________________
ક૨૦ : શ્રી મહાવીર જૈન વિદ્યાલય સુવર્ણ મહોત્સવ થW
अनुजन्मना समेतस्तेजःपालेन वस्तुपालोऽयम् । मदयति कस्य न हृदयं मधुमासो माधवेनेव ॥ ४७ ।। स श्रीतेजःपालः सचिवश्चिरकालमस्तु तेजस्वी। येन जना निश्चिन्ताश्चिन्तामणिनेव नन्दन्ति ॥ ४८ ॥ लवणप्रसादपुत्रश्रीकरणे लवणसिंहजनकोऽसौ । मन्त्रित्वमत्र कुरुतां कल्पशतं कल्पतरुकल्पः ॥४९॥ श्रीवस्तुपालतेजःपालौ जगतीजनस्य चक्षुष्यौ । पुरुषोत्तमाक्षिगतयोः स्यातां सदृशौ न रवि-शशिनोः ॥५०॥ तत्त्वप्रकाशकत्वेन तयोः स्वच्छस्वभावयोः । परस्परोपमेयत्वमासील्लोचनयोरिव ॥५१॥ पन्थानमेको न कदापि गच्छेदिति स्मृतिप्रोक्तमिव स्मरन्तौ । सहोदरौ दुर्द्धरमोहचौरे सम्भूय धर्माऽध्वनि तौ प्रवृत्तौ ॥५२॥ तेन भ्रातृयुगेन या प्रतिपुर-ग्रामाऽध्व-शैलस्थलं
वापी-कूप-निपान-कानन-सरः-प्रासाद-सत्रादिका । धर्मस्थानपरम्परा नवतरा चक्रेऽथ जीर्णोद्धता
तत्संख्याऽपि न बुध्यते यदि परं तद्वे दिनी मेदिनी ॥ ५३ ॥ यावद् दिवीन्दुनाऽर्को वासुकिना वसुमतीतले शेषः । इह सहचरितस्तावत् तेजःपालेन वस्तुपालोऽस्तु ॥ ५४ ॥
॥ एते गूर्जरेश्वरपुरोहित ठ० सोमेश्वरदेवस्य ।। छ ।
प्रशस्तिलेखाङ्क-४ भूयांस: पदवाक्यसङ्गतिगुणालङ्कारसंवर्गण
प्रक्षीणप्रतिभाः सभासु कवयः क्रीडन्तु किं तादृशैः। द्राक्षापानकचर्वणप्रणयिभिर्गुम्फैर्गिरामुद्गिरन् ।
निःसीम रसमेक एव जयति श्रीवस्तुपाल: कविः ॥ १॥ गुणगणमवलम्ब्य यस्य कीर्तिः प्रथयति नर्तनचातुरी विचित्राम् । परिकलितविशालवंशकोटिः पटुतरदिक्करिकोटिकर्णतालैः ॥ २॥ जगदुपकृतिव्यापारैकप्रवीणमतेरितः, कथमिदमभूदेवं विश्वापकारपरं यशः। द्विजपरिवृढम्लानिं धत्ते तुषारगिरेः कलां, दलयति सुरस्रोतस्विन्यास्तनोति पराभवम् ॥३॥ यदीयप्राधान्यादनुपदमवाप्योदयदशां, प्रशास्ति क्षमापीठं जलधिवलयं वीरधवलः । अपास्ते यन्मन्त्रैरपि च रिपुचक्रे रणकलाविलासानेवोच्चैः कलयति मनोराज्यविषयान् ॥ ४॥ परीहासप्रौढाः शिवशिखरिभासां विदधतो मराली मालिन्यं मुषितमहिमानो हिमगिरेः। त्रियामाजीवातोः कवलितकलङ्काः प्रतिदिशं दिशन्ति प्रागल्भी यदसमयशःपूरविसराः॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org