________________
પુણ્યશ્લોક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખો તથા પ્રશતલેખો : ૩૧૯
तेन श्रीवस्तुपालाद् विलसद सिलता भीमवृत्तादमात्यादत्याकारावतारः प्रथममधिगतः सिन्धुराजात्मजेन ॥ ३४ ॥
येनारिनागदमनीं दधता सिलताममोघमन्त्रेण । उत्तारित रोषविषप्रसरः समरे कृतः शङ्खः || ३५ ॥
अमात्यतरणे ! शृणु क्षणमिदं मदीयं वचः,
स्वचक्र - परचक्रयोरपि पुरः प्रमोदात् सदा । तवोपकृतिमर्थिनः प्रकृतिमप्रमत्तेन्द्रियाः,
कृतिं च कृतिपुङ्गवा युवतयः स्तुवन्त्या कृतिम् ॥ ३६ ॥
सा कालिदासस्य कवित्वलक्ष्मीः, स्फुटं प्रविष्टा त्वयि वस्तुपाल ! । आसादिताऽस्माभिरवेक्षमाणैः, साक्षादियं तत्पदपद्धतिर्यत् ॥ ३७ ॥ धरणे ! धरः स्थितोऽसौ नागः शेषः करोति धृतिमतुलाम् । पुन्नागः पुनरुपरि स्थितोऽश्वराजात्मजः सततम् ॥ ३८ ॥ श्रीवस्तुपालः स चिरायुरस्तु यन्मन्त्रसंत्रस्तसमस्तशत्रोः । चालुक्य भर्त्तुस्तदसेच तिष्ठत्यलब्धसिद्धि: परमारणेच्छा ॥ ३९ ॥ तिस्रः स्पृशन्नपि तिथीरिव जगतीरेष ते यशोवारः । श्रीवस्तुपाल ! कलयति नावमतां मे तदाश्चर्यम् ॥ ४० ॥
कल्पायुर्भवतु द्विषोऽभिभवतु श्रीवस्तुपालः क्षितौ दुर्दैवानलदग्धसाधुजनता निर्वापणैकापणः ।
अम्भोधेः सविधे विधेरपि मनस्यातन्वता विस्मयं
ये क्रोधरालभालभ्रकुटिर्भग्ना भटानां घटा ॥ ४१ ॥
मन्ये धुरि स्थितमिमं सचिवं शुचीनां मध्यस्थमेव मुनयः पुनरामनन्ति । मातः ! सरस्वति ! विवादपदं तदेतन्निर्णीयतां सह महद्भिरुपागतं मे ॥ ४२ ॥
आलोकतेऽस्य न खलोऽपि किमप्यवद्यं विद्याभिभूतपुरुहूत पुरोहितस्य । यस्यायमाहतभुजार्गल्या व्यधायि श्रीवीरवेश्मनि कलिः स्खलित प्रवेशः ॥ ४३ ॥
विरचयति वस्तुपाललुक्यसचिवेषु कविषु च प्रवरः ।
न कदाचिदर्थहरणं श्रीकरणे काव्यकरणे वा ॥ ४४ ॥
प्रचारं चौराणां प्रचुरतुरगश्रीः प्रशमयन्नमेयं पाथेयं पथि पथिकसार्थाय वितरन् । दिगन्तादाहूतैर्विहित बहुमानैः प्रियजनैः समं मन्त्रीयात्रामयमकृतशत्रुञ्जयगिरौ ॥ ४५ ॥
यो मान्ये मानमुच्चैः सुहृदि सुहृदयः स्नेहमत्पे प्रसादं
भीते रक्षां दरिद्रे द्रविणवितरणं यानहीने च यानम् ।
मार्गे दुर्गेऽपि कुर्वन्नपर इव सुरक्ष्मारुहः क्ष्मापमन्त्री
यात्रां कृत्वोज्जयन्ते विजितकलिमलः प्राप सङ्घप्रभुत्वम् ॥ ४६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org