वर भगवान प्रति भक्तिभाव व्यक्त करीने वस्तुपालनी दानशीलता अने धार्मिकता जणावी तेने दीर्धायु थवानी आशीष आपी छे. प्रशस्तिलेखांक 3 : आ प्रशस्ति गूर्जरेश्वरपुरोहित सोमेश्वरदेवे रचेली छे. आनां केटलांक पद्यो सोमेश्वरदेवरचित कार्तिकौमुदी तथा लूणुवसही( आबू )नी प्रशस्तिमां मळे छे. वस्तुपालना दीर्धायुनी आशिष आपवा उपरांत पांडित्य. दानशीलता, अपकारक उपर उपकारीपणुं, आभव-परभवनी स्थितिनुं चिंतन, युद्धमां हताश शत्रुओ प्रत्ये अनुकंपा, विवेकीपणुं, धार्मिकता, अधिकारनो सदुपयोग सदाचारीपणुं, युद्धजय वगेरे वस्तुपाळने लगती हकीकतोनुं हृदयंगम वर्णन आ प्रशस्तिमां छे. उपरांत, तेजपाल अने जयंतसिंहनी दानशीलता तथा वस्तुपालना प्रत्येक कार्यमां तेजपालना साहचर्यनो उल्लेख पण आ प्रशस्तिमां छे. प्रशस्तिलेखांक 4 : आना रचियता कवि सार्वभौम हरिहर पंडित छे. आ प्रशस्तिमां वस्तुपालनी दानशीलता अने यशस्विताने सुंदर रीते वर्णवीने तेनी कीर्तिनी व्यापकता जणावी छे. वस्तुपाले संग्रामसिंहने पराजित कर्यानो उल्लेख पण अहीं छे. वस्तुपाले करेला शंखनृपपराभवना प्रसंगने वर्णवतुं शंखपराभव नाटक आ रिहर पंडिते रच्युं che. Page #27 -------------------------------------------------------------------------- ________________ पुण्यश्लोक महामात्य वस्तुपालना अप्रसिद्ध शिलालेखो तथा प्रशस्तिलेखो : 327 प्रशस्तिलेखांक 5 : मात्र चार काव्यात्मक आ प्रशस्तिना रचयिता महामात्य वस्तुपालना परममित्र यशोवीर मंत्री छे. आमां वस्तुपालनो गुणवान मित्रो प्रत्येनो आंतरभक्तियुक्त स्नेह अने वस्तुपालमां एवी कोई वस्तु नथी जे जगतमां कोईने पण अप्रिय होय, आ छे हकीकतो मुख्यतया जणावी छे. उपरांत वस्तुपालनी सक्तिओ (सुभाषितो) श्रेष्ठतम हती तेनो पण निर्देश अहीं जाणी शकाय छे. प्रशस्तिलेखांक 6 : आ प्रशस्ति 40 लूणसिंहना पुत्र ठेकर अरसिंह-कपूर अरिसिंहे रचेली छे. अहीं वस्तुपालनी सच्चरित्रता, धर्मभावना अने दानशीलता वर्णवीने तेनी कीर्तिनी व्यापकता तथा वीरता जणावी छे. प्रशस्तिलेखांक 7 : आम नामना पंडितना भाई दोदर नामना पंडिते आ प्रशस्ति रची छे. अहीं वस्तुपालमां लक्ष्मी-सरस्वतीनुं एकय बताव्युं छे. उपरांत तेनी सूक्तिओ, सर्वतोमुखी कार्यदक्षता, वीरता, दानशीलता अने विद्वत्तानो अहीं निर्देश कर्यो छे तेम ज तेना यशने सर्वदेझ्यापी जणाव्यो छे. प्रशस्तिलेखांक 8 : मात्र एक ज पद्यमय आ प्रशस्ति जगसिंह पंडिते रची छे. अहीं वस्तुपालने आलंकारिक रीते सत्पुरुष जणावेलो छे. प्रशस्तिलेखांक 9: आ प्रशस्तिना कर्यां भृगुकच्छ(भरूच)निवासी ध्रुव