________________
પુણ્યશ્લોક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખો તથા પ્રશસ્તિલેખો : ૩૨૧
यस्य स्तम्भपुरे पराक्रमचमत्कारेण पारे गिरामुद्रीवोऽपि नमन्नमन्दसमराहङ्कारकारस्करात् । सङ्ग्रामापसृतप्रधावितहयप्रस्वेदबिन्दूत्करैरसाक्षीदयशः प्रशस्तिमसितैः सङ्ग्रामसिंहः पथि ॥ ६ ॥ क्षीरं क्षारममोदिनी कुमुदिनी राका वराकी हता श्रीहीनास्तुहिनावनीधरभुवो मन्दैव मन्दाकिनी । निःसाराणि सरोरुहाणि न च ते हंसाः प्रशंसास्पदं यत्कीर्त्तिप्रसरे सुरेभदशनच्छाये दिशचुम्बति ॥ ७ ॥
સુ૦૨૦૨૧
Jain Education International
यस्यान्धकरणेsपि भूयसि धने निःशेषशास्त्रागमज्ञानज्योतिरपास्तमोहतमसो नाऽभून्मदप्रश्रयः । नोन्मीलन्ति च धर्मवर्मिततनोरुद्दाम काम भ्रमच्चापप्रेरितमार्गणव्यतिकरव्यापिव्यथावीचयः ॥ ८ ॥ वप्राभः कनकाचलः स परिखामात्रं निधिः पाथसां द्वीपान्यङ्गवेदिका परिसरो विन्ध्याटवी निष्कुटः । यस्याऽचुम्बितचित्रबुद्धिविलसच्चाणक्यसाक्षात्कृते
रुद्योगे करगर्त्तनर्त्तितजगत्य व्याजमुन्मीलति ॥ ९ ॥ तीर्थयात्रामिषाद् येन तन्वता दिग्जयोत्सवम् । पराभवो विपक्षस्य बलिनोsपि कलेः कृतः ॥ १० ॥ दिग्धैर्दुग्धमहोदधौ हिमगिरौ स्मेरै : शिवे सादरैः
सास्फोटैः स्फटिकाचले समुदयत्तोषैस्तुषारत्विषि । रेजे यस्य विकस्वराऽम्बुजवनस्तोमेषु रोमाञ्चितै
रुन्मीलन्मदराजहंस रमणीरम्यैर्यशोरराशिभिः ॥ ११ ॥ यद्दानं यदसीमशौर्यविभवं यद्वैभवं यद्यशो
यद्वृत्तं भणदोष्ठकण्ठमभजत् कुण्ठत्वमेतस्य यत् । आजन्मास्खलितैर्वचोभिरभजद् भङ्गप्रसङ्गः कथं
साम्यं यातु वसन्तपालकृतिना तस्माद् गिरामीश्वरः १ ॥ १२ ॥
ते नीहारविहारिणः, कवचितास्ते चन्दनैः स्यन्दिभिः, ते पीयूषमयूषममवपुषः, ते पद्मासनाश्रिताः । माकन्दाङ्कुरमञ्जरीनिगडिताः क्रीडन्ति ते सन्ततं,
सिक्ताः सूक्तिसुधारसेन सुकवेः श्रीवस्तुपालस्य ये ॥ १३ ॥
यस्य साहित्यपाथोधपदवीपारदृश्वनः । श्रयन्ति वाग्वहित्राणि विचित्राणि कवीश्वराः ॥ १४ ॥
आमोदं सुमनःसु संविदधती पुंस्कोकिलप्रेयसी
नादश्रीसुहृदां मुहुः कवि गिरामुन्मुद्रयन्ती पथः । माकन्दाङ्कुरमञ्जरीमिव गुणश्रेणिं समातन्वती
सेयं हन्त ! वसन्तपाल ! भवतः कीर्त्तिर्वसन्तायते ॥ १५ ॥
For Private & Personal Use Only
www.jainelibrary.org