________________
૩૧૨ : શ્રી મહાવીર જૈન વિદ્યાલય સુવર્ણમહોત્સવ ગ્રન્થ
राकाताण्डवितेन्दुमण्डलमहः सन्दोह संवादिभिः यत्कीर्त्तिप्रकरैर्जगत्त्रयतिरस्कार कहे वा किभिः । अन्योन्यानवलोकनाकुलितयोः शैलात्मजा-शूलिनोः
क्व त्वं क्व त्वमिति प्रगल्भरभसं वाचो विचेरुर्मिथः ॥ ८ ॥
Jain Education International
बाढं प्रौढयति प्रतापशिखिनं कामं यशः कौमुदीं सामोद तनुते सतां विकचयत्यास्यारविन्दाकरान् । शत्रुस्त्री कुचपत्रवल्लि विपिनं निःशेषतः शोषय
त्यन्यः कोऽप्युदितो रणाम्बरतले यस्यासिधाराधरः ॥ ९ ॥
तत्सत्यं कृतिभिर्यदेष भुवनोद्धारकधौरेयतां
बिभ्राणो भृशमच्युतस्थितिर तिप्रीत्युत्तरं गीयते । यत्र प्रेम नि[र]र्गलं कमलया सर्वाङ्गमालिङ्गिते.
केषां नाम न जज्ञिरे सुमनसा मौर्जित्यवत्यो मुदः १ ॥ १० ॥
न यस्य लक्ष्मीपतिरप्युपैति जनार्दनत्वात् समतां मुकुन्दः । वृषप्रियोऽयुग्र इति प्रसिद्धिं दधत् त्रिनेत्रोऽपि न चास्य तुल्यः ॥ ११ ॥
स्वस्ति श्रीबलये नमोऽस्तु नितरां कर्णाय दाने ययोरस्पष्टेऽपि दृशां यशः कियदिदं वन्द्यास्तदेताः प्रजाः ।
दृष्टे सम्प्रति वस्तुपालसचिवत्यागे करिष्यन्ति ताः
कीर्ति काञ्चन या पुनः स्फुटमियं विश्वेऽपि नो मास्यति ॥ १२ ॥
यस्मिन् विश्वजनीन वैभवभरे विश्वम्भरां निर्भर
श्री सम्भारविभाव्यमानपरमप्रेमोत्तरां तन्वति । प्राणिप्रत्ययकारि केवलमभूद् देहीति सङ्कीर्त्तनं
लोकानां न कदापि दानविषयं न प्रार्थनागोचरम् ॥ १३ ॥ दृश्यन्ते मणि-मौक्तिकस्तबकिता यद्विद्व देणीदृशो
जीवन्त्यनुजीविनोऽपि जगतश्चिन्ताश्मविस्मारिणः । यच्च ध्यानमुचः स्मरन्ति गुरवोऽप्यश्रान्तमाशीर्गिरः प्रादुःषन्त्यमला यशः परिमलाः श्रीवस्तुपालस्य ते ॥ १४ ॥
कोटीरैः कटकाऽङ्गुलीय-तिलकैः केयूर-हारादिभिः
कौशेयैश्च विभूष्यमाणवपुषो यत्पाणिविश्राणितैः । विद्वांसो गृहमागताः प्रणयिनीरप्रत्यभिज्ञाभृत
स्तैस्तैः स्वं शपथैः कथं कथमपि प्रत्याययाञ्चक्रिरे ॥ १५ ॥
तैस्तैर्येन जनाय काञ्चनचयैरश्रान्तविश्राणितै
रानिन्ये भुवनं तदेतदभितोऽप्यैश्वर्यकाष्ठां तथा । दानैकव्यसनी स एव समभूदत्यन्तमन्तर्यथा
कामं दुर्धृतिधाम याचकचमूं भूयोऽप्यसम्भावयन् ॥ १६ ॥
For Private & Personal Use Only
www.jainelibrary.org