अटकवाळा ठक्कुर वीकलना पुत्र ठक्कुर वैरिसिंह छे. अहीं वस्तुपालने महान योद्धो, श्रेष्ठ परोपकारी अने विद्वान जणावेल छे. प्रशस्तिलेखांक 10 : आ प्रशस्तिमां एना रचनारनुं नाम आप्युं नथी. अंतनी पुष्पिका उपरथी जाणी शकाय छे के मांधातृनगरमां आवेला मडेश्वर नामना शिवालयना शिलालेखनी आ प्रशस्ति छे. आनां पहेलां ए पद्यो शंकरनी पूजा-भक्तिरूपे छे अने बाकीनां त्रण पद्यो वस्तुपालनी प्रशस्तिरूपे छे. आमां वस्तुपालनुं नाम नथी तेम ज अंतिम पांचमा पद्यमां प्रशस्तिना मुख्य नायकने शीला नामनी पत्नी जणावी छे तेथी आ प्रति वस्तुपालनी हशे के केम, तेवी शंका थाय ते स्वाभाविक छे. संभव छे के शिलालेख उपरथी परंपराए उतारा थतां मूळ प्रशस्तिनो केटलोऽक भाग लेखकोना दोषे भुलाई जवाथी लुप्त थयो होय. बाकी जे पोथीमां वस्तुपालनी प्रशस्तिओनो ज संग्रह छे तेमां आवती आ प्रशस्ति वस्तुपालनी ज होवी जोईए एम मानी शकाय. उपरांत, वस्तुपाले शिवालयोना पुनरुद्धारो तेम ज शिवनां पूजा-दर्शन कर्यांना उल्लेखो तो तेना समयनी ज कृतिओमां मळे छे तेथी प्रस्तुत प्रशस्ति वस्तुपालनी न होय तेम मानवाने कोई कारण नथी. आ प्रतिपादन जो साचुं होय तो वस्तुपालनी पत्नी सोखुना नामने सुसंस्कृत करी कदाच शीला तरीके अहीं निर्दिष्ट कर्युं होय तेवुं अनुमान थई शके. आ प्रशस्तिओना कर्ताओ पैकी आचार्यश्री नरेन्द्रप्रभसूरि, आचार्यश्री उदयप्रभसूरि, गूर्जरेश्वरपुरोहित श्रीसोमेश्वरदेव, कविसार्वभौम हरिहर पंडित, मंत्री यशोवीर अने ठकुर अरिसिंहना संबंधमां डओं. भोगीलाल सांडेसराए पोताना " महामात्य वस्तुपालनुं साहित्य मंडळ अने संस्कृतसाहित्यमां तेनो फाळो" नामना पुस्तकमां सविस्तर लख्युं छे. सातमा प्रशस्तिलेखना कर्ता क्रोट्ठर पंडित, आठमा प्रशस्तिलेखना कर्यां जगसिंह अने नवमा प्रशस्तिलेखना कर्ता हपुर वैरिसिंह आ त्रण विद्वानोनां नाम प्रायः अन्यत्र अनुपलभ्य छे. आथी वस्तुपालना वित्तूलमां आ त्रण नाम उमेराय che. Page #28 -------------------------------------------------------------------------- ________________ 328 : श्री महावीर जैन विद्यालय सुवर्ण महोत्सव चळ्या अहीं जणावेला दश प्रशस्तिलेखोना संग्रहनी हस्तलिखित प्रति अमोने श्रीलावण्यविजयजी जेन ज्ञानभंडार(राधनपुर)मांथी मळी छे. प्रस्तुत प्रति विकमना पंदरमा शतकना अंतभागमां लखायेली छे. - प्रस्तुत दश प्रशस्ति लेखो पैकी पहेला प्रशस्तिलेख सिवायना नव लेखो अद्यावधि अप्रसिद्ध छे. पहेला प्रशस्तिलेखनुं मुद्रण सिंघी जैन ग्रंथमालामां ग्रंथांक 5 तरीके ऽमहामात्य-वस्तुपाल-कीतिकीर्तनस्वरूप