________________
પુણ્યશ્લોક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખો તથા પ્રશસ્તિલેખો : ૩૦૭
श्व[४]र्येण सं[०] ७७ वर्षे श्रीशत्रुंजयोज्जयंतप्रभृतिमहातीर्थयात्रोत्सव प्रभावाविर्भूतश्रीमद्देवाधिदेवप्रसादासादित.............. ..त्येन श्रीशारदाप्रतिपन्नापत्येन महामात्य श्रीवस्तुपालेन अनुज महं० श्रीतेजःपा[५] लेन च इह स्त्रकारितसौवर्णदंड कलश विराजितसञ्चारुतोरणालंकृत श्रीमदुजयंतस्तंभन कतीर्थद्वयावतारर.... नन्दीश्वरसत्यपुरशकुनिकाविहारकपर्दियक्षायतनोद्वार अनुपमाभिधा [ ६ ] नमहा सरोवरप्रभृतिप्रधानधर्मस्थानपरंपराविराजितस्य श्रीशत्रुंजयमहातीर्थमौलिमुकुटायमानस्य श्री [ १ युगादि ] तीर्थकर श्रीऋषभदेवभवनस्याग्र. . प्रतोली कारिता ॥ छ ॥ छ
हतमं
*******.
[७] भूयाद्भूवलयस्य वीरधवलः स्वामी समुद्रावधेः श्री मुद्राधिकृतः कृतः सुकृतिना येनाश्वराजात्मजः ।
यस्मा
Jain Education International
तज्जन्मा.
[C] न्यात्मा खलु वस्तुपालसचिवः सर्वोऽपि सम्पद्यते यत्संपर्कवशेन मेदुरमदोद्रेको विवेकी जनः । .. कौतुकमहो ( १ )
. विश्वोपकारवती ॥ १ ॥
. वितनुते नैवान्तरं किंच [९]न ॥ २ ॥
त्यागाराधिनि राधेये ह्येककर्णैव भूरभूत् । उदिते वस्तुपाले तु द्विकर्णा वर्ण्यतेऽधुना ॥ ३ ॥
श्री वस्तुपालते [जः पा] लौ जगतीजनस्य चक्षुष्यौ । पुरुषोत्तमाक्षिगतयोः स्यातां सदृशौ न रवि- शशिनोः ॥ ४ ॥
[१०] ताभ्यामेव च श्रीगुर्जरेन्द्रसचिवाभ्यामिहैव प्रतोल्याः पश्चिमभागभित्तिद्वये श्रीभादिनाथदेवयात्रायातश्री ... ..... हस्नात्रोत्सवनिमित्तं पूर्णकलशोपशोभितकरकमलयुगलं स्वबृहद्वान्धवयोः ० [११] श्रीणि महं० श्रीमालदेवयोः श्रीमद्देवाधिदेवाभिमुखं मूर्तिद्वयमिदं कारितं ॥ छ ॥ लावण्यांगः शिशुरपि .. ....... कस्य नासीत्प्रशस्यः
श्लाघापात्रं दधदपिकलामात्रमिदुर्विशेषात् । दत्ते चिंतामणिरणुर [१२]पि प्रार्थितानि प्रजानां
तापक्लान्ति विधुवति सुधाबिंदुरप्यंगलग्नः ॥ १ ॥
मंत्रीश्वरः स खलु कस्य न मल्लदेवः स्थानं...
. निजान्वयनामधेयः । निष्पिष्य निर्दयमधर्ममयं यदंगं येनोदमूल्यत कलिप्रतिम [१३] हृदः ॥ २ ॥
मल्लदेव इति देवताधिपश्रीरभूत्त्रिभुवने विभूतिभूः । धर्मधिषणावश यशोराशिदासित सितद्युतिद्युतिः ॥ ३ ॥
तथा श्री शत्रुंजय महातीर्थयात्रा महोत्सवे समागच्छदतुच्छश्रीश्रमण संघा [१४]य कृतांजलिबंधबंधुरं प्रतोत्याः पूर्वभागभित्तिद्वये स्वकारितमेतयोरेव श्रीमहामात्ययोः पूर्व्वाभिमुखं [मूर्त्ति ] युगलं स्वागतं पृछ (च्छ ) ति । उक्तं च एतदर्थसंवादि अनेनैव श्रीशारदा प्रतिपन्नपुत्रेण महा [१५] कविना महामात्य श्रीवस्तुपालन संघपतिना
अद्य मे फलवती पितुराशा मातुराशिषि शिखांऽकुरिताद्य । श्रीयुगादिजिनयात्रिक लोकं प्रीणयाम्यहमशेषमखिन्नः ॥ १ ॥
For Private & Personal Use Only
www.jainelibrary.org