सुकृतकीतिकल्लोलिन्यादि वस्तुपालप्रशस्तिसंग्रह" नामे प्रसिद्ध थयेला ग्रंथमां थयेलुं छे. छतां अहीं आपेला आ पहेला प्रशस्तिलेखमां वस्तुपाले गिरनार उपर करावेला शत्रुंजयावतार तीर्थनी डाबी बाजुनी भींत उपरना शिलालेखनी नकलरूप प्रस्तुत पहेलो प्रशस्तिलेख छे ते हकीकत विशेष होवाथी जिज्ञासुओने अने संशोधकोने उपयोगी समजीने अहीं आप्यो छे. वस्तुपालने लगता अन्यान्य साहित्यनी तथा आ प्रशस्तिओनी गंभीरपांडित्यपूर्ण रचना जोतां वस्तुपाल उच्चकोटिनो काव्यपरीक्षक हतो ते हकीकत स्पष्ट थाय छे. दशमो प्रशस्तिलेख, पहेलां जणाव्युं तेम, शिवालयना शिलालेखनी उत्तरोत्तर थती आवेली नकलरूपे छे. एटले पहेला अने देशमां प्रशस्ति लेख सिवायना आठ प्रशस्तिलेखो वस्तुपालनी परिचायक स्तुति-प्रशस्ति रूपे छे. अलबत्त, आ प्रशस्तिओ वस्तुपालना कोई पण शिलालेखना गद्यभाग साथे मूकवा माटे बराबर संगत थाय तेवी छे. आम छतां आठमो प्रशस्तिलेख मात्र एक पद्यरूपे छे तेथी आ प्रशस्ति तो केवळ स्तुतिप्रशंसारूपे ज गणाय. आ उपरथी अनुमान थाय छे के, जेम प्राचीनकाळमां महाराजा भोज आदि विद्याप्रिय अने दानशील राजाओ समक्ष कुशळ कविओ पोतानी उत्तमोत्तम कृतिओ रजु करीने सुयोग्य परीक्षक पासेथी पुरस्कार लईने गर्व अनुभवता तेम वस्तुपाल समक्ष पण अनेक विद्वानो आवता हशे ज अने ते तेमनी कृतिओनी पूरेपूरी महत्ता समजीने समुचित पुरस्कारथी तेमने सन्मानता हशे एमां जरा य शंका नथी. संभव छे के आठमो प्रशस्तिलेख आवा ज कोई प्रसंगनो होय. प्रारंभमां आपेला बीजा शिलालेखमां वस्तुपाल माटे वपरायेलुं विशेषण सारा प्रतिवना त्य(सरस्वतीनो दत्तक पुत्र) पण वस्तुपालमां उत्तम पांडित्य अने पांडित्यपरीक्षण हतुं ते वस्तुनुं सूचक छे. वस्तुपालनुं आ विशेषण जराय अतिशयोक्ति के विचारुतारूपे नथी पण ए एक हकीकतनुं सूचक छे कारणके, वस्तुपाले पोते रचेला नरनारायणनन्द महाकाव्य अने रैवतकाठिमंडननेमिनिस्तवना अंतमां पोताने वावी धर्मसूनुं अने सारवाधर्मनुं एटले के सरस्वतीना धर्मपुत्र रूपे जणावे छे. टूंकमां, वस्तुपालनो परिचय आपनार लभ्य सर्वसाधनोमां तेनुं पांडित्य डगले ने पगले आलेखायेलुं होवाथी विद्वानोने एना प्रत्ये अनन्य आकर्षण हतुं ते निर्विवाद हकीकत छे. साथे साथे अहीं ए पण समजी लेवुं जोईए के, वस्तुपालना संबंधमां उपलब्ध थती नानीमोटी रचनाओनी ए विशेषता छे के तेना रचनारा उच्चकोटिना विशिष्ट विद्वानो हता. आवा विद्वानो विद्या प्रत्येना समुचित आंतरिक आदर सिवाय केवळ धनकुबेरना धनथी आकर्षाय तेवा याचकवृत्तिवाळा होई शके ज नहि, अने होय तो तेमनी रचनाओ आवी प्रासादिक बनी शके नहि. आ उपरथी वस्तुपाळमां विद्या प्रत्ये तेम ज विद्वानो प्रत्ये बहुमानयुक्त भकित हती ते हकीकत स्पष्ट थाय छे. आजे प्रचुर मात्रामां उपलब्ध थती पुण्यश्लोक महामात्य वस्तुपालसंबंधित समग्र सामग्रीने जोतां ते वीरगाथा, दानगाथा, धर्मगाथा अने विद्यागाथाने साचो अधिकारी हतो एम स्पष्ट जणाय छे, आ हकीकतने टूंकमां परिचय आ प्रमाणे che : Page #29 -------------------------------------------------------------------------- ________________ पुण्यलोक महामात्य वस्तुपालना अप्रसिद्ध शिलालेखो तथा प्रशरितलेखो : 3ra9 अन्याने युद्धमां सफळ योद्धा तरीकेनी कामगीरी, शंखनृप आदि राजाओनो पराजय करवो तेम ज बुद्धि-शक्तिथी राज्यवहीवटनुं संचालनः आ वस्तुने वस्तु पालनी वीरगाथा कही शकाय. दीन-हीन-दुःखी जनोने अनुकंपादान आपवुं, सार्वजनिक उपयोग थाय--लाभ लेवाय तेवां स्थानो दातव, कूवा, वावो, तळावो, परबो सत्रागारो-सदाव्रतो वगेरे बंधाववां अने विद्याना बहुमानरूपे विद्वानोने पुरस्काररूपे भक्तिभावपूर्वक दान आपवुं-A वस्तुने वस्तुपालन दानधर्म कही शकाय. - आबूदेलवाडानां विश्वविख्यात मंदिरोनुं निर्माण; शत्रुज्य उपर ईन्द्रमंडप, नंदीश्वरावतार, तंभन तीर्थावतार, शकुनिकाविहारावतार, सत्यपुरतीर्वावतार. उजजयंतावतार, अवलोकन-सब-प्रद्युम्न. अंबानामगिरनारशिखरचतुष्कावतारनां प्रतीकरूपे ते ते तीर्थादिनुं निर्माणगिरनार उपर अष्टापदावतार, समेतशिखरावतार, शत्रुंजयावतार, स्तंभनकतीर्थावतारना प्रतीकरूपे ते ते तीर्थनुं निर्माण; धोळका वगेरे स्थळोमां नवीन जिनमंदिरनुं निर्माण; श्रीपंचासर पार्श्वजिनमंदिर (pa'TaNa), श्री पार्श्वजिनमंदिर तथा श्रीयुगादिजिनमंदिर (खंभात); व्याध्रपल्ली-वालनुं जिनमंदिर, श्री आदीश्वरजिनमंदिर तथा अंबिका मंदिर (आसहदतीर्थ: वलभी(वळा) श्रीयुगादिजिनमंदिर आदि अनेक जिनमंदिरोनो जीर्णोद्धार; अनेक जिनमंदिरोमां विविध जिनबिंबोनुं प्रतिष्ठान, धोळका, खंभात वगेरे स्थळोमां नवा उपाश्रयोनुं निर्माण; भरूच वगेरे स्थळोना मंदिरोमां सुवर्णदंडादि चडाववा; शत्रुंजय, उजजयंतादि अनेक तीर्थोनी अनेकश: यात्राओ करवी, सात ग्रंथभंडारो लखाववा-A बधी हकीकतोने वस्तुपालनी धर्मगाथा कही शकाय. माळवानो सुभटवर्मा नामनो राजा डभोईना वैद्यनाथना शिवालयना सुवर्णकलशो लई गयो हतो तेना स्थानमां वस्तुपाले नवा सुवर्णकलशो स्थाप्या हता; खंभातमां भीमनाथना शिवालयमां सुवर्णदंड अने सुवर्णकलश चढाव्या; भट्टादित्य-सूर्यनी प्रतिमाने सुवर्णमुकुट कराव्यो अने ते ज भट्टादित्यनी पूजा माटे वहकनामना वनमां कूवो कराव्यो; स्वयंभू हैद्यनाथनुं अखंडमंडपवाळुं शिवालय बंधाव्युं, बकुलादित्य-सूर्यना मंदिरमां ऊंचो मंडप कराव्यो; धोळकामां राणुभटारकना मंदिरनो जीर्णोद्धार कराव्यो; प्रभासमां सोमनाथनी भक्तिपूर्वक पूजा करी;8 नगरा गाममां संवत 903नी सालमां अतिवर्षाने लीधे पडी गयेला सूर्यमंदिरमां सूर्यपत्नी रत्नादेवीनी मूर्ति तूटी गई हती तेथी तेना स्थाने पोतानी पत्नी ललितादेवीना पुण्य-सौभाग्यनिमित्ते संवत 1292मां रत्नादेवीनी नवी मूर्ति बनावी, जे संबंधी शिलालेख आजे पण सुरक्षित छे, तेम ज वस्तुपाल तरफथी रोज पांचसो ब्राह्मणो वेदपाठ करता तेवी हकीकत प्रबंधोमां मळे छे-A बधी हकीकतो उपरथी वस्तुपालमां परसंप्रदायो प्रत्ये ते ते संप्रदायनी परंपराने अनुरूप निच्छन्न आदर हतो ते स्पष्ट थाय छे. राज्य के देशना मुख्य राजपुरुषोए केम वर्तवुं जोईए, ते माटे वस्तुपाल खरेखर दाखलारूप एटले के आदर्श समान छे. स्वधर्मस्थाननी साथे साथे परधर्मस्थानना निर्माण आदि हकीकतोने पण समद्रष्टा वस्तुपालनी उच्च प्रकारनी धर्मगाथा कही शकाय. आ लेखमां प्रसंगे प्रसंगे आवती तथा अन्यत्र पण मोटा प्रमाणमां उपलब्ध थती वस्तुपाल जेवा प्रासादिकग्रंथनी रचना करवी वगेरे बाबतोने वरतुपालनी विद्यागाथा कही शकाय. 1- 7 आ सात टिप्पणीओवाळी हकीकतो ठक्कर अरिसिंहकृत सुकृतसंकीर्तन, आचार्यश्री उदयप्रभसूरिरचित कीर्तिकलोलिनी, श्री नरेन्द्रप्रभ उरचित वस्तुपालप्रशस्ति आदि वस्तुपालना समयनी ज रचनाओमां सविस्तर वर्णवेली छे. 8 आ हकीकत गुर्जरेश्वरपुरोहित संमेश्वदेवरचित कीर्तिकौमुदीमां मळे छे. 9 जुओ एनस ओण्फ श्री भांडारकर orienTala ricarsa insiTaTayuTa-pUnA vaoN. 9, pR17 180, lekha 2 Page #30 -------------------------------------------------------------------------- ________________ 330 : श्री महावीर जैन विद्यालय सुवर्ण महोत्सव प्रस्थ आजे वस्तुपालना संबंधमां जेटली विविध सामग्री उपलब्ध छे तेटली भाग्ये ज गुजरातना कोई बीजा ऐतिहासिक पुरुषनी मळती हशे. यत्र तत्र प्रसिद्ध थयेली विपुल सामग्रीना आधारे आवा विश्वविरल पुण्यश्लोक महामात्यना जीवनना विविध पासांने चोमेरथी चर्चाने एक ग्रंथ लखाय तो ते एक उपयोगी, प्रेरक अने महत्त्वनुं कार्य गणाशे. आ लेखमां आपेला बे शिलालेखोनी फोटोकोपी आपवा बदल शेठ श्री आणंदजी कल्याणजीनी पेढीना वहीवटकर्ताओने तथा दश प्रशस्ति लेखोवाळी हस्तलिखित प्रति उपयोग करवा आपवा बदल - श्रीलावण्यविजयजी जैन ज्ञानभंडार(राधनपुर)ना वहीवटकर्ताओने धन्यवाद आपीने प्रस्तुत लेख पूर्ण करुं छुं. ईति. लुणसावाडी, अमदावादपोष शुक्ला प्रतिपदा, वि. सं. 